ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
पञ्चपादिका
 
तत्तु समन्वयात् ॥ ४ ॥
अत्राभिधीयते; कर्मब्रह्मविद्याफलयोर्वैलक्षण्यात्शारीरं वाचिकं मानसं कर्म श्रुतिस्मृतिसिद्धं धर्माख्यम् , यद्विषया जिज्ञासा अथातो धर्मजिज्ञासा’ (जै. सू. १ । १ । १) इति सूत्रिताअधर्मोऽपि हिंसादिः प्रतिषेधचोदनालक्षणत्वाज्जिज्ञास्यः परिहारायतयोश्चोदनालक्षणयोरर्थानर्थयोर्धर्माधर्मयोः फले प्रत्यक्षे सुखदुःखे शरीरवाङ्मनोभिरेवोपभुज्यमाने विषयेन्द्रियसंयोगजन्ये ब्रह्मादिषु स्थावरान्तेषु प्रसिद्धेमनुष्यत्वादारभ्य ब्रह्मान्तेषु देहवत्सु सुखतारतम्यमनुश्रूयतेततश्च तद्धेतोर्धर्मस्यापि तारतम्यं गम्यतेधर्मतारतम्यादधिकारितारतम्यम्प्रसिद्धं चार्थित्वसामर्थ्यादिकृतमधिकारितारतम्यम्तथा यागाद्यनुष्ठायिनामेव विद्यासमाधिविशेषादुत्तरेण पथा गमनम् , केवलैरिष्टापूर्तदत्तसाधनैर्धूमादिक्रमेण दक्षिणेन पथा गमनम् , तत्रापि सुखतारतम्यम् , तत्साधनतारतम्यं शास्त्रात् यावत्सम्पातमुषित्वा’ (छा. उ. ५ । १० । ५) इत्यस्माद्गम्यतेतथा मनुष्यादिषु स्थावरान्तेषु सुखलवश्चोदनालक्षणधर्मसाध्य एवेति गम्यते तारतम्येन वर्तमानःतथोर्ध्वगतेष्वधोगतेषु देहवत्सु दुःखतारतम्यदर्शनात्तद्धेतोरधर्मस्य प्रतिषेधचोदनालक्षणस्य तदनुष्ठायिनां तारतम्यं गम्यतेएवमविद्यादिदोषवतां धर्माधर्मतारतम्यनिमित्तं शरीरोपादानपूर्वकं सुखदुःखतारतम्यमनित्यं संसाररूपं श्रुतिस्मृतिन्यायप्रसिद्धम्तथा श्रुतिः वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्तिइति यथावर्णितं संसाररूपमनुवदतिअशरीरं वाव सन्तं प्रियाप्रिये स्पृशतः’ (छा. उ. ८ । १२ । १) इति प्रियाप्रियस्पर्शनप्रतिषेधाच्चोदनालक्षणधर्मकार्यत्वं मोक्षाख्यस्याशरीरत्वस्य प्रतिषिध्यत इति गम्यतेधर्मकार्यत्वे हि प्रियाप्रियस्पर्शनप्रतिषेधो नोपपद्येतअशरीरत्वमेव धर्मकार्यमिति चेत् , तस्य स्वाभाविकत्वात्अशरीरꣳ शरीरेष्वनवस्थेष्ववस्थितम्महान्तं विभुमात्मानं मत्वा धीरो शोचति’ (क. उ. १ । २ । २२), अप्राणो ह्यमनाः शुभ्रः’ (मु. उ. २ । १ । २), असङ्गो ह्ययं पुरुषः’ (बृ. उ. ४ । ३ । १५) इत्यादिश्रुतिभ्यःअत एवानुष्ठेयकर्मफलविलक्षणं मोक्षाख्यमशरीरत्वं नित्यमिति सिद्धम्तत्र किञ्चित्परिणामिनित्यं यस्मिन्विक्रियमाणेऽपि तदेवेदमिति बुद्धिर्न विहन्यते; यथा पृथिव्यादि जगन्नित्यत्ववादिनाम् , यथा वा साङ्ख्यानां गुणाःइदं तु पारमार्थिकं कूटस्थनित्यं व्योमवत्सर्वव्यापि सर्वविक्रियारहितं नित्यतृप्तं निरवयवं स्वयंज्योतिःस्वभावम् , यत्र धर्माधर्मौ सह कार्येण कालत्रयं नोपावर्तेतेतदेतदशरीरत्वं मोक्षाख्यम्अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्अन्यत्र भूताच्च भव्याच्च’ (क. उ. १ । २ । १४) इत्यादिश्रुतिभ्यःअतस्तद्ब्रह्म, यस्येयं जिज्ञासा प्रस्तुतातद्यदि कर्तव्यशेषत्वेनोपदिश्येत, तेन कर्तव्येन साध्यश्चेन्मोक्षोऽभ्युपगम्येत, अनित्य एव स्यात्त्रैवं सति यथोक्तकर्मफलेष्वेव तारतम्यावस्थितेष्वनित्येषु कश्चिदतिशयो मोक्ष इति प्रसज्येतनित्यश्च मोक्षः सर्वैर्मोक्षवादिभिरभ्युपगम्यतेअतो कर्तव्यशेषत्वेन ब्रह्मोपदेशो युक्तःअपि ब्रह्म वेद ब्रह्मैव भवति’ (मु. उ. ३ । २ । ९), क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे’ (मु. उ. २ । २ । ९), आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन’ (तै. उ. २ । ९ । १), अभयं वै जनक प्राप्तोऽसि’ (बृ. उ. ४ । २ । ४,) तदात्मानमेवावेदहं ब्रह्मास्मीति, तस्मात्तत्सर्वमभवत्’ (वाजसनेयि ब्रह्मण. उ. १ । ४ । १०), तत्र को मोहः कः शोक एकत्वमनुपश्यतः’ (ई. उ. ७) इत्येवमाद्याः श्रुतयो ब्रह्मविद्यानन्तरमेव मोक्षं दर्शयन्त्यो मध्ये कार्यान्तरं वारयन्तितथा तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्च’ (बृ. उ. १ । ४ । १०) इति ब्रह्मदर्शनसर्वात्मभावयोर्मध्ये कर्तव्यान्तरवारणायोदाहार्यम्यथातिष्ठन्गायतिइति तिष्ठतिगायत्योर्मध्ये तत्कर्तृकं कार्यान्तरं नास्तीति गम्यतेत्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसि’ (प्र. उ. ६ । ८), श्रुतं ह्ये मे भगवद्दृशेभ्यस्तरति शोकमात्मविदिति; सोऽहं भगवः शोचामि, तं मा भगवाञ्छोकस्य पारं तारयतु’ (छा. उ. ७ । १ । ३) तस्मै मृदितकषायाय तमसः पारं दर्शयति भगवान्सनत्कुमारः’ (छा. उ. ७ । २६ । २) इति चैवमाद्याः श्रुतयो मोक्षप्रतिबन्धनिवृत्तिमात्रमेवात्मज्ञानस्य फलं दर्शयन्तितथा आचार्यप्रणीतं न्यायोपबृंहितं सूत्रम्दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः’ (न्या. सू. १ । १ । २) इतिमिथ्याज्ञानापायश्च ब्रह्मात्मैकत्वविज्ञानाद्भवति चेदं ब्रह्मात्मैकत्वविज्ञानं सम्पद्रूपम्यथा अनन्तं वै मनोऽनन्ता विश्वेदेवा अनन्तमेव तेन लोकं जयति’ (बृ. उ. ३ । १ । ९) इति चाध्यासरूपम्यथा मनो ब्रह्मेत्युपासीत’ (छा. उ. ३ । १८ । १) आदित्यो ब्रह्मेत्यादेशः’ (छा. उ. ३ । १९ । १) इति मनआदित्यादिषु ब्रह्मदृष्ट्यध्यासःनापि विशिष्टक्रियायोगनिमित्तम् वायुर्वाव संवर्गः’ (छा. उ. ४ । ३ । १) प्राणो वाव संवर्गः’ (छा. उ. ४ । ३ । ३) इतिवत्नाप्याज्यावेक्षणादिकर्मवत्कर्माङ्गसंस्काररूपम्सम्पदादिरूपे