ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
न्यायनिर्णयव्याख्या
 
त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॥ ६ ॥
अत्रोच्यतेनैव वयमिह वरप्रदानव्यतिरेकेण प्रश्नं कञ्चित्कल्पयामः, वाक्योपक्रमसामर्थ्यात्वरप्रदानोपक्रमा हि मृत्युनचिकेतःसंवादरूपा वाक्यप्रवृत्तिः समाप्तेः कठवल्लीनां लक्ष्यतेमृत्युः किल नचिकेतसे पित्रा प्रहिताय त्रीन्वरान्प्रददौनचिकेताः किल तेषां प्रथमेन वरेण पितुः सौमनस्यं वव्रे, द्वितीयेनाग्निविद्याम् , तृतीयेनात्मविद्याम् — ‘येयं प्रेतेइति वराणामेष वरस्तृतीयः’ (क. उ. १ । १ । २०) इति लिङ्गात्तत्र यदिअन्यत्र धर्मात्इत्यन्योऽयमपूर्वः प्रश्न उत्थाप्येत, ततो वरप्रदानव्यतिरेकेणापि प्रश्नकल्पनाद्वाक्यं बाध्येतननु प्रष्टव्यभेदादपूर्वोऽयं प्रश्नो भवितुमर्हतिपूर्वो हि प्रश्नो जीवविषयः, येयं प्रेते विचिकित्सा मनुष्येऽस्ति नास्तीति विचिकित्साभिधानात्जीवश्च धर्मादिगोचरत्वात् अन्यत्र धर्मात्इति प्रश्नमर्हतिप्राज्ञस्तु धर्माद्यतीतत्वात्अन्यत्र धर्मात्इति प्रश्नमर्हतिप्रश्नच्छाया समाना लक्ष्यतेपूर्वस्यास्तित्वनास्तित्वविषयत्वात् , उत्तरस्य धर्माद्यतीतवस्तुविषयत्वात्तस्मात्प्रत्यभिज्ञानाभावात्प्रश्नभेदः; पूर्वस्यैवोत्तरत्रानुकर्षणमिति चेत्; जीवप्राज्ञयोरेकत्वाभ्युपगमात्भवेत्प्रष्टव्यभेदात्प्रश्नभेदो यद्यन्यो जीवः प्राज्ञात्स्यात् त्वन्यत्वमस्ति, ‘तत्त्वमसिइत्यादिश्रुत्यन्तरेभ्यःइह अन्यत्र धर्मात्इत्यस्य प्रश्नस्य प्रतिवचनम् जायते म्रियते वा विपश्चित्’ (क. उ. १ । २ । १८) इति जन्ममरणप्रतिषेधेन प्रतिपाद्यमानं शारीरपरमेश्वरयोरभेदं दर्शयतिसति हि प्रसङ्गे प्रतिषेधो भागी भवतिप्रसङ्गश्च जन्ममरणयोः शरीरसंस्पर्शाच्छारीरस्य भवति, परमेश्वरस्यतथास्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यतिमहान्तं विभुमात्मानं मत्वा धीरो शोचति’ (क. उ. २ । १ । ४) इति स्वप्नजागरितदृशो जीवस्यैव महत्त्वविभुत्वविशेषणस्य मननेन शोकविच्छेदं दर्शयन्न प्राज्ञादन्यो जीव इति दर्शयतिप्राज्ञविज्ञानाद्धि शोकविच्छेद इति वेदान्तसिद्धान्तःथाग्रेयदेवेह तदमुत्र यदमुत्र तदन्विहमृत्योः मृत्युमाप्नोति इह नानेव पश्यति’ (क. उ. २ । ४ । १०) इति जीवप्राज्ञभेददृष्टिमपवदतितथा जीवविषयस्यास्तित्वनास्तित्वप्रश्नस्यानन्तरम्अन्यं वरं नचिकेतो वृणीष्वइत्यारभ्य मृत्युना तैस्तैः कामैः प्रलोभ्यमानोऽपि नचिकेता यदा चचाल, तदैनं मृत्युरभ्युदयनिःश्रेयसविभागप्रदर्शनेन विद्याविद्याविभागप्रदर्शनेन विद्याभीप्सिनं नचिकेतसं मन्ये त्वा कामा बहवोऽलोलुपन्त’ (क. उ. १ । २ । ४) इति प्रशस्य प्रश्नमपि तदीयं प्रशंसन्यदुवाचतं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम्अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति’ (क. उ. १ । २ । १२) इति, तेनापि जीवप्राज्ञयोरभेद एवेह विवक्षित इति गम्यतेयत्प्रश्ननिमित्तां प्रशंसां महतीं