सूत्रावयवविरोधमग्रे परिहरिष्यन्नाद्यं पक्षमङ्गीकृत्याह —
अत्रेति ।
द्वितीयस्त्वनभ्युपगमादेव परास्त इत्याह —
नैवेति ।
प्रकृतो ग्रन्थः सप्तम्यर्थः । अतो न प्रधानोक्तिप्रसक्तिरिति शेषः ।
वरदानं विनाऽपूर्वप्रश्नकल्पनाभावे हेतुमाह —
वाक्येति ।
कथं वाक्योपक्रमः, तद्विरोधो वा प्रश्नान्तरोपगमे कथमित्याशङ्क्य वाक्योपक्रमं दर्शयति —
वरेति ।
उपक्रमानुसारित्वमुपसंहारस्यापि सूचयति —
आ समाप्तेरिति ।
आद्यन्तयोरेकरूपतया वाक्यवृत्तिमेव विशदयति —
मृत्युरिति ।
वरदानतदुपादानविषयाख्यायिकाद्योतनार्थमुभयत्र किलेत्युक्तम् ।
वरत्रयमेव विशेषतो बुभुत्समानं प्रकटयति —
नचिकेता इति ।
ननु पितुः सौमनस्यं वरो न भवति, तत्र प्रश्नाभावात् , किन्तु अग्निजीवपरात्मार्थाः प्रश्नरूपा वराः, तेषु प्रत्युक्तेरपि भावात् , तत्राह —
येयमिति ।
प्रेते सतीत्युपक्रमे सतीति शेषः ।
वाक्योपक्रमं दर्शयित्वा प्रश्नान्तरकल्पने तद्विरोधं दर्शयति —
तत्रेति ।
वाक्यबलात्प्रश्नैक्यमयुक्तं लिङ्गात्तद्भेदसिद्धेरिति शङ्कते —
नन्विति ।
प्रष्टव्यभेदं स्पष्टयति —
पूर्वो हीति ।
नहि तस्य परविषयत्वं, तत्रास्ति नास्तीति विचिकित्सायोगात्तस्य सदेकतानत्वादित्यर्थः ।
तथापि न प्रष्टव्यभेदः, द्वितीयेऽपि प्रश्ने जीवस्यैवोक्तेरित्याशङ्क्याह —
जीवश्चेति ।
कस्तर्हि द्वितीयप्रश्नार्थो न परो जीवादन्योऽस्ति, तत्राह —
प्राज्ञस्त्विति ।
धर्मादिगोचरत्वागोचरत्वाभ्यां तद्भेदधीरित्यर्थः ।
अर्थस्वभावालोचनया प्रश्नभेदमुक्त्वा प्रश्नस्वभावालोचनयापि तद्भेदमाह —
प्रश्नेति ।
वैषम्यं स्फोरयति —
पूर्वस्येति ।
आर्थे शाब्दे च वैषम्ये फलितमाह —
तस्मादिति ।
प्रष्टव्यभेदादुक्तं प्रश्नभेदं प्रत्याह —
नेति ।
तदेव व्यतिरेकद्वारा स्फोरयति —
भवेदिति ।
ननु प्राज्ञादन्यो जीवो वादिभिरिष्यते, नेत्याह —
नन्विति ।
कठश्रुतिमपेक्ष्यान्तरशब्दः ।
एतद्वाक्यगतलिङ्गेभ्योऽपि जीवपरयोरैक्यं वक्तुं क्रमेण लिङ्गान्युपन्यस्यति —
इहेति ।
यद्यपि परमात्मप्रश्नस्य प्रत्युक्तिं जन्मादिनिषेधेन मृत्युराह, तथापि कथमैक्यं, तत्राह —
सतीति ।
अप्रसक्तनिषेधस्यातिप्रसङ्गित्वात्प्रसङ्गे सत्येव निषेधो युक्तश्चेज्जीवस्यापि ब्रह्मवन्नित्यत्वाज्जन्माद्ययोगान्न तन्निषेधः स्यादित्याशङ्क्याह —
प्रसङ्गश्चेति ।
परस्मिन्नेवाविद्यया देहयोगाज्जन्मादिप्रसङ्गादध्यस्तात्तद्धर्मव्युदासेन जीवतत्त्ववेदनमेव परप्रश्नस्योत्तरं मन्वानस्तयोरैक्यं सूचयतीत्यर्थः ।
तत्रैव लिङ्गान्तरमाह —
तथेति ।
अन्तशब्दो मध्यवाची । येन साक्षिणा लोको भूयो भूयः पश्यति तमात्मानमिति सम्बन्धः ।