हि ब्रह्मात्मैकत्वविज्ञानेऽभ्युपगम्यमाने, तत्त्वमसि’ (छा. उ. ६ । ८ । ७) अहं ब्रह्मास्मि’ (बृ. उ. १ । ४ । १०) अयमात्मा ब्रह्म’ (बृ. उ. २ । ५ । १९) इत्येवमादीनां वाक्यानां ब्रह्मात्मैकत्ववस्तुप्रतिपादनपरः पदसमन्वयः पीड्येतभिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः’ (मु. उ. २ । २ । ९) इति चैवमादीन्यविद्यानिवृत्तिफलश्रवणान्युपरुध्येरन्ब्रह्म वेद ब्रह्मैव भवति’ (मु. उ. ३ । २ । ९) इति चैवमादीनि तद्भावापत्तिवचनानि सम्पदादिरूपत्वे सामञ्जस्येनोपपद्येरन्तस्मान्न सम्पदादिरूपं ब्रह्मात्मैकत्वविज्ञानम्अतो पुरुषव्यापारतन्त्रा ब्रह्मविद्याकिं तर्हि ? प्रत्यक्षादिप्रमाणविषयवस्तुज्ञानवद्वस्तुतन्त्रैवएवंभूतस्य ब्रह्मणस्तज्ज्ञानस्य कयाचिद्युक्त्या शक्यः कार्यानुप्रवेशः कल्पयितुम् विदिक्रियाकर्मत्वेन कार्यानुप्रवेशो ब्रह्मणःअन्यदेव तद्विदितादथो अविदितादधि’ (के. उ. १ । ४) इति विदिक्रियाकर्मत्वप्रतिषेधात् , येनेदं सर्वं विजानाति तं केन विजानीयात्’ (बृ. उ. २ । ४ । १४) इति तथोपास्तिक्रियाकर्मत्वप्रतिषेधोऽपि भवति — ‘यद्वाचानभ्युदितं येन वागभ्युद्यतेइत्यविषयत्वं ब्रह्मण उपन्यस्य, तदेव ब्रह्म त्वं विद्धि, नेदं यदिदमुपासते’ (के. उ. १ । ५) इतिअविषयत्वे ब्रह्मणः शास्त्रयोनित्वानुपपत्तिरिति चेत् , ; अविद्याकल्पितभेदनिवृत्तिपरत्वाच्छास्त्रस्य हि शास्त्रमिदंतया विषयभूतं ब्रह्म प्रतिपिपादयिषतिकिं तर्हि ? प्रत्यगात्मत्वेनाविषयतया प्रतिपादयत् अविद्याकल्पितं वेद्यवेदितृवेदनादिभेदमपनयतितथा शास्त्रम्यस्यामतं तस्य मतं मतं यस्य वेद सःअविज्ञातं विजानतां विज्ञातमविजानताम्’ (के. उ. २ । ३) दृष्टेर्द्रष्टारं पश्येः’ (बृ. उ. ३ । ४ । २) विज्ञातेर्विज्ञातारं विजानीयाः’ (बृ. उ. ३ । ४ । २) इति चैवमादिअतोऽविद्याकल्पितसंसारित्वनिवर्तनेन नित्यमुक्तात्मस्वरूपसमर्पणान्न मोक्षस्यानित्यत्वदोषःयस्य तूत्पाद्यो मोक्षः, तस्य मानसं वाचिकं कायिकं वा कार्यमपेक्षत इति युक्तम्तथा विकार्यत्वे तयोः पक्षयोर्मोक्षस्य ध्रुवमनित्यत्वम् हि दध्यादि विकार्यम् उत्पाद्यं वा घटादि नित्यं दृष्टं लोके आप्यत्वेनापि कार्यापेक्षा, स्वात्मस्वरूपत्वे सत्यनाप्यत्वात्; स्वरूपव्यतिरिक्तत्वेऽपि ब्रह्मणो नाप्यत्वम् , सर्वगतत्वेन नित्याप्तस्वरूपत्वात्सर्वेण ब्रह्मण आकाशस्येवनापि संस्कार्यो मोक्षः, येन व्यापारमपेक्षेतसंस्कारो हि नाम संस्कार्यस्य गुणाधानेन वा स्यात् , दोषापनयनेन वा तावद्गुणाधानेन सम्भवति, अनाधेयातिशयब्रह्मस्वरूपत्वान्मोक्षस्यनापि दोषापनयनेन, नित्यशुद्धब्रह्मस्वरूपत्वान्मोक्षस्यस्वात्मधर्म एव सन् तिरोभूतो मोक्षः क्रिययात्मनि संस्क्रियमाणेऽभिव्यज्यतेयथा आदर्शे निघर्षणक्रियया संस्क्रियमाणे भास्वरत्वं धर्म इति चेत् , ; क्रियाश्रयत्वानुपपत्तेरात्मनःयदाश्रया हि क्रिया, तमविकुर्वती नैवात्मानं लभतेद्यात्मा क्रियया विक्रियेत, अनित्यत्वमात्मनः प्रसज्येत । ‘अविकार्योऽयमुच्यते’(भ. गी. २ । २५) इति चैवमादीनि वाक्यानि बाध्येरन्तच्चानिष्टम्तस्मान्न स्वाश्रया क्रिया आत्मनः सम्भवतिअन्याश्रयायास्तु क्रियाया अविषयत्वान्न तयात्मा संस्क्रियतेननु देहाश्रयया स्नानाचमनयज्ञोपवीतधारणादिना क्रियया देही संस्क्रियमाणो दृष्टः, ; देहादिसंहतस्यैवाविद्यागृहीतस्यात्मनः संस्क्रियमाणत्वात्प्रत्यक्षं हि स्नानाचमनादेर्देहसमवायित्वम्तया देहाश्रयया तत्संहत एव कश्चिविद्ययात्मत्वेन परिगृहीतः संस्क्रियत इति युक्तम्यथा देहाश्रयचिकित्सानिमित्तेन धातुसाम्येन तत्संहतस्य तदभिमानिन आरोग्यफलम् , ‘अहमरोगःइति यत्र बुद्धिरुत्पद्यतेएवं स्नानाचमनयज्ञोपवीतधारणादिकयाअहं शुद्धः संस्कृतःइति यत्र बुद्धिरुत्पद्यते, संस्क्रियते देहेन संहत एवतेनैव ह्यहंकर्त्रा अहंप्रत्ययविषयेण प्रत्ययिना सर्वाः क्रिया निर्वर्त्यन्तेतत्फलं एवाश्नाति, तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्योऽभिचाकशीति’ (मु. उ. ३ । १ । १) इति मन्त्रवर्णात्आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः’ (क. उ. १ । ३ । ४) इति तथा एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्माकर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च’ (श्वे. उ. ६ । ११) इति, पर्यगाच्छुक्रमकायमव्रणमस्नाविरं शुद्धमपापविद्धम्’ (ई. उ. ८) इति, एतौ मन्त्रावनाधेयातिशयतां नित्यशुद्धतां ब्रह्मणो दर्शयतःब्रह्मभावश्च मोक्षःतस्मान्न संस्कार्योऽपि मोक्षःअतोऽन्यन्मोक्षं प्रति क्रियानुप्रवेशद्वारं शक्यं केनचिद्दर्शयितुम्तस्माज्ज्ञानमेकं मुक्त्वा क्रियाया गन्धमात्रस्याप्यनुप्रवेश इह नोपपद्यतेननु ज्ञानं नाम मानसी क्रिया, ; वैलक्षण्यात्क्रिया हि नाम सा, यत्र वस्तुस्वरूपनिरपेक्षैव चोद्यते, पुरुषचित्तव्यापाराधीना , यथायस्यै देवतायै हविर्गृहीतं स्यात्तां मनसा ध्यायेद्वषट्करिष्यन्’(ऐ॰ब्रा॰ ३-१-८) इति, सन्ध्यां मनसा ध्यायेत्’ (ऐ. ब्रा. ३ । ८ । १) इति चैवमादिषुध्यानं चिन्तनं यद्यपि मानसम् , तथापि पुरुषेण कर्तुमकर्तुमन्यथा वा कर्तुं शक्यम् , पुरुषतन्त्रत्वात्ज्ञानं तु प्रमाणजन्यम्प्रमाणं