मृत्योः प्रत्यपद्यत नचिकेताः, यदि तं विहाय प्रशंसानन्तरमन्यमेव प्रश्नमुपक्षिपेत् , अस्थान एव सा सर्वा प्रशंसा प्रसारिता स्यात्तस्मात्येयं प्रेतेइत्यस्यैव प्रश्नस्यैतदनुकर्षणम्अन्यत्र धर्मात्इतियत्तु प्रश्नच्छायावैलक्षण्यमुक्तम् , तददूषणम्तदीयस्यैव विशेषस्य पुनः पृच्छ्यमानत्वात्पूर्वत्र हि देहादिव्यतिरिक्तस्यात्मनोऽस्तित्वं पृष्टम् , उत्तरत्र तु तस्यैवासंसारित्वं पृच्छ्यत इतियावद्ध्यविद्या निवर्तते, तावद्धर्मादिगोचरत्वं जीवस्य जीवत्वं निवर्ततेतन्निवृत्तौ तु प्राज्ञ एवतत्त्वमसिइति श्रुत्या प्रत्याय्यते चाविद्यावत्त्वे तदपगमे वस्तुनः कश्चिद्विशेषोऽस्तियथा कश्चित्संतमसे पतितां काञ्चिद्रज्जुमहिं मन्यमानो भीतो वेपमानः पलायते, तं चापरो ब्रूयात्मा भैषीः नायमहिः रज्जुरेवइति तदुपश्रुत्याहिकृतं भयमुत्सृजेद्वेपथुं पलायनं त्वहिबुद्धिकाले तदपगमकाले वस्तुनः कश्चिद्विशेषः स्यात्तथैवैतदपि द्रष्टव्यम्ततश्च जायते म्रियते वाइत्येवमाद्यपि भवत्यस्तित्वनास्तित्वप्रश्नस्य प्रतिवचनम्सूत्रं त्वविद्याकल्पितजीवप्राज्ञभेदापेक्षया योजयितव्यम्एकत्वेऽपि ह्यात्मविषयस्य प्रश्नस्य प्रायणावस्थायां देहव्यतिरिक्तास्तित्वमात्रविचिकित्सनात्कर्तृत्वादिसंसारस्वभावानपोहनाच्च पूर्वस्य पर्यायस्य जीवविषयत्वमुत्प्रेक्ष्यते, उत्तरस्य तु धर्माद्यत्ययसङ्कीर्तनात्प्राज्ञविषयत्वमितिततश्च युक्ता अग्निजीवपरमात्मकल्पनाप्रधानकल्पनायां तु वरप्रदानं प्रश्नो प्रतिवचनमिति वैषम्यम् ॥ ६ ॥
त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॥ ६ ॥
अत्रोच्यतेनैव वयमिह वरप्रदानव्यतिरेकेण प्रश्नं कञ्चित्कल्पयामः, वाक्योपक्रमसामर्थ्यात्वरप्रदानोपक्रमा हि मृत्युनचिकेतःसंवादरूपा वाक्यप्रवृत्तिः समाप्तेः कठवल्लीनां लक्ष्यतेमृत्युः किल नचिकेतसे पित्रा प्रहिताय त्रीन्वरान्प्रददौनचिकेताः किल तेषां प्रथमेन वरेण पितुः सौमनस्यं वव्रे, द्वितीयेनाग्निविद्याम् , तृतीयेनात्मविद्याम् — ‘येयं प्रेतेइति वराणामेष वरस्तृतीयः’ (क. उ. १ । १ । २०) इति लिङ्गात्तत्र यदिअन्यत्र धर्मात्इत्यन्योऽयमपूर्वः प्रश्न उत्थाप्येत, ततो वरप्रदानव्यतिरेकेणापि प्रश्नकल्पनाद्वाक्यं बाध्येतननु प्रष्टव्यभेदादपूर्वोऽयं प्रश्नो भवितुमर्हतिपूर्वो हि प्रश्नो जीवविषयः, येयं प्रेते विचिकित्सा मनुष्येऽस्ति नास्तीति विचिकित्साभिधानात्जीवश्च धर्मादिगोचरत्वात् अन्यत्र धर्मात्इति प्रश्नमर्हतिप्राज्ञस्तु धर्माद्यतीतत्वात्अन्यत्र धर्मात्इति प्रश्नमर्हतिप्रश्नच्छाया समाना लक्ष्यतेपूर्वस्यास्तित्वनास्तित्वविषयत्वात् , उत्तरस्य धर्माद्यतीतवस्तुविषयत्वात्तस्मात्प्रत्यभिज्ञानाभावात्प्रश्नभेदः; पूर्वस्यैवोत्तरत्रानुकर्षणमिति चेत्; जीवप्राज्ञयोरेकत्वाभ्युपगमात्भवेत्प्रष्टव्यभेदात्प्रश्नभेदो यद्यन्यो जीवः प्राज्ञात्स्यात् त्वन्यत्वमस्ति, ‘तत्त्वमसिइत्यादिश्रुत्यन्तरेभ्यःइह अन्यत्र धर्मात्इत्यस्य प्रश्नस्य