कारणवाचकाव्यक्तशब्देन कार्यं शरीरं लक्ष्यमित्युक्तम् । इदानीं धर्मवाचिलोहितादिपदैस्तद्धर्मीणि तेजोऽबन्नानि लक्ष्यन्त इत्युपेत्याजामन्त्रस्य प्रधानपरत्वं प्रत्याह —
चमसवदिति ।
अजाशब्दस्य छागतोऽपकृष्टस्य प्रधानमाययोस्तेजोऽबन्ने च गुणतो वृत्तियोगादजामन्त्रः प्रधानपरो वा तेजोऽबन्नाख्यावान्तरप्रकृतिमायारूपपरमप्रकृत्योरन्यतरपरो वेति संशये पूर्वपक्षयति —
पुनरिति ।
प्रधानस्याशब्दतायाः साधितत्वादस्थाने प्रत्यवस्थानमित्याह —
कस्मादिति ।
प्रधानस्यार्थतोऽप्रत्यभिज्ञानात्तस्याव्यक्तपदावाच्यत्वेऽपि त्रिगुणत्वादिनाऽजामन्त्रे तत्प्रत्यभिज्ञानात्तत्परतेति मत्वाह —
मन्त्रेति ।
अजामन्त्रस्याप्रधानपरत्वात्तदशब्दत्वोक्त्या समन्वयस्यैव दार्ढ्यात्पादादिसङ्गतयः । पूर्वपक्षे प्रधानस्य शब्दवत्त्वेन गतिसामान्यासिद्धिः, सिद्धान्ते तस्याशब्दत्वात्तत्सिद्धिरिति फलभेदः ।
मन्त्रवर्णमेवानुक्रामति —
अजामिति ।
प्रधानस्य रूपराहित्यादेतत्प्रतिपाद्यत्वं नास्तीत्याशङ्क्याह —
अत्रेति ।
रूढ्यभावे कथमभिधानं, गुणवृत्त्येत्याह —
लोहितमिति ।
कुसुम्भवदम्भोवन्मेघवच्च तेषां तथात्वेऽपि प्रधानस्य किमायातं, तदाह —
तेषामिति ।
अवयवधर्मैरवयवाः प्रधानस्य सत्त्वादयस्तेषां धर्माः शुक्लादयस्तैरित्यर्थः ।
लोहितादिशब्दानां रञ्जनीयत्वादिगुणयोगाद्रजआदिपरत्वे व्यवहितलक्षणा स्यात् , धर्मिणां तेजोऽबन्नानां ग्रहे नैवमित्याशङ्क्य तेषु जनिमत्त्वादाकृत्यभावाच्चाजाशब्दायोगान्न तल्लक्षणेत्याह —
नेति ।
‘रूढिर्योगमपहरति’ इति न्यायेन शङ्कते —
नन्विति ।
रूढ्ययोगे योगवृत्त्यादानं युक्तमित्याह —
बाढमिति ।
वाक्यशेषस्य प्रधानानुगुण्याच्च मन्त्रस्य तत्परतेत्याह —
सा चेति ।
त्रैगुण्यान्विताः सुखदुःखमोहान्विताः ।
आत्मभेदवादित्वाच्च मन्त्रस्य प्रधानपरतेत्याह —
तामिति ।
अनुशयनमेव विशदयति —
तामेवेति ।
चतुर्थं पादं व्याकरोति —
अन्य इति ।
भुक्तभोगामिति व्याचष्टे —
कृतेति ।
शब्दाद्युपलब्धिर्भोगः । गुणपुरुषान्यताधीरपवृज्यतेऽनेनेत्यपवर्गः ।
स्वरूपस्थितेरकृतकत्वात्पुनर्मुक्तिवचनाच्चाजामन्त्रस्य प्रधानवादानुकूल्ये फलितमाह —
तस्मादिति ।
पूर्वपक्षमनूद्य सिद्धान्तयति —
एवमिति ।