यथाभूतवस्तुविषयम्अतो ज्ञानं कर्तुमकर्तुमन्यथा वा कर्तुमशक्यम्केवलं वस्तुतन्त्रमेव तत्; चोदनातन्त्रम् , नापि पुरुषतन्त्रम्तस्मान्मानसत्वेऽपि ज्ञानस्य महद्वैलक्षण्यम्यथा पुरुषो वाव गौतमाग्निः’ (छा. उ. ५ । ७ । १) योषा वाव गौतमाग्निः’ (छा. उ. ५ । ८ । १) इत्यत्र योषित्पुरुषयोरग्निबुद्धिर्मानसी भवतिकेवलचोदनाजन्यत्वात् क्रियैव सा पुरुषतन्त्रा या तु प्रसिद्धेऽग्नावग्निबुद्धिः, सा चोदनातन्त्रा; नापि पुरुषतन्त्राकिं तर्हि ? प्रत्यक्षविषयवस्तुतन्त्रैवेति ज्ञानमेवैतत्; क्रियाएवं सर्वप्रमाणविषयवस्तुषु वेदितव्यम्त्रैवं सति यथाभूतब्रह्मात्मविषयमपि ज्ञानं चोदनातन्त्रम्तद्विषये लिङादयः श्रूयमाणा अपि अनियोज्यविषयत्वात्कुण्ठीभवन्ति उपलादिषु प्रयुक्तक्षुरतैक्ष्ण्यादिवत् , अहेयानुपादेयवस्तुविषयत्वात्किमर्थानि तर्हि आत्मा वा अरे द्रष्टव्यः श्रोतव्यः’ (बृ. उ. २ । ४ । ५) इत्यादीनि विधिच्छायानि वचनानि ? स्वाभाविकप्रवृत्तिविषयविमुखीकरणार्थानीति ब्रूमःयो हि बहिर्मुखः प्रवर्तते पुरुषःइष्टं मे भूयादनिष्टं मा भूत्इति, तत्रात्यन्तिकं पुरुषार्थं लभते, मात्यन्तिकपुरुषार्थवाञ्छिनं स्वाभाविकात्कार्यकरणसङ्घातप्रवृत्तिगोचराद्विमुखीकृत्य प्रत्यगात्मस्रोतस्तया प्रवर्तयन्तिआत्मा वा अरे द्रष्टव्यःइत्यादीनि; तस्यात्मान्वेषणाय प्रवृत्तस्याहेयमनुपादेयं चात्मतत्त्वमुपदिश्यतेइदं सर्वं यदयमात्मा’ (बृ. उ. २ । ४ । ६) यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् ... केन कं विजानीयात्’ (बृ. उ. ४ । ५ । १५) विज्ञातारमरे केन विजानीयात्’ (बृ. उ. २ । ४ । १४) अयमात्मा ब्रह्म’ (बृ. उ. २ । ५ । १९) इत्यादिभिःयदप्यकर्तव्यप्रधानमात्मज्ञानं हानायोपादानाय वा भवतीति, त्तथैवेत्यभ्युपगम्यतेअलङ्कारो ह्ययमस्माकम्यद्ब्रह्मात्मावगतौ सत्यां सर्वकर्तव्यताहानिः कृतकृत्यता चेतितथा श्रुतिःआत्मानं चेद्विजानीयादयमस्मीति पूरुषःकिमिच्छन्कस्य कामाय शरीरमनुसंज्वरेत्’ (बृ. उ. ४ । ४ । १२) इति, एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत’ (भ. गी. १५ । २०) इति स्मृतिःतस्मान्न प्रतिपत्तिविधिविषयतया ब्रह्मणः समर्पणम्
तत्तु समन्वयात् ॥ ४ ॥
अत्राभिधीयते; कर्मब्रह्मविद्याफलयोर्वैलक्षण्यात्शारीरं वाचिकं मानसं कर्म श्रुतिस्मृतिसिद्धं धर्माख्यम् , यद्विषया जिज्ञासा अथातो धर्मजिज्ञासा’ (जै. सू. १ । १ । १) इति सूत्रिताअधर्मोऽपि हिंसादिः प्रतिषेधचोदनालक्षणत्वाज्जिज्ञास्यः परिहारायतयोश्चोदनालक्षणयोरर्थानर्थयोर्धर्माधर्मयोः फले प्रत्यक्षे सुखदुःखे शरीरवाङ्मनोभिरेवोपभुज्यमाने विषयेन्द्रियसंयोगजन्ये ब्रह्मादिषु स्थावरान्तेषु प्रसिद्धेमनुष्यत्वादारभ्य ब्रह्मान्तेषु देहवत्सु सुखतारतम्यमनुश्रूयतेततश्च तद्धेतोर्धर्मस्यापि तारतम्यं गम्यतेधर्मतारतम्यादधिकारितारतम्यम्प्रसिद्धं चार्थित्वसामर्थ्यादिकृतमधिकारितारतम्यम्तथा यागाद्यनुष्ठायिनामेव विद्यासमाधिविशेषादुत्तरेण पथा गमनम् , केवलैरिष्टापूर्तदत्तसाधनैर्धूमादिक्रमेण दक्षिणेन पथा गमनम् , तत्रापि सुखतारतम्यम् , तत्साधनतारतम्यं शास्त्रात् यावत्सम्पातमुषित्वा’ (छा. उ. ५ । १० । ५) इत्यस्माद्गम्यतेतथा मनुष्यादिषु स्थावरान्तेषु सुखलवश्चोदनालक्षणधर्मसाध्य एवेति गम्यते तारतम्येन वर्तमानःतथोर्ध्वगतेष्वधोगतेषु देहवत्सु दुःखतारतम्यदर्शनात्तद्धेतोरधर्मस्य प्रतिषेधचोदनालक्षणस्य तदनुष्ठायिनां तारतम्यं गम्यतेएवमविद्यादिदोषवतां धर्माधर्मतारतम्यनिमित्तं शरीरोपादानपूर्वकं सुखदुःखतारतम्यमनित्यं संसाररूपं श्रुतिस्मृतिन्यायप्रसिद्धम्तथा श्रुतिः वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्तिइति यथावर्णितं संसाररूपमनुवदतिअशरीरं वाव सन्तं प्रियाप्रिये स्पृशतः’ (छा. उ. ८ । १२ । १) इति प्रियाप्रियस्पर्शनप्रतिषेधाच्चोदनालक्षणधर्मकार्यत्वं मोक्षाख्यस्याशरीरत्वस्य प्रतिषिध्यत इति गम्यतेधर्मकार्यत्वे हि प्रियाप्रियस्पर्शनप्रतिषेधो नोपपद्येतअशरीरत्वमेव धर्मकार्यमिति चेत् , तस्य स्वाभाविकत्वात्अशरीरꣳ शरीरेष्वनवस्थेष्ववस्थितम्महान्तं विभुमात्मानं मत्वा धीरो शोचति’ (क. उ. १ । २ । २२), अप्राणो ह्यमनाः शुभ्रः’ (मु. उ. २ । १ । २), असङ्गो ह्ययं पुरुषः’ (बृ. उ. ४ । ३ । १५) इत्यादिश्रुतिभ्यःअत एवानुष्ठेयकर्मफलविलक्षणं मोक्षाख्यमशरीरत्वं नित्यमिति सिद्धम्तत्र किञ्चित्परिणामिनित्यं यस्मिन्विक्रियमाणेऽपि तदेवेदमिति बुद्धिर्न विहन्यते; यथा पृथिव्यादि जगन्नित्यत्ववादिनाम् , यथा वा साङ्ख्यानां गुणाःइदं तु पारमार्थिकं कूटस्थनित्यं व्योमवत्सर्वव्यापि सर्वविक्रियारहितं नित्यतृप्तं निरवयवं स्वयंज्योतिःस्वभावम् , यत्र धर्माधर्मौ सह कार्येण कालत्रयं नोपावर्तेतेतदेतदशरीरत्वं मोक्षाख्यम्अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्अन्यत्र भूताच्च भव्याच्च’ (क. उ. १ । २ । १४) इत्यादिश्रुतिभ्यःअतस्तद्ब्रह्म, यस्येयं जिज्ञासा प्रस्तुतातद्यदि कर्तव्यशेषत्वेनोपदिश्येत, तेन कर्तव्येन साध्यश्चेन्मोक्षोऽभ्युपगम्येत, अनित्य एव स्यात्त्रैवं सति यथोक्तकर्मफलेष्वेव तारतम्यावस्थितेष्वनित्येषु कश्चिदतिशयो मोक्ष इति प्रसज्येतनित्यश्च