प्रतिवचनम् जायते म्रियते वा विपश्चित्’ (क. उ. १ । २ । १८) इति जन्ममरणप्रतिषेधेन प्रतिपाद्यमानं शारीरपरमेश्वरयोरभेदं दर्शयतिसति हि प्रसङ्गे प्रतिषेधो भागी भवतिप्रसङ्गश्च जन्ममरणयोः शरीरसंस्पर्शाच्छारीरस्य भवति, परमेश्वरस्यतथास्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यतिमहान्तं विभुमात्मानं मत्वा धीरो शोचति’ (क. उ. २ । १ । ४) इति स्वप्नजागरितदृशो जीवस्यैव महत्त्वविभुत्वविशेषणस्य मननेन शोकविच्छेदं दर्शयन्न प्राज्ञादन्यो जीव इति दर्शयतिप्राज्ञविज्ञानाद्धि शोकविच्छेद इति वेदान्तसिद्धान्तःथाग्रेयदेवेह तदमुत्र यदमुत्र तदन्विहमृत्योः मृत्युमाप्नोति इह नानेव पश्यति’ (क. उ. २ । ४ । १०) इति जीवप्राज्ञभेददृष्टिमपवदतितथा जीवविषयस्यास्तित्वनास्तित्वप्रश्नस्यानन्तरम्अन्यं वरं नचिकेतो वृणीष्वइत्यारभ्य मृत्युना तैस्तैः कामैः प्रलोभ्यमानोऽपि नचिकेता यदा चचाल, तदैनं मृत्युरभ्युदयनिःश्रेयसविभागप्रदर्शनेन विद्याविद्याविभागप्रदर्शनेन विद्याभीप्सिनं नचिकेतसं मन्ये त्वा कामा बहवोऽलोलुपन्त’ (क. उ. १ । २ । ४) इति प्रशस्य प्रश्नमपि तदीयं प्रशंसन्यदुवाचतं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम्अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति’ (क. उ. १ । २ । १२) इति, तेनापि जीवप्राज्ञयोरभेद एवेह विवक्षित इति गम्यतेयत्प्रश्ननिमित्तां प्रशंसां महतीं मृत्योः प्रत्यपद्यत नचिकेताः, यदि तं विहाय प्रशंसानन्तरमन्यमेव प्रश्नमुपक्षिपेत् , अस्थान एव सा सर्वा प्रशंसा प्रसारिता स्यात्तस्मात्येयं प्रेतेइत्यस्यैव प्रश्नस्यैतदनुकर्षणम्अन्यत्र धर्मात्इतियत्तु प्रश्नच्छायावैलक्षण्यमुक्तम् , तददूषणम्तदीयस्यैव विशेषस्य पुनः पृच्छ्यमानत्वात्पूर्वत्र हि देहादिव्यतिरिक्तस्यात्मनोऽस्तित्वं पृष्टम् , उत्तरत्र तु तस्यैवासंसारित्वं पृच्छ्यत इतियावद्ध्यविद्या निवर्तते, तावद्धर्मादिगोचरत्वं जीवस्य जीवत्वं निवर्ततेतन्निवृत्तौ तु प्राज्ञ एवतत्त्वमसिइति श्रुत्या प्रत्याय्यते चाविद्यावत्त्वे तदपगमे वस्तुनः कश्चिद्विशेषोऽस्तियथा कश्चित्संतमसे पतितां काञ्चिद्रज्जुमहिं मन्यमानो भीतो वेपमानः पलायते, तं चापरो ब्रूयात्मा भैषीः नायमहिः रज्जुरेवइति तदुपश्रुत्याहिकृतं भयमुत्सृजेद्वेपथुं पलायनं त्वहिबुद्धिकाले तदपगमकाले वस्तुनः कश्चिद्विशेषः स्यात्तथैवैतदपि द्रष्टव्यम्ततश्च जायते म्रियते वाइत्येवमाद्यपि भवत्यस्तित्वनास्तित्वप्रश्नस्य प्रतिवचनम्सूत्रं त्वविद्याकल्पितजीवप्राज्ञभेदापेक्षया योजयितव्यम्एकत्वेऽपि ह्यात्मविषयस्य प्रश्नस्य प्रायणावस्थायां देहव्यतिरिक्तास्तित्वमात्रविचिकित्सनात्कर्तृत्वादिसंसारस्वभावानपोहनाच्च पूर्वस्य पर्यायस्य जीवविषयत्वमुत्प्रेक्ष्यते, उत्तरस्य तु धर्माद्यत्ययसङ्कीर्तनात्प्राज्ञविषयत्वमितिततश्च युक्ता अग्निजीवपरमात्मकल्पनाप्रधानकल्पनायां तु वरप्रदानं प्रश्नो प्रतिवचनमिति वैषम्यम् ॥ ६ ॥

