साङ्ख्यप्रसिद्धेर्वेदप्रसिद्ध्या विरोधाच्च न सा वेदार्थनिर्णयहेतुरित्याह —
महद्वच्चेति ।
दृष्टान्तं व्याचष्टे —
यथेति ।
भोगापवर्गपुरुषार्थस्य महच्छब्दितबुद्धिकार्यत्वात्पुरुषापेक्षितफलकारणं सदुच्यते । तत्र भावप्रत्ययोऽपि स्वरूपार्थो न सामान्यवाची । कार्यानुमेयं महन्न प्रत्यक्षमिति मात्रशब्दस्तस्मिन्प्रथमजे प्रयुक्तोऽपीति सम्बन्धः ।
वैदिकप्रयोगमेवाह —
बुद्धेरिति ।
तत्र महच्छब्देन साङ्ख्यीयमहतोऽनुक्तौ हेतुसमाह —
आत्मेति ।
आदिशब्देन फलभेदोक्तिपुरुषशब्दप्रयोगादयो गृह्यन्ते ।
सूत्रेऽभीष्टं दार्ष्टान्तिकमाह —
तथेति ।
‘महतः परम्’ इत्यत्राव्यक्तस्याप्रधानत्वे फलितमुपसंहरति —
अतश्चेति ॥ ७ ॥