मोक्षः सर्वैर्मोक्षवादिभिरभ्युपगम्यतेअतो कर्तव्यशेषत्वेन ब्रह्मोपदेशो युक्तःअपि ब्रह्म वेद ब्रह्मैव भवति’ (मु. उ. ३ । २ । ९), क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे’ (मु. उ. २ । २ । ९), आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन’ (तै. उ. २ । ९ । १), अभयं वै जनक प्राप्तोऽसि’ (बृ. उ. ४ । २ । ४,) तदात्मानमेवावेदहं ब्रह्मास्मीति, तस्मात्तत्सर्वमभवत्’ (वाजसनेयि ब्रह्मण. उ. १ । ४ । १०), तत्र को मोहः कः शोक एकत्वमनुपश्यतः’ (ई. उ. ७) इत्येवमाद्याः श्रुतयो ब्रह्मविद्यानन्तरमेव मोक्षं दर्शयन्त्यो मध्ये कार्यान्तरं वारयन्तितथा तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्च’ (बृ. उ. १ । ४ । १०) इति ब्रह्मदर्शनसर्वात्मभावयोर्मध्ये कर्तव्यान्तरवारणायोदाहार्यम्यथातिष्ठन्गायतिइति तिष्ठतिगायत्योर्मध्ये तत्कर्तृकं कार्यान्तरं नास्तीति गम्यतेत्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसि’ (प्र. उ. ६ । ८), श्रुतं ह्ये मे भगवद्दृशेभ्यस्तरति शोकमात्मविदिति; सोऽहं भगवः शोचामि, तं मा भगवाञ्छोकस्य पारं तारयतु’ (छा. उ. ७ । १ । ३) तस्मै मृदितकषायाय तमसः पारं दर्शयति भगवान्सनत्कुमारः’ (छा. उ. ७ । २६ । २) इति चैवमाद्याः श्रुतयो मोक्षप्रतिबन्धनिवृत्तिमात्रमेवात्मज्ञानस्य फलं दर्शयन्तितथा आचार्यप्रणीतं न्यायोपबृंहितं सूत्रम्दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः’ (न्या. सू. १ । १ । २) इतिमिथ्याज्ञानापायश्च ब्रह्मात्मैकत्वविज्ञानाद्भवति चेदं ब्रह्मात्मैकत्वविज्ञानं सम्पद्रूपम्यथा अनन्तं वै मनोऽनन्ता विश्वेदेवा अनन्तमेव तेन लोकं जयति’ (बृ. उ. ३ । १ । ९) इति चाध्यासरूपम्यथा मनो ब्रह्मेत्युपासीत’ (छा. उ. ३ । १८ । १) आदित्यो ब्रह्मेत्यादेशः’ (छा. उ. ३ । १९ । १) इति मनआदित्यादिषु ब्रह्मदृष्ट्यध्यासःनापि विशिष्टक्रियायोगनिमित्तम् वायुर्वाव संवर्गः’ (छा. उ. ४ । ३ । १) प्राणो वाव संवर्गः’ (छा. उ. ४ । ३ । ३) इतिवत्नाप्याज्यावेक्षणादिकर्मवत्कर्माङ्गसंस्काररूपम्सम्पदादिरूपे हि ब्रह्मात्मैकत्वविज्ञानेऽभ्युपगम्यमाने, तत्त्वमसि’ (छा. उ. ६ । ८ । ७) अहं ब्रह्मास्मि’ (बृ. उ. १ । ४ । १०) अयमात्मा ब्रह्म’ (बृ. उ. २ । ५ । १९) इत्येवमादीनां वाक्यानां ब्रह्मात्मैकत्ववस्तुप्रतिपादनपरः पदसमन्वयः पीड्येतभिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः’ (मु. उ. २ । २ । ९) इति चैवमादीन्यविद्यानिवृत्तिफलश्रवणान्युपरुध्येरन्ब्रह्म वेद ब्रह्मैव भवति’ (मु. उ. ३ । २ । ९) इति चैवमादीनि तद्भावापत्तिवचनानि सम्पदादिरूपत्वे सामञ्जस्येनोपपद्येरन्तस्मान्न सम्पदादिरूपं ब्रह्मात्मैकत्वविज्ञानम्अतो पुरुषव्यापारतन्त्रा ब्रह्मविद्याकिं तर्हि ? प्रत्यक्षादिप्रमाणविषयवस्तुज्ञानवद्वस्तुतन्त्रैवएवंभूतस्य ब्रह्मणस्तज्ज्ञानस्य कयाचिद्युक्त्या शक्यः कार्यानुप्रवेशः कल्पयितुम् विदिक्रियाकर्मत्वेन कार्यानुप्रवेशो ब्रह्मणःअन्यदेव तद्विदितादथो अविदितादधि’ (के. उ. १ । ४) इति विदिक्रियाकर्मत्वप्रतिषेधात् , येनेदं सर्वं विजानाति तं केन विजानीयात्’ (बृ. उ. २ । ४ । १४) इति तथोपास्तिक्रियाकर्मत्वप्रतिषेधोऽपि भवति — ‘यद्वाचानभ्युदितं येन वागभ्युद्यतेइत्यविषयत्वं ब्रह्मण उपन्यस्य, तदेव ब्रह्म त्वं विद्धि, नेदं यदिदमुपासते’ (के. उ. १ । ५) इतिअविषयत्वे ब्रह्मणः शास्त्रयोनित्वानुपपत्तिरिति चेत् , ; अविद्याकल्पितभेदनिवृत्तिपरत्वाच्छास्त्रस्य हि शास्त्रमिदंतया विषयभूतं ब्रह्म प्रतिपिपादयिषतिकिं तर्हि ? प्रत्यगात्मत्वेनाविषयतया प्रतिपादयत् अविद्याकल्पितं वेद्यवेदितृवेदनादिभेदमपनयतितथा शास्त्रम्यस्यामतं तस्य मतं मतं यस्य वेद सःअविज्ञातं विजानतां विज्ञातमविजानताम्’ (के. उ. २ । ३) दृष्टेर्द्रष्टारं पश्येः’ (बृ. उ. ३ । ४ । २) विज्ञातेर्विज्ञातारं विजानीयाः’ (बृ. उ. ३ । ४ । २) इति चैवमादिअतोऽविद्याकल्पितसंसारित्वनिवर्तनेन नित्यमुक्तात्मस्वरूपसमर्पणान्न मोक्षस्यानित्यत्वदोषःयस्य तूत्पाद्यो मोक्षः, तस्य मानसं वाचिकं कायिकं वा कार्यमपेक्षत इति युक्तम्तथा विकार्यत्वे तयोः पक्षयोर्मोक्षस्य ध्रुवमनित्यत्वम् हि दध्यादि विकार्यम् उत्पाद्यं वा घटादि नित्यं दृष्टं लोके आप्यत्वेनापि कार्यापेक्षा, स्वात्मस्वरूपत्वे सत्यनाप्यत्वात्; स्वरूपव्यतिरिक्तत्वेऽपि ब्रह्मणो नाप्यत्वम् , सर्वगतत्वेन नित्याप्तस्वरूपत्वात्सर्वेण ब्रह्मण आकाशस्येवनापि संस्कार्यो मोक्षः, येन व्यापारमपेक्षेतसंस्कारो हि नाम संस्कार्यस्य गुणाधानेन वा स्यात् , दोषापनयनेन वा तावद्गुणाधानेन सम्भवति, अनाधेयातिशयब्रह्मस्वरूपत्वान्मोक्षस्यनापि दोषापनयनेन, नित्यशुद्धब्रह्मस्वरूपत्वान्मोक्षस्यस्वात्मधर्म एव सन् तिरोभूतो मोक्षः क्रिययात्मनि संस्क्रियमाणेऽभिव्यज्यतेयथा आदर्शे निघर्षणक्रियया संस्क्रियमाणे भास्वरत्वं धर्म इति चेत् , ; क्रियाश्रयत्वानुपपत्तेरात्मनःयदाश्रया हि क्रिया, तमविकुर्वती नैवात्मानं लभतेद्यात्मा क्रियया विक्रियेत, अनित्यत्वमात्मनः प्रसज्येत । ‘अविकार्योऽयमुच्यते’(भ. गी. २ । २५) इति चैवमादीनि वाक्यानि