सूत्रावयवविरोधमग्रे परिहरिष्यन्नाद्यं पक्षमङ्गीकृत्याह —

अत्रेति ।

द्वितीयस्त्वनभ्युपगमादेव परास्त इत्याह —

नैवेति ।

प्रकृतो ग्रन्थः सप्तम्यर्थः । अतो न प्रधानोक्तिप्रसक्तिरिति शेषः ।

वरदानं विनाऽपूर्वप्रश्नकल्पनाभावे हेतुमाह —

वाक्येति ।

कथं वाक्योपक्रमः, तद्विरोधो वा प्रश्नान्तरोपगमे कथमित्याशङ्क्य वाक्योपक्रमं दर्शयति —

वरेति ।

उपक्रमानुसारित्वमुपसंहारस्यापि सूचयति —

आ समाप्तेरिति ।

आद्यन्तयोरेकरूपतया वाक्यवृत्तिमेव विशदयति —

मृत्युरिति ।

वरदानतदुपादानविषयाख्यायिकाद्योतनार्थमुभयत्र किलेत्युक्तम् ।

वरत्रयमेव विशेषतो बुभुत्समानं प्रकटयति —

नचिकेता इति ।

ननु पितुः सौमनस्यं वरो न भवति, तत्र प्रश्नाभावात् , किन्तु अग्निजीवपरात्मार्थाः प्रश्नरूपा वराः, तेषु प्रत्युक्तेरपि भावात् , तत्राह —

