ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
पञ्चपादिका
 
तत्तु समन्वयात् ॥ ४ ॥
अत्रापरे प्रत्यवतिष्ठन्तेयद्यपि शास्त्रप्रमाणकं ब्रह्म, तथापि प्रतिपत्तिविधिविषयतयैव शास्त्रेण ब्रह्म समर्प्यतेयथा यूपाहवनीयादीन्यलौकिकान्यपि विधिशेषतया शास्त्रेण समर्प्यन्ते, तद्वत्कुत एतत् ? प्रवृत्तिनिवृत्तिप्रयोजनत्वाच्छास्त्रस्यतथा हि शास्त्रतात्पर्यविद आहुः — ‘दृष्टो हि तस्यार्थः कर्मावबोधनं नामइति; ‘चोदनेति क्रियायाः प्रवर्तकं वचनम्तस्य ज्ञानमुपदेशः’ (जै. सू. १ । १ । ५), तद्भूतानां क्रियार्थेन समाम्नायः’ (जै. सू. १ । १ । २५) आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्’ (जै. सू. १ । २ । १) इति अतः पुरुषं क्वचिद्विषयविशेषे प्रवर्तयत्कुतश्चिद्विषयविशेषान्निवर्तयच्चार्थवच्छास्त्रम्तच्छेषतया चान्यदुपयुक्तम्तत्सामान्याद्वेदान्तानामपि तथैवार्थवत्त्वं स्यात्सति विधिपरत्वे यथा स्वर्गादिकामस्याग्निहोत्रादिसाधनं विधीयते, एवममृतत्वकामस्य ब्रह्मज्ञानं विधीयत इति युक्तम्न्विह जिज्ञास्यवैलक्षण्यमुक्तम्कर्मकाण्डे भव्यो धर्मो जिज्ञास्यः, इह तु भूतं नित्यनिर्वृत्तं ब्रह्म जिज्ञास्यमिति; तत्र धर्मज्ञानफलादनुष्ठानापेक्षाद्विलक्षणं ब्रह्मज्ञानफलं भवितुमर्हतिनार्हत्येवं भवितुम् , कार्यविधिप्रयुक्तस्यैव ब्रह्मणः प्रतिपाद्यमानत्वात्आत्मा वा अरे द्रष्टव्यः’ (बृ. उ. २ । ४ । ५) आत्मापहतपाप्मा ... सोऽन्वेष्टव्यः विजिज्ञासितव्यः’ (छा. उ. ८ । ७ । १) आत्मेत्येवोपासीत’ (बृ. उ. १ । ४ । ७) आत्मानमेव लोकमुपासीत’ (बृ. उ. १ । ४ । १५) ब्रह्म वेद ब्रह्मैव भवति’ (मु. उ. ३ । २ । ९) इत्यादिषु विधानेषु सत्सु, ‘कोऽसावात्मा ?’ ‘किं तद्ब्रह्म ?’ इत्याकाङ्क्षायां तत्स्वरूपसमर्पणेन सर्वे वेदान्ता उपयुक्ताःनित्यः सर्वज्ञः सर्वगतो नित्यतृप्तो नित्यशुद्धबुद्धमुक्तस्वभावो विज्ञानमानन्दं ब्रह्म इत्येवमादयःतदुपासनाच्च शास्त्रदृष्टोऽदृष्टो मोक्षः फलं भविष्यतिकर्तव्यविध्यननुप्रवेशे तु वस्तुमात्रकथने हानोपादानासम्भवात्सप्तद्वीपा वसुमती’ ‘राजासौ गच्छतिइत्यादिवाक्यवद्वेदान्तवाक्यानामानर्थक्यमेव स्यात्ननु वस्तुमात्रकथनेऽपिरज्जुरियम् , नायं सर्पःइत्यादौ भ्रान्तिजनितभीतिनिवर्तनेनार्थवत्त्वं दृष्टम्तथेहाप्यसंसार्यात्मवस्तुकथनेन संसारित्वभ्रान्तिनिवर्तनेनार्थवत्त्वं स्यात्स्यादेतदेवम् , यदि रज्जुस्वरूपश्रवणमात्रेणेव सर्पभ्रान्तिः, संसारित्वभ्रान्तिर्ब्रह्मस्वरूपश्रवणमात्रेण निवर्तेत; तु निवर्ततेश्रुतब्रह्मणोऽपि यथापूर्वं सुखदुःखादिसंसारिधर्मदर्शनात्श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ (बृ. उ. २ । ४ । ५) इति श्रवणोत्तरकालयोर्मनननिदिध्यासनयोर्विधिदर्शनात्तस्मात्प्रतिपत्तिविधिविषयतयैव शास्त्रप्रमाणकं ब्रह्माभ्युपगन्तव्यमिति