बाध्येरन्तच्चानिष्टम्तस्मान्न स्वाश्रया क्रिया आत्मनः सम्भवतिअन्याश्रयायास्तु क्रियाया अविषयत्वान्न तयात्मा संस्क्रियतेननु देहाश्रयया स्नानाचमनयज्ञोपवीतधारणादिना क्रियया देही संस्क्रियमाणो दृष्टः, ; देहादिसंहतस्यैवाविद्यागृहीतस्यात्मनः संस्क्रियमाणत्वात्प्रत्यक्षं हि स्नानाचमनादेर्देहसमवायित्वम्तया देहाश्रयया तत्संहत एव कश्चिविद्ययात्मत्वेन परिगृहीतः संस्क्रियत इति युक्तम्यथा देहाश्रयचिकित्सानिमित्तेन धातुसाम्येन तत्संहतस्य तदभिमानिन आरोग्यफलम् , ‘अहमरोगःइति यत्र बुद्धिरुत्पद्यतेएवं स्नानाचमनयज्ञोपवीतधारणादिकयाअहं शुद्धः संस्कृतःइति यत्र बुद्धिरुत्पद्यते, संस्क्रियते देहेन संहत एवतेनैव ह्यहंकर्त्रा अहंप्रत्ययविषयेण प्रत्ययिना सर्वाः क्रिया निर्वर्त्यन्तेतत्फलं एवाश्नाति, तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्योऽभिचाकशीति’ (मु. उ. ३ । १ । १) इति मन्त्रवर्णात्आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः’ (क. उ. १ । ३ । ४) इति तथा एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्माकर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च’ (श्वे. उ. ६ । ११) इति, पर्यगाच्छुक्रमकायमव्रणमस्नाविरं शुद्धमपापविद्धम्’ (ई. उ. ८) इति, एतौ मन्त्रावनाधेयातिशयतां नित्यशुद्धतां ब्रह्मणो दर्शयतःब्रह्मभावश्च मोक्षःतस्मान्न संस्कार्योऽपि मोक्षःअतोऽन्यन्मोक्षं प्रति क्रियानुप्रवेशद्वारं शक्यं केनचिद्दर्शयितुम्तस्माज्ज्ञानमेकं मुक्त्वा क्रियाया गन्धमात्रस्याप्यनुप्रवेश इह नोपपद्यतेननु ज्ञानं नाम मानसी क्रिया, ; वैलक्षण्यात्क्रिया हि नाम सा, यत्र वस्तुस्वरूपनिरपेक्षैव चोद्यते, पुरुषचित्तव्यापाराधीना , यथायस्यै देवतायै हविर्गृहीतं स्यात्तां मनसा ध्यायेद्वषट्करिष्यन्’(ऐ॰ब्रा॰ ३-१-८) इति, सन्ध्यां मनसा ध्यायेत्’ (ऐ. ब्रा. ३ । ८ । १) इति चैवमादिषुध्यानं चिन्तनं यद्यपि मानसम् , तथापि पुरुषेण कर्तुमकर्तुमन्यथा वा कर्तुं शक्यम् , पुरुषतन्त्रत्वात्ज्ञानं तु प्रमाणजन्यम्प्रमाणं यथाभूतवस्तुविषयम्अतो ज्ञानं कर्तुमकर्तुमन्यथा वा कर्तुमशक्यम्केवलं वस्तुतन्त्रमेव तत्; चोदनातन्त्रम् , नापि पुरुषतन्त्रम्तस्मान्मानसत्वेऽपि ज्ञानस्य महद्वैलक्षण्यम्यथा पुरुषो वाव गौतमाग्निः’ (छा. उ. ५ । ७ । १) योषा वाव गौतमाग्निः’ (छा. उ. ५ । ८ । १) इत्यत्र योषित्पुरुषयोरग्निबुद्धिर्मानसी भवतिकेवलचोदनाजन्यत्वात् क्रियैव सा पुरुषतन्त्रा या तु प्रसिद्धेऽग्नावग्निबुद्धिः, सा चोदनातन्त्रा; नापि पुरुषतन्त्राकिं तर्हि ? प्रत्यक्षविषयवस्तुतन्त्रैवेति ज्ञानमेवैतत्; क्रियाएवं सर्वप्रमाणविषयवस्तुषु वेदितव्यम्त्रैवं सति यथाभूतब्रह्मात्मविषयमपि ज्ञानं चोदनातन्त्रम्तद्विषये लिङादयः श्रूयमाणा अपि अनियोज्यविषयत्वात्कुण्ठीभवन्ति उपलादिषु प्रयुक्तक्षुरतैक्ष्ण्यादिवत् , अहेयानुपादेयवस्तुविषयत्वात्किमर्थानि तर्हि आत्मा वा अरे द्रष्टव्यः श्रोतव्यः’ (बृ. उ. २ । ४ । ५) इत्यादीनि विधिच्छायानि वचनानि ? स्वाभाविकप्रवृत्तिविषयविमुखीकरणार्थानीति ब्रूमःयो हि बहिर्मुखः प्रवर्तते पुरुषःइष्टं मे भूयादनिष्टं मा भूत्इति, तत्रात्यन्तिकं पुरुषार्थं लभते, मात्यन्तिकपुरुषार्थवाञ्छिनं स्वाभाविकात्कार्यकरणसङ्घातप्रवृत्तिगोचराद्विमुखीकृत्य प्रत्यगात्मस्रोतस्तया प्रवर्तयन्तिआत्मा वा अरे द्रष्टव्यःइत्यादीनि; तस्यात्मान्वेषणाय प्रवृत्तस्याहेयमनुपादेयं चात्मतत्त्वमुपदिश्यतेइदं सर्वं यदयमात्मा’ (बृ. उ. २ । ४ । ६) यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् ... केन कं विजानीयात्’ (बृ. उ. ४ । ५ । १५) विज्ञातारमरे केन विजानीयात्’ (बृ. उ. २ । ४ । १४) अयमात्मा ब्रह्म’ (बृ. उ. २ । ५ । १९) इत्यादिभिःयदप्यकर्तव्यप्रधानमात्मज्ञानं हानायोपादानाय वा भवतीति, त्तथैवेत्यभ्युपगम्यतेअलङ्कारो ह्ययमस्माकम्यद्ब्रह्मात्मावगतौ सत्यां सर्वकर्तव्यताहानिः कृतकृत्यता चेतितथा श्रुतिःआत्मानं चेद्विजानीयादयमस्मीति पूरुषःकिमिच्छन्कस्य कामाय शरीरमनुसंज्वरेत्’ (बृ. उ. ४ । ४ । १२) इति, एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत’ (भ. गी. १५ । २०) इति स्मृतिःतस्मान्न प्रतिपत्तिविधिविषयतया ब्रह्मणः समर्पणम्
न कर्मब्रह्मविद्याफलयोर्वैलक्षण्यादिति ॥ ; अतो न कर्तव्यशेषत्वेन ब्रह्मोपदेशो युक्त इत्येतदन्तं भाष्यम् ॥ ; अतो न कर्तव्यशेषत्वेन ब्रह्मोपदेशो युक्त इत्युपसंहारः ॥ ; सम्पदादिरूपे हीत्यादि ॥ ; न च विधिक्रियाकर्मत्वेनेत्यादि ॥ ; अविषयत्वे ब्रह्मणः शास्त्रयोनित्वानुपपत्तिरिति चेदिति ॥ ; नाविद्याकल्पितेत्यादि ॥ ; यस्य तूत्पाद्यो मोक्ष इत्यादिना तस्माद् ज्ञानमेकं मुक्त्त्वा क्रियाया गन्धमात्रस्याप्यनुप्रवेश इह नोपपद्यते इत्यन्तेन भाष्येण ; तस्मान्न संस्कार्योऽपि मोक्षः ; अतोऽन्यन्मोक्षं प्रतीत्यादि ॥ ; ‘न च विदिक्रियाकर्मत्वेन कार्यानुप्रवेशो ब्रह्मणः’ इति ; अविद्यापरिकल्पितभेदनिवृत्तिपरत्वादित्यादिना भाष्येण ; ननु ज्ञानं मानसी क्रिया, न वैलक्षण्यादित्युत्तरम् ; तस्मान्न प्रतिपत्तिविधिविषयतया ब्रह्मणः समर्पणमित्युपसंहरति ॥ ;