येयमिति ।

प्रेते सतीत्युपक्रमे सतीति शेषः ।

वाक्योपक्रमं दर्शयित्वा प्रश्नान्तरकल्पने तद्विरोधं दर्शयति —

तत्रेति ।

वाक्यबलात्प्रश्नैक्यमयुक्तं लिङ्गात्तद्भेदसिद्धेरिति शङ्कते —

नन्विति ।

प्रष्टव्यभेदं स्पष्टयति —

पूर्वो हीति ।

नहि तस्य परविषयत्वं, तत्रास्ति नास्तीति विचिकित्सायोगात्तस्य सदेकतानत्वादित्यर्थः ।

तथापि न प्रष्टव्यभेदः, द्वितीयेऽपि प्रश्ने जीवस्यैवोक्तेरित्याशङ्क्याह —

जीवश्चेति ।

कस्तर्हि द्वितीयप्रश्नार्थो न परो जीवादन्योऽस्ति, तत्राह —

प्राज्ञस्त्विति ।

धर्मादिगोचरत्वागोचरत्वाभ्यां तद्भेदधीरित्यर्थः ।

अर्थस्वभावालोचनया प्रश्नभेदमुक्त्वा प्रश्नस्वभावालोचनयापि तद्भेदमाह —

प्रश्नेति ।

वैषम्यं स्फोरयति —

पूर्वस्येति ।

आर्थे शाब्दे च वैषम्ये फलितमाह —

तस्मादिति ।

प्रष्टव्यभेदादुक्तं प्रश्नभेदं प्रत्याह —

नेति ।

तदेव व्यतिरेकद्वारा स्फोरयति —

भवेदिति ।

ननु प्राज्ञादन्यो जीवो वादिभिरिष्यते, नेत्याह —

नन्विति ।

कठश्रुतिमपेक्ष्यान्तरशब्दः ।

एतद्वाक्यगतलिङ्गेभ्योऽपि जीवपरयोरैक्यं वक्तुं क्रमेण लिङ्गान्युपन्यस्यति —

इहेति ।

यद्यपि परमात्मप्रश्नस्य प्रत्युक्तिं जन्मादिनिषेधेन मृत्युराह, तथापि कथमैक्यं, तत्राह —

सतीति ।

अप्रसक्तनिषेधस्यातिप्रसङ्गित्वात्प्रसङ्गे सत्येव निषेधो युक्तश्चेज्जीवस्यापि ब्रह्मवन्नित्यत्वाज्जन्माद्ययोगान्न तन्निषेधः स्यादित्याशङ्क्याह —

प्रसङ्गश्चेति ।

परस्मिन्नेवाविद्यया देहयोगाज्जन्मादिप्रसङ्गादध्यस्तात्तद्धर्मव्युदासेन जीवतत्त्ववेदनमेव परप्रश्नस्योत्तरं मन्वानस्तयोरैक्यं सूचयतीत्यर्थः ।

तत्रैव लिङ्गान्तरमाह —

तथेति ।

अन्तशब्दो मध्यवाची । येन साक्षिणा लोको भूयो भूयः पश्यति तमात्मानमिति सम्बन्धः ।

वाक्यतात्पर्यमाह —

स्वप्नेति ।

यद्यपि जीवतत्त्वधिया शोकोच्छित्तिस्तथापि कथं जीवप्राज्ञयोरैक्यं, तत्राह —

प्राज्ञेति ।

‘तत्र को मोहः कः शोक एकत्वमनुपश्यतः’ इत्यादिदर्शनादिति शेषः ।

इतश्च तयोरैक्यमित्याह —

तथेति ।

इह देहे यच्चैतन्यं तदेवामुत्र परत्रादित्यादावसंसारि ब्रह्म, यच्चामुत्र तदेवेह देहेऽनुप्रविष्टमित्यन्योन्यैक्यमित्यर्थः ।

