ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
न्यायनिर्णयव्याख्या
 
चमसवदविशेषात् ॥ ८ ॥
पुनरपि प्रधानवादी अशब्दत्वं प्रधानस्यासिद्धमित्याहकस्मात् ? मन्त्रवर्णात्अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाःअजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः’ (श्वे. उ. ४ । ५) इतिअत्र हि मन्त्रे लोहितशुक्लकृष्णशब्दैः रजःसत्त्वतमांस्यभिधीयन्तेलोहितं रजः, रञ्जनात्मकत्वात्शुक्लं सत्त्वम् , प्रकाशात्मकत्वात्कृष्णं तमः, आवरणात्मकत्वात्तेषां साम्यावस्था अवयवधर्मैर्व्यपदिश्यतेलोहितशुक्लकृष्णेति जायत इति अजा स्यात् , ‘मूलप्रकृतिरविकृतिःइत्यभ्युपगमात्न्वजाशब्दश्छागायां रूढःबाढम्सा तु रूढिरिह नाश्रयितुं शक्या, विद्याप्रकरणात्सा बह्वीः प्रजास्त्रैगुण्यान्विता जनयतितां प्रकृतिमज एकः पुरुषो जुषमाणः प्रीयमाणः सेवमानो वा अनुशेतेतामेवाविद्यया आत्मत्वेनोपगम्य सुखी दुःखी मूढोऽहमित्यविवेकितया संसरतिअन्यः पुनरजः पुरुष उत्पन्नविवेकज्ञानो विरक्तो जहात्येनं प्रकृतिं भुक्तभोगां कृतभोगापवर्गां परित्यजतिमुच्यत इत्यर्थःतस्माच्छ्रुतिमूलैव प्रधानादिकल्पना कापिलानामित्येवं प्राप्ते ब्रूमः
चमसवदविशेषात् ॥ ८ ॥
पुनरपि प्रधानवादी अशब्दत्वं प्रधानस्यासिद्धमित्याहकस्मात् ? मन्त्रवर्णात्अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाःअजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः’ (श्वे. उ. ४ । ५) इतिअत्र हि मन्त्रे लोहितशुक्लकृष्णशब्दैः रजःसत्त्वतमांस्यभिधीयन्तेलोहितं रजः, रञ्जनात्मकत्वात्शुक्लं सत्त्वम् , प्रकाशात्मकत्वात्कृष्णं तमः, आवरणात्मकत्वात्तेषां साम्यावस्था अवयवधर्मैर्व्यपदिश्यतेलोहितशुक्लकृष्णेति जायत इति अजा स्यात् , ‘मूलप्रकृतिरविकृतिःइत्यभ्युपगमात्न्वजाशब्दश्छागायां रूढःबाढम्सा तु रूढिरिह नाश्रयितुं शक्या, विद्याप्रकरणात्सा बह्वीः प्रजास्त्रैगुण्यान्विता जनयतितां प्रकृतिमज एकः पुरुषो जुषमाणः प्रीयमाणः सेवमानो वा अनुशेतेतामेवाविद्यया आत्मत्वेनोपगम्य सुखी दुःखी मूढोऽहमित्यविवेकितया संसरतिअन्यः पुनरजः पुरुष उत्पन्नविवेकज्ञानो विरक्तो जहात्येनं प्रकृतिं भुक्तभोगां कृतभोगापवर्गां परित्यजतिमुच्यत इत्यर्थःतस्माच्छ्रुतिमूलैव प्रधानादिकल्पना कापिलानामित्येवं प्राप्ते ब्रूमः

कारणवाचकाव्यक्तशब्देन कार्यं शरीरं लक्ष्यमित्युक्तम् । इदानीं धर्मवाचिलोहितादिपदैस्तद्धर्मीणि तेजोऽबन्नानि लक्ष्यन्त इत्युपेत्याजामन्त्रस्य प्रधानपरत्वं प्रत्याह —

चमसवदिति ।

अजाशब्दस्य छागतोऽपकृष्टस्य प्रधानमाययोस्तेजोऽबन्ने च गुणतो वृत्तियोगादजामन्त्रः प्रधानपरो वा तेजोऽबन्नाख्यावान्तरप्रकृतिमायारूपपरमप्रकृत्योरन्यतरपरो वेति संशये पूर्वपक्षयति —

पुनरिति ।

प्रधानस्याशब्दतायाः साधितत्वादस्थाने प्रत्यवस्थानमित्याह —

कस्मादिति ।

प्रधानस्यार्थतोऽप्रत्यभिज्ञानात्तस्याव्यक्तपदावाच्यत्वेऽपि त्रिगुणत्वादिनाऽजामन्त्रे तत्प्रत्यभिज्ञानात्तत्परतेति मत्वाह —

मन्त्रेति ।

अजामन्त्रस्याप्रधानपरत्वात्तदशब्दत्वोक्त्या समन्वयस्यैव दार्ढ्यात्पादादिसङ्गतयः । पूर्वपक्षे प्रधानस्य शब्दवत्त्वेन गतिसामान्यासिद्धिः, सिद्धान्ते तस्याशब्दत्वात्तत्सिद्धिरिति फलभेदः ।

मन्त्रवर्णमेवानुक्रामति —

अजामिति ।

प्रधानस्य रूपराहित्यादेतत्प्रतिपाद्यत्वं नास्तीत्याशङ्क्याह —

अत्रेति ।

रूढ्यभावे कथमभिधानं, गुणवृत्त्येत्याह —

लोहितमिति ।

कुसुम्भवदम्भोवन्मेघवच्च तेषां तथात्वेऽपि प्रधानस्य किमायातं, तदाह —

तेषामिति ।

अवयवधर्मैरवयवाः प्रधानस्य सत्त्वादयस्तेषां धर्माः शुक्लादयस्तैरित्यर्थः ।

लोहितादिशब्दानां रञ्जनीयत्वादिगुणयोगाद्रजआदिपरत्वे व्यवहितलक्षणा स्यात् , धर्मिणां तेजोऽबन्नानां ग्रहे नैवमित्याशङ्क्य तेषु जनिमत्त्वादाकृत्यभावाच्चाजाशब्दायोगान्न तल्लक्षणेत्याह —

नेति ।

‘रूढिर्योगमपहरति’ इति न्यायेन शङ्कते —

नन्विति ।

रूढ्ययोगे योगवृत्त्यादानं युक्तमित्याह —

बाढमिति ।

वाक्यशेषस्य प्रधानानुगुण्याच्च मन्त्रस्य तत्परतेत्याह —

सा चेति ।

त्रैगुण्यान्विताः सुखदुःखमोहान्विताः ।

आत्मभेदवादित्वाच्च मन्त्रस्य प्रधानपरतेत्याह —

तामिति ।

अनुशयनमेव विशदयति —

तामेवेति ।

चतुर्थं पादं व्याकरोति —

अन्य इति ।

भुक्तभोगामिति व्याचष्टे —

कृतेति ।

शब्दाद्युपलब्धिर्भोगः । गुणपुरुषान्यताधीरपवृज्यतेऽनेनेत्यपवर्गः ।

स्वरूपस्थितेरकृतकत्वात्पुनर्मुक्तिवचनाच्चाजामन्त्रस्य प्रधानवादानुकूल्ये फलितमाह —

तस्मादिति ।

पूर्वपक्षमनूद्य सिद्धान्तयति —

एवमिति ।