अथापिअथ यदतः परो दिवो ज्योतिरि’ति प्रपञ्चातिरिक्तब्रह्माभ्युपगमे देवताविग्रहवत्त्वन्यायसम्भवात् मोक्षकामस्य ब्रह्मोपासनं विधीयते, तथा श्रुतिःविद्यया तदारोहन्ती’ति, साध्यत्वेऽप्यन्तवत्त्वम् ; शब्दगम्यत्वादनावृत्तेः पुनरावर्तते’ (छा. उ. ८-५-१) इति । ह्येष तर्कगम्यः, येन तर्केणास्य तत्त्वं व्यवस्थाप्येत, शब्दगम्यस्य तु शब्दादेव तत्त्वव्यवस्थेति मन्वानस्योत्तरमाह भाष्यकारः

कर्मब्रह्मविद्याफलयोर्वैलक्षण्यादिति

वस्तुसङ्ग्रहवाक्यमेतत् ।

अस्यैव प्रपञ्चः

अतो कर्तव्यशेषत्वेन ब्रह्मोपदेशो युक्त इत्येतदन्तं भाष्यम्

अस्याममर्थःसङ्क्षेपतः श्रुतितो न्यायतश्च मोक्षस्य नित्यसिद्धत्वप्रतीतेर्न क्रियासाध्यो मोक्ष इति । कथम् ? यदि सन्ध्योपासनवन्मानसं ब्रह्मकर्मकमुपासनं नाम धर्मो मोक्षफलः स्वर्गादिफलयागवद्विधीयते, तथा सति शरीरवतैव तत्फलं भोक्तव्यम् इति अशरीरं वाव सन्तं प्रियाप्रिये स्पृशतः’ (छा. उ. ८-१२-१) इत्यशरीरमोक्षानुवादो योग्यप्रियाप्रियस्पर्शनाभावानुवादश्च निरालम्बनौ स्याताम् । चाशरीरत्वमेव धर्मकार्यम् ; स्वाभाविकत्वात्तस्य । तेनानुष्ठेयविलक्षणं मोक्षाख्यमशरीरत्वं स्वभावसिद्धं नित्यमिति सिद्धम्

तथापि कथञ्चित्परिणामि नित्यं स्यात् , स्यादपि कदाचिद्धर्मकार्यम् । इदन्तु कूटस्थनित्यं ब्रह्म जिज्ञास्यत्वेन प्रक्रान्तं, यत्स्वरूपावगमो जीवस्य मोक्षोऽभिप्रेयते । तत्र यदि हस्तगतविस्मृतसुवर्णादिवद् भ्रान्तिमात्रव्यवहितं मोक्षं प्रत्याख्याय, ब्रह्मविषयध्यानक्रियातो देवताविषययागादिवत्प्रीतिविशेषो भोग्यो मोक्षः कल्प्येत, ततस्तेष्वेव तारतम्यावस्थितेषु यागफलेष्वयमपि तथाभूतः स्यात् । ततः तद्यथेह कर्मचितो लोकः क्षीयते, एवमेवामुत्र पुण्यचितो लोकः क्षीयते’ (छा. उ. ८-१-६) इति लिङ्गदर्शनोपबृंहितन्यायावगतानित्यत्वो मोक्षः प्रसज्येत ।