भेददृष्ट्यपवादाच्च तयोरैक्यमित्याह —

मृत्योरिति ।

यः कश्चिदिह ब्रह्मात्मनि नानेव मिथ्याभेदं पश्यति स मरणं प्राप्नोति । पुनः पुनर्म्रियते न पुमर्थभागित्यर्थः ।

जीवप्रश्रानन्तरं तत्तत्कामोक्तिपूर्वकं प्रलोभनेनातिदुर्लभत्वख्यापनादपि जीवो ब्रह्मात्मनाभीष्ट इत्याह —

तथेति ।

अधिकारित्वजिज्ञासनादपि जीवस्य ब्रह्मात्मना प्रतिपाद्यतेत्याह —

यदेति ।

‘नान्यं तस्मात्’ इत्यादिश्रुतेरचलनं नचिकेतसोऽवसीयते ।

वक्ष्यमाणविद्याया मुक्तिहेतुत्वख्यापनादपि जीवस्य ब्रह्मात्मतावदनमित्याह —

तदेति ।

‘अन्यच्छ्रेयोऽन्यदुतैव प्रेयः’ इत्याद्यभ्युदयनिःश्रेयसविभागोक्तिः । ‘दूरमेते विपरीते’ इत्यादिविद्याविद्याविभागगीरिति विभागः । त्वा त्वां बहवोऽपि कामा नालोलुपन्त श्रेयसो विच्छेदं न कृतवन्तस्ततो विद्यार्थिनं त्वां मन्येऽहमिति योजना । ‘त्वादृङ् नो भूयात्’ इति प्रश्नं प्रशंसन्यदुवाच तेनापीति सम्बन्धः ।

जीवप्रश्नस्य परमात्मवाक्येनोत्तरोक्तेरपि तयोरैक्यमित्याह —

तमिति ।

प्रशंसानुपपत्तिरपि प्रश्नयोरर्थैक्यं गमयतीत्याह —

यदिति ।

यद्विषयः प्रश्नो यत्प्रश्नस्तं विहायेति सम्बन्धः । प्रस्तुतप्रश्नवाची तच्छब्दः ।

प्रष्टव्यभेदाभावे फलितमाह —

तस्मादिति ।

प्रश्नस्वभावालोचनया प्रष्टव्यभेदमुक्तमनूद्य प्रत्याह —

यत्त्विति ।

विशेषमेव दर्शयति —

पूर्वत्रेति ।

विशेषोक्तिसमाप्तावितिशब्दः ।

जीवस्य धर्मादिमतो न तद्रहितब्रह्मैक्यमिति प्रष्टव्यभेदमाशङ्क्याह —

यावदिति ।

कथं तर्हि जीवस्याविद्यावतस्तद्धीनब्रह्मैक्यं, तत्राह —

तदिति ।

अविद्यानिवृत्त्युत्तरकालत्वादैक्यस्य तर्हि कृतकत्वेनानित्यत्वं, नेत्याह —

न चेति ।

उक्तं दृष्टान्तेन स्पष्टयति —

यथेत्यादिना ।

जीवब्रह्मैक्ये वरदानोपक्रमाविरोधमुक्त्वा जीवप्रश्नस्याव्यवहितप्रत्युक्तिमत्त्वं, लाभान्तरमाह —

ततश्चेति ।

जीवब्रह्मणोरैक्येन प्रश्नैक्ये कथं त्रयाणामिति सूत्रं, तत्राह —

सूत्रं त्विति ।

योजनामभिनयति —

एकत्वेऽपीति ।

कल्पितभेदेन सूत्रयोजनाप्रकारसमाप्तावितिशब्दः ।

कल्पितभेदेन प्रश्नभेदे फलितमाह —

ततश्चेति ।

परमात्मकल्पनावत्प्रधानकल्पनापि किं न स्यात् , तत्राह —

प्रधानेति ।

वैषम्यं परस्मात्प्रदानस्येति शेषः ॥ ६ ॥