तत्तु समन्वयात् ॥ ४ ॥
अत्रापरे प्रत्यवतिष्ठन्तेयद्यपि शास्त्रप्रमाणकं ब्रह्म, तथापि प्रतिपत्तिविधिविषयतयैव शास्त्रेण ब्रह्म समर्प्यतेयथा यूपाहवनीयादीन्यलौकिकान्यपि विधिशेषतया शास्त्रेण समर्प्यन्ते, तद्वत्कुत एतत् ? प्रवृत्तिनिवृत्तिप्रयोजनत्वाच्छास्त्रस्यतथा हि शास्त्रतात्पर्यविद आहुः — ‘दृष्टो हि तस्यार्थः कर्मावबोधनं नामइति; ‘चोदनेति क्रियायाः प्रवर्तकं वचनम्तस्य ज्ञानमुपदेशः’ (जै. सू. १ । १ । ५), तद्भूतानां क्रियार्थेन समाम्नायः’ (जै. सू. १ । १ । २५) आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्’ (जै. सू. १ । २ । १) इति अतः पुरुषं क्वचिद्विषयविशेषे प्रवर्तयत्कुतश्चिद्विषयविशेषान्निवर्तयच्चार्थवच्छास्त्रम्तच्छेषतया चान्यदुपयुक्तम्तत्सामान्याद्वेदान्तानामपि तथैवार्थवत्त्वं स्यात्सति विधिपरत्वे यथा स्वर्गादिकामस्याग्निहोत्रादिसाधनं विधीयते, एवममृतत्वकामस्य ब्रह्मज्ञानं विधीयत इति युक्तम्न्विह जिज्ञास्यवैलक्षण्यमुक्तम्कर्मकाण्डे भव्यो धर्मो जिज्ञास्यः, इह तु भूतं नित्यनिर्वृत्तं ब्रह्म जिज्ञास्यमिति; तत्र धर्मज्ञानफलादनुष्ठानापेक्षाद्विलक्षणं ब्रह्मज्ञानफलं भवितुमर्हतिनार्हत्येवं भवितुम् , कार्यविधिप्रयुक्तस्यैव ब्रह्मणः प्रतिपाद्यमानत्वात्आत्मा वा अरे द्रष्टव्यः’ (बृ. उ. २ । ४ । ५) आत्मापहतपाप्मा ... सोऽन्वेष्टव्यः विजिज्ञासितव्यः’ (छा. उ. ८ । ७ । १) आत्मेत्येवोपासीत’ (बृ. उ. १ । ४ । ७) आत्मानमेव लोकमुपासीत’ (बृ. उ. १ । ४ । १५) ब्रह्म वेद ब्रह्मैव भवति’ (मु. उ. ३ । २ । ९) इत्यादिषु विधानेषु सत्सु, ‘कोऽसावात्मा ?’ ‘किं तद्ब्रह्म ?’ इत्याकाङ्क्षायां तत्स्वरूपसमर्पणेन सर्वे वेदान्ता उपयुक्ताःनित्यः सर्वज्ञः सर्वगतो नित्यतृप्तो नित्यशुद्धबुद्धमुक्तस्वभावो विज्ञानमानन्दं ब्रह्म इत्येवमादयःतदुपासनाच्च शास्त्रदृष्टोऽदृष्टो मोक्षः फलं भविष्यतिकर्तव्यविध्यननुप्रवेशे तु वस्तुमात्रकथने हानोपादानासम्भवात्सप्तद्वीपा वसुमती’ ‘राजासौ गच्छतिइत्यादिवाक्यवद्वेदान्तवाक्यानामानर्थक्यमेव स्यात्ननु वस्तुमात्रकथनेऽपिरज्जुरियम् , नायं सर्पःइत्यादौ भ्रान्तिजनितभीतिनिवर्तनेनार्थवत्त्वं दृष्टम्तथेहाप्यसंसार्यात्मवस्तुकथनेन संसारित्वभ्रान्तिनिवर्तनेनार्थवत्त्वं स्यात्स्यादेतदेवम् , यदि रज्जुस्वरूपश्रवणमात्रेणेव सर्पभ्रान्तिः, संसारित्वभ्रान्तिर्ब्रह्मस्वरूपश्रवणमात्रेण निवर्तेत; तु निवर्ततेश्रुतब्रह्मणोऽपि यथापूर्वं सुखदुःखादिसंसारिधर्मदर्शनात्श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ (बृ. उ. २ । ४ । ५) इति श्रवणोत्तरकालयोर्मनननिदिध्यासनयोर्विधिदर्शनात्तस्मात्प्रतिपत्तिविधिविषयतयैव शास्त्रप्रमाणकं ब्रह्माभ्युपगन्तव्यमिति