तथाभ्युपगमो मोक्षवादिनाम् ।

अतो कर्तव्यशेषत्वेन ब्रह्मोपदेशो युक्त इत्युपसंहारः

यत्पुनः पुनरावर्तते’ (छा. उ. ८-५-१) इति शास्त्रावगतं नित्यत्वं तर्केणापनेतुं युक्तमिति, तदयुक्तम् ; वर्तमानापदेशत्वेन तथाभावे प्रमाणापेक्षणात् । कार्यस्य नित्यत्वे प्रमाणमस्ति ; परमाणूनां पाकजो गुणो नित्यत्वे नोदाहरणम् ; प्रक्रियामात्रसिद्धत्वात् । किं तेषामिह पुनरावृत्तिः ; ‘इमं मानवमावर्तं नावर्तन्तेइति श्रुतिरिहेममिति विशेषणादस्मिन् कल्पेऽनावृत्तिं दर्शयति, नानवधिकामनावृत्तिम् । अपि अभ्युपेत्य ब्रह्मणः क्रियानुप्रवेशं मोक्षस्यानित्यत्वदोष उक्तः, तु क्रियानुप्रवेशं क्षमते वेदान्तवाक्यगतः पदसमन्वयः । तथा ब्रह्म वेद ब्रह्मैव भवती’त्याद्याः श्रुतयो ब्रह्मविद्यानन्तरं मोक्षं दर्शयन्त्यो मध्ये कार्यान्तरं वारयन्ति ; वेदनब्रह्मभवनयोरेककालत्वनिर्देशात् । अतो विदितस्य क्रियायां विनियोगः । तथा तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदे’ (बृ. उ. १-४-१०) इति ब्रह्मदर्शन सर्वात्मभावयोरेककालत्वनिर्देशाद् मध्ये क्रियान्तरं वारयति पश्यन्निति शतृप्रत्ययः ; ‘लक्षणहेत्वोः क्रियायाःइति क्रियाया हेतुभूताद्धातोः शतृप्रत्ययस्मरणात् , क्रियायाश्चाव्यवहिते हेतुमति हेतुत्वात् । यथातिष्ठन् गायती’ति तिष्ठतिगायत्योर्मध्ये क्रियान्तराभावः प्रतीयते, तद्वत् । अत्र स्थितिक्रियासामर्थ्यादेव गीतिक्रियानिर्वृत्तिः, अपि तु प्रयत्नान्तरात् । शब्दतो तयोर्मध्ये क्रियान्तरप्रतीतिरित्येतावतोदाहरणम् । इह पुनर्न सर्वात्मभावस्य ब्रह्मदर्शनातिरेकेण प्रयत्नान्तरापेक्षा विद्यते

किं तस्मै मृदितकषायाय तमसः पारं दर्शयती’त्याद्याः श्रुतयस्तमसो मिथ्याज्ञानस्य मोक्षव्यवधायिनोऽपनयनमात्रं दर्शयन्ति, मोक्षं क्रियासाध्यम् । इतश्चैतदेवम् , अन्येऽपि न्यायविदो मिथ्याज्ञानापाये तदनन्तरं दुःखाभावं निर्वाणं दर्शयन्ति मिथ्याज्ञानापायश्च ब्रह्मात्मैकत्वविज्ञानाद्भवति, क्रियातः । कथं गम्यते ? इन्द्रो मायाभिः पुरुरूप ईयते’ (बृ. उ. २-५-१९) इति मिथ्यैव भेदावभासः, तस्य प्रतिपक्षादभेदावभासादपनय इति गम्यते

अथापि स्यान्नैकत्वविज्ञानं यथावस्थितवस्तुविषयं, येन मिथ्यारूपं भेदावभासं निवर्तयेत् , अपि तु सम्पदादिरूपम् ; विधितः पुरुषेच्छया कर्तव्यमिति । सम्पन्नामाल्पमपि वस्त्वालम्बनीकृत्य केनचित्सामान्येन दर्शनमात्रान्महद्वस्तुसम्पादनम् । ततश्च तत्फलावाप्तिः, फलस्यैव वा सम्पादनं ; यथा मनसो वृत्त्यनन्तत्वसामान्येनानन्तविश्वदेवसम्पादनं कृत्वाऽनन्तलोकजयः । एवं जीवस्य चिद्रूपसामान्येन ब्रह्मरूपसम्पादनं कृत्वा ब्रह्मफलमवाप्यत इति । अध्यासस्वब्रह्मणि मन आदित्यादौ ब्रह्मदृष्ट्योपासनं, जीवस्यापि ब्रह्मदृष्ट्योपासनम् । सम्पाद्य आलम्बनमविद्यमानसमं कृत्वा सम्पाद्यमानस्यैव प्राधान्येन मनसाऽनुचिन्तनम् , अध्यासे त्वालम्बनस्यैव प्राधान्येनानुचिन्तनं, क्रियायोगो वायोरग्न्यादीनां सम्हरणात्संवर्गगुणत्वेनोपासनम् । एवं जीवस्य स्वगतेन बृंहत्यर्थयोगेन ब्रह्मेत्युपासनम् । कार्यान्तरेण गुणभूतस्य ब्रह्मदृष्टिः संस्कार आज्यस्येवावेक्षणम्अत्रोत्तरम्

सम्पदादिरूपे हीत्यादि

तथा सति तत्त्वमस्यादिवाक्यानां निरुपचरितब्रह्मात्मैकत्वावगमपरः पदसमन्वयो विना कारणेन स्वेच्छामात्रेण सम्पदादिपरः परिकल्प्येत । तदवगमनिमित्तं मिथ्याज्ञानापायपूर्विका विस्मृतहस्तगतसुवर्णावाप्तिवद्ब्रह्मावाप्तिः फलमनुभवारूढमपह्नूयेत । ‘नेह नानास्ति किञ्चने’ति भेदाभावश्रुतिरुपरुद्ध्येत । तस्मान्न सम्पदादिवत्पुरुषव्यापारतन्त्रा ब्रह्मविद्या, किन्तु प्रत्यक्षादिजनितज्ञानवदपरामृष्टहानोपादानवस्तुस्वरूपमात्रनिष्ठेत्यभ्युपगन्तव्यम्तत्रेवं सति कथं ब्रह्म प्रतिपत्युत्तरकालं कर्मकारकतां नीयेत ? तत्तज्ज्ञानं वा तदधिगमफलपर्यन्तं सद् विधिविषयो भवेत् ? अतो मिथ्यैव भेदावभासः । तस्य प्रतिपक्षादभेदावभासादपनयः । तस्माद् मिथ्याज्ञाननिवृत्तिमात्रं मोक्ष इति श्रुतिन्यायाभ्यां सिद्धम्

ननु विधिक्रियाकर्म तावद्भवति ब्रह्म, ततः क्रियासम्बन्धे सम्भाविते भवति विधेरवसर इत्याशङ्क्याह

विधिक्रियाकर्मत्वेनेत्यादि

आह सोऽयं शान्तिकर्मणि वेतालोदयः ब्रह्मणः क्रियानुप्रवेशं निराकर्तुं ज्ञानक्रियाया अपि विषयत्वं निराकुर्वता तत एव शास्त्रयोनित्वमपि निराकृतमेव, तदाह

अविषयत्वे ब्रह्मणः शास्त्रयोनित्वानुपपत्तिरिति चेदिति

अत्रोत्तरं

नाविद्याकल्पितेत्यादि

शास्त्रं हि सोऽयमित्यादिलौकिकवाक्यवद् ब्रह्मणि प्रमाणम् । तथाहि सोऽयमिति देशकालभेधोपाधिप्रविलयेनाभेदोऽवगम्यते । तथा त्वम्पदार्थोऽप्यात्मानमहंरूपं मन्यमानस्तत्त्वमसिवाक्यात्तत्पदार्थैकतामुपगच्छन् सोऽयमितिवदहमात्मकेदमंशोपाधिकृतवेद्यवेदितवेदनात्मकप्रपञ्चेनार्थात्प्रलीयमानेनावच्छिद्यविच्छिद्यमानानिदम्प्रकाशः प्रमाणफलं दर्शितः । तदप्यवच्छेदकविनाशे तदैव विजहन्निर्विशेषतामापद्यते । तेन प्रमाणादिचतुष्टयस्य युगपत्प्रलयेऽपि तदवच्छेदानुभवफलं वाक्यनिबन्धनम् । अतो वेदैकगोचरो निर्वाणमिति वेदविदः प्रतिपेदिरे । तथा चैवंविधस्य प्रमाणव्यापारस्य प्रकाशकामन्त्रब्राह्मणवादा भाष्ये दर्शिताः । एवं नित्यमुक्तात्मस्वरूपसमर्पणान्न मोक्षस्यानित्यत्वदोषः ।

यस्य तूत्पाद्यो मोक्ष इत्यादिना तस्माद् ज्ञानमेकं मुक्त्त्वा क्रियाया गन्धमात्रस्याप्यनुप्रवेश इह नोपपद्यते इत्यन्तेन भाष्येण

अविद्यानिवर्तनेन नित्यमुक्तात्मस्वरूपसमर्पणं मोक्षं विहाय क्रियानुप्रवेशं कल्पयतोऽपि तस्य तत्र सम्भव इति दर्शितम् । कथम् ? यदि तावदुत्पाद्यो विकार्यो वा मोक्षः ? तदा यद्यपि क्रियानुप्रवेशो युक्तः ; तथापि मोक्षस्य ध्रुवमनित्यत्वमित्युक्तं कर्मब्रह्मविद्याफलयोर्वैलक्षण्यादि’त्यादि भाष्येण । अथानित्यत्वपरिहाराय स्थितस्यैवाऽऽप्यत्वमुच्यते, तदपि ; आत्मस्वरूपस्य क्रियापूर्वकाप्यत्वानुपपत्तेः ।

व्यतिरेकेऽपि सर्वगतत्वेन नित्यप्राप्तत्वदाकाशेनेव क्रियापेक्षा प्राप्तिः । अथ विकारावर्तिनोऽपि अथ यदतः परो दिवो ज्योतिर्दीप्यते’ (छा. उ. ३-१३-७) इति श्रूयमाणस्य प्राप्तये क्रियापेक्षेति, ; विकारदेशेऽपि ब्रह्मणो विकारसंस्पर्शाभावादविशेषात् । अथ विकारावर्त्येव ब्रह्म विकारदेशेऽस्ति, तेन तत्प्राप्तये क्रियापेक्षेति, सा तर्हि तत्प्राप्तिरात्मनस्तादात्म्यापत्तिः ? उत स्वेनैव रूपेण तत्रावस्थानम् ? यदि पूर्वकल्पः, तदा स्वरूपनाशः । अथ द्वितीयः, संयोगस्य विप्रयोगावसानत्वात् पुनरावृत्तिः । चापुनरावृत्तिश्रुतिर्वर्तमानापदेशिनी ; तथाभावे प्रमाणान्तरमपेक्षमाणा स्वयं प्रमाणीभवति । संस्कार्यत्वमपि सम्भवति ; गुणदोषयोराधेयापनेययोस्तत्रासम्भवात् । अथ विद्यमानस्याभिव्यक्तिरादर्शस्येव निघर्षणेन, तच्च ; आत्मनः क्रियारहितत्वात् । अन्याश्रयायास्तु विषयः ; प्रत्यग्रूपत्वात् ।

ननु ईश्वराभिध्यानान्मलापगमो भविष्यति दीपप्रभयेव घटावगुण्ठनेन तमोऽपनयः, उच्यतेकिमसौ मलः परमार्थः सन् ? उताविद्यात्मकः । यदि परमार्थः सन् , तर्हि स्वाश्रयविकारमन्तरेणापसारयितुं शक्यः । हि विकार आत्मनः सम्भवति ; अविकारित्वश्रुतेः । अथाविद्यात्मकः, तर्ह्यविद्यावद्गतेन सम्यग्ज्ञानेन विना तस्यापनयः ; लोके तथा दृष्टत्वात् , अन्यथा चादृष्टत्वात् । स्नानादिक्रिययेव संस्कार्यत्वसम्भवः ; अहङ्कर्तुरिदमंशस्यैव तत्र संस्कार्यत्वात् ।

तस्मान्न संस्कार्योऽपि मोक्षः

इत्युपसंहरति । अथापि त्वन्यदपि क्रियाफलमस्ति, तद्द्वारेण मोक्षस्य क्रियानुप्रवेशः स्यादित्याशङ्क्याह

अतोऽन्यन्मोक्षं प्रतीत्यादि

हि दृष्टमदृष्टं वा क्रियाफलमुत्पत्त्यादिचतुष्टयातिरिक्तं शक्यं केनचिद् दर्शयितुम् । तस्माज्ज्ञानस्यैव मोक्षो गोचरः, क्रियायाः

ननु ज्ञानस्यापि गोचरो ब्रह्मेत्युक्तं

विदिक्रियाकर्मत्वेन कार्यानुप्रवेशो ब्रह्मणःइति

वदता । सत्यं कर्मत्वं ज्ञानं प्रति निषिद्धम् ; पुनरनुपयोग एवैकान्ततो ज्ञानस्याभिहितः ।

तथा तत्रैवोपयोगप्रकारो दर्शितः

अविद्यापरिकल्पितभेदनिवृत्तिपरत्वादित्यादिना भाष्येण ।

मा तर्हि वोचः क्रियाया गन्धमात्रस्याप्यनुप्रवेश इह नोपपद्यत इति,

ननु ज्ञानं मानसी क्रिया, वैलक्षण्यादित्युत्तरम् ।

कथं वैलक्षण्यम् ? अजन्यफलत्वात् , उक्तमजन्यफलत्वमहङ्कारटीकायाम् । इदमपरं वैलक्षण्यंज्ञानं चोदनाजन्यं, वस्तुजन्यं हि तत् । वस्तु ज्ञानात्प्रागेव स्वरूपे व्यवस्थितम् । अतस्तत्तन्त्रं ज्ञानम् । तद् ज्ञानेनान्यथा कर्तुं शक्यम् । अथापि स्यात् भवेत्प्रत्यक्षं वस्तुजन्यम् , अनुमानादिषु कथम् ? तत्रापि लिङ्गादिपरतन्त्रम् , चोदनायास्तत्रानुप्रवेशः । किं चोदनाजन्यं ज्ञानमेकान्ततो वस्तुपरिच्छेदकम् ; योषादिष्वग्न्यादिदृष्टिविधानदर्शनात् । अतो वस्तुविषयस्य ज्ञानस्य क्रियात्वेऽपि चोदनाजन्यत्वं, वा पुरुषतन्त्रत्वम् , अपि तु प्रमाणवस्तुपरतन्त्रत्वम् , एवं सम्यग्ज्ञानत्वोपपत्तेरग्नाविवाग्निज्ञानस्य । एवं सति ब्रह्मात्मैकत्वविज्ञानस्यापि यथाभूतवस्तुविषयत्वान्न चोदनाजन्यत्वम् । अतो विधेरत्रावकाशः

अतः श्रूयमाणा अपि विधयः केवलप्रमाणवस्तुपरतन्त्रे ज्ञानेऽकिञ्चित्करत्वात् कुण्ठीभवन्ति । अतोऽर्थवादतयाऽऽत्मज्ञानस्तावकत्वेन तदुन्मुखीकरणात् सामर्थ्यसिद्धबहिर्मुखतानिरोधाच्च विधिकार्यलेशस्य विद्यमानत्वाद्विधय इव लक्ष्यन्ते

तथा श्रवणं नाम आत्मावगतये वेदान्तवाक्यविचारः, शारीरकश्रवणं  । मननं वस्तुनिष्ठवाक्यापेक्षितदुन्दुभ्यादिदृष्टान्तजन्मस्थितिलयवाचारम्भणत्वादियुक्तार्थवादानुसन्धानं, वाक्यार्थाविरोध्यनुमानानुसन्धानं  । निदिध्यासनं मननोपबृंहितवाक्यार्थविषये स्थिरीभावः, विधेयस्योपासनापर्यायस्य निष्फलत्वात् । दर्शनम् अतो वाक्यार