वाक्यतात्पर्यमाह —
स्वप्नेति ।
यद्यपि जीवतत्त्वधिया शोकोच्छित्तिस्तथापि कथं जीवप्राज्ञयोरैक्यं, तत्राह —
प्राज्ञेति ।
‘तत्र को मोहः कः शोक एकत्वमनुपश्यतः’ इत्यादिदर्शनादिति शेषः ।
इतश्च तयोरैक्यमित्याह —
तथेति ।
इह देहे यच्चैतन्यं तदेवामुत्र परत्रादित्यादावसंसारि ब्रह्म, यच्चामुत्र तदेवेह देहेऽनुप्रविष्टमित्यन्योन्यैक्यमित्यर्थः ।
भेददृष्ट्यपवादाच्च तयोरैक्यमित्याह —
मृत्योरिति ।
यः कश्चिदिह ब्रह्मात्मनि नानेव मिथ्याभेदं पश्यति स मरणं प्राप्नोति । पुनः पुनर्म्रियते न पुमर्थभागित्यर्थः ।
जीवप्रश्रानन्तरं तत्तत्कामोक्तिपूर्वकं प्रलोभनेनातिदुर्लभत्वख्यापनादपि जीवो ब्रह्मात्मनाभीष्ट इत्याह —
तथेति ।
अधिकारित्वजिज्ञासनादपि जीवस्य ब्रह्मात्मना प्रतिपाद्यतेत्याह —
यदेति ।
‘नान्यं तस्मात्’ इत्यादिश्रुतेरचलनं नचिकेतसोऽवसीयते ।
वक्ष्यमाणविद्याया मुक्तिहेतुत्वख्यापनादपि जीवस्य ब्रह्मात्मतावदनमित्याह —
तदेति ।
‘अन्यच्छ्रेयोऽन्यदुतैव प्रेयः’ इत्याद्यभ्युदयनिःश्रेयसविभागोक्तिः । ‘दूरमेते विपरीते’ इत्यादिविद्याविद्याविभागगीरिति विभागः । त्वा त्वां बहवोऽपि कामा नालोलुपन्त श्रेयसो विच्छेदं न कृतवन्तस्ततो विद्यार्थिनं त्वां मन्येऽहमिति योजना । ‘त्वादृङ् नो भूयात्’ इति प्रश्नं प्रशंसन्यदुवाच तेनापीति सम्बन्धः ।
जीवप्रश्नस्य परमात्मवाक्येनोत्तरोक्तेरपि तयोरैक्यमित्याह —
तमिति ।
प्रशंसानुपपत्तिरपि प्रश्नयोरर्थैक्यं गमयतीत्याह —
यदिति ।
यद्विषयः प्रश्नो यत्प्रश्नस्तं विहायेति सम्बन्धः । प्रस्तुतप्रश्नवाची तच्छब्दः ।
प्रष्टव्यभेदाभावे फलितमाह —
तस्मादिति ।
प्रश्नस्वभावालोचनया प्रष्टव्यभेदमुक्तमनूद्य प्रत्याह —
यत्त्विति ।
विशेषमेव दर्शयति —
पूर्वत्रेति ।
विशेषोक्तिसमाप्तावितिशब्दः ।
जीवस्य धर्मादिमतो न तद्रहितब्रह्मैक्यमिति प्रष्टव्यभेदमाशङ्क्याह —
यावदिति ।
कथं तर्हि जीवस्याविद्यावतस्तद्धीनब्रह्मैक्यं, तत्राह —
तदिति ।
अविद्यानिवृत्त्युत्तरकालत्वादैक्यस्य तर्हि कृतकत्वेनानित्यत्वं, नेत्याह —
न चेति ।
उक्तं दृष्टान्तेन स्पष्टयति —
यथेत्यादिना ।
जीवब्रह्मैक्ये वरदानोपक्रमाविरोधमुक्त्वा जीवप्रश्नस्याव्यवहितप्रत्युक्तिमत्त्वं, लाभान्तरमाह —
ततश्चेति ।
जीवब्रह्मणोरैक्येन प्रश्नैक्ये कथं त्रयाणामिति सूत्रं, तत्राह —
सूत्रं त्विति ।
योजनामभिनयति —
एकत्वेऽपीति ।
कल्पितभेदेन सूत्रयोजनाप्रकारसमाप्तावितिशब्दः ।
कल्पितभेदेन प्रश्नभेदे फलितमाह —
ततश्चेति ।
परमात्मकल्पनावत्प्रधानकल्पनापि किं न स्यात् , तत्राह —
प्रधानेति ।
वैषम्यं परस्मात्प्रदानस्येति शेषः ॥ ६ ॥