अथ नवमं वर्णकम्

अत्रापरे प्रत्यवतिष्ठन्ते

यद्यपि शास्त्रेण प्रमीयते ब्रह्म ; तथाऽपि विधिसंस्पर्शिना, तद्रहितेन । कस्मादेवम् ? अन्यथा शब्दप्रयोगानुपपत्तेः । पुरुषेच्छासमुत्थापितो हि शब्दप्रयोगः । सा चेष्टानिष्टप्राप्तिपरिहारविषया । पारम्पर्येणापि सुखदुःखे विहायेष्टानिष्टे सम्भवतः । विस्मृतसुवर्णारोपितसर्परशनाप्रतिपत्ताविव तदनन्तरं शास्त्रादपि ब्रह्मात्मप्रतिपत्तौ सुखावाप्तिर्दुःखपरिहारश्च दृश्यते ; पूर्ववत् संसारित्वोपलब्धेः, प्रतीत्युत्तरकालं ध्यानोपदेशात् । तस्मात् सन्तु नाम लोके विधिरहितान्यपि पुरुषार्थपर्यन्तानि वाक्यानि, वेदे तु तद्रहितानां तत्पर्यन्तता । तस्माद् यद्यपि जिज्ञास्यवैलक्षण्यं धर्मब्रह्मजिज्ञासयोः सिद्धसाध्यविषयत्वेन ; तथाऽपि सोऽन्वेष्टव्यः’ (छा. उ. ८-७-१) विजिज्ञासितव्यः’ (छा. उ. ८-७-१) इत्यादि विधिषु कोऽसावात्मेत्याकाङ्क्षायां सर्व एव ब्रह्मस्वरूपपरः पदसमन्वयस्तत्समर्पकत्वेनोपयुक्तः, स्वतन्त्रमेव ब्रह्म प्रतिपादयितुमलम् । अतो विधीयमानज्ञानकर्मकारकत्वेनैव ब्रह्म प्रतिपाद्यत इतियः पुनःतस्मात् प्रतिपत्तिविधिविषयतयैव शास्त्रप्रमाणकं ब्रह्माभ्युपगन्तव्यमि’ति भाष्ये पूर्वपक्षोपसंहारः, तत्र प्रतिपत्तिशब्दः सर्व एव मनोव्यापारः प्रमाणात्मक इतरो वा ब्रह्मसंस्पर्शित्वेन विधेयः कैश्चित् कथञ्चित् कल्पितः, तस्य सर्वस्य सङ्ग्रहार्थो द्रष्टव्यः

अत्रोच्यते, किमिदं ज्ञानं ब्रह्मकर्मकं विधीयते ? तावच्छब्दजन्यम् । स्वाध्यायपाठादेव तत्सिद्धेः, अथ शब्दजन्यस्यैव ज्ञानस्याभ्यासो विधीयत इति, तस्य प्रयोजनं पश्यामःननु इष्टविषयस्य ज्ञानसन्तानस्य सुखसन्तानहेतुत्वं दृश्यते, यद्येवं तद्वदेव विध्यानर्थक्यम् । अथ पुनः साक्षात्करणाय ज्ञानसन्तानविधिरुच्यते, नैतद्युक्तम् ; हि दृष्टाधिकारो विधिरसम्भावितदृष्टफलो भवति । हि लैङ्गिकोऽर्थो लिङ्गजन्मनैव ज्ञानेन सहस्रशोऽप्यभ्यस्यमानेन साक्षात्क्रियते । मा भूत् शाब्दज्ञानादेवाभ्यस्यमानात्साक्षाद्भावः, तज्जन्मनो ज्ञानान्तराद्भविष्यति, नेत्थम्भावे प्रमाणमस्ति

अस्तु तर्हि शब्दात् प्रतिपन्नस्य यथाप्रतिपत्ति ध्यानं नाम मनोव्यापारो विधीयत इति, किमर्थं तस्य विधानम् ? ध्येयसाक्षात्काराय चेत् , तस्य सम्भवः । हि परोक्षं ध्यायमानं साक्षाद्भावमापद्यमानं दृष्टम् । ननु दृष्टं परोक्षमपि ध्यायमानं साक्षाद्भावमापन्नं कामाद्युपप्लवे, मैवम् ; तद् ध्यायमानम् , अपित्वविद्यात्मकम् , अन्यथा बाधो भवेत्

ननुद्रष्टव्यःइति दर्शनमनूद्यनिदिध्यासितव्यःइति ध्यानं दर्शनफलं विधीयते, उक्तमेतद् दृष्टाधिकारो विधिरसम्भावितदृष्टफलो भवतीति । हि ध्यानं ध्येयसाक्षाद्भावहेतुः क्वचिद् दृष्टम् । अथापि भवतु नाम ध्यानाद् ध्येयसाक्षाद्भावो ध्येयस्य तथात्वे किं प्रमाणम् ? शब्दस्तावत्साक्षात्करणोपायोपासनविधाने पर्यवसितो तत्सद्भावे, सत्यम् ; तथाऽपि तत्त्वं सिध्यति वक्ष्यमाणेन देवताविग्रहवत्त्वन्यायेन । विषम उपन्यासः तत्र हि तथात्वे साधकं बाधकं वेति प्रतीतिशरणैस्तथाऽभ्युपेयते ; तथेह सर्वस्यात्मत्वे ; प्रत्यक्षादिविरोधात् , आरोपितरूपेणापि ध्यानोपपत्तेः । पूर्वोक्तेष्वपि ज्ञानविधिपक्षेष्वनयैव दिशा वस्तुतथात्वसिद्धिर्निराकार्या

यत्पुनः कैश्चिदुच्यतेशाब्दज्ञानादन्यदेव ज्ञानान्तरमलौकिकं वेदान्तेषु कर्तव्यत्वेन विधीयत इति, तत्र वदामः, तत्पुनः किंसाधनं किङ्कर्म चेति वक्तव्यम् । ह्यनवगतकर्मकारकं ज्ञानं विधातुं शक्यम् ; अवगते तस्मिन् विधानानर्थक्यम् । साधनमपि विहितम् ; तेन विना साकाङ्क्षं वचनमनर्थकं भवेत् । ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ती’त्यादिना वचनेन साधनं वेदानुवचनादि विहितमेवेति चेत् , प्रमाणान्तरस्य तर्हि प्रमाणं शब्दो नात्मतत्त्वस्य, नैतदुपपद्यते ; कार्यगम्यं हि प्रामाण्यं विधिगम्यम् । तदुक्तम् — ‘गुणाद्वाऽप्यभिधानं स्यात्सम्बन्धस्याशास्त्रहेतुत्वादि’ति । तदेवमयुक्तमेतत् , विधिसमन्वये शास्त्रप्रमाणत्वं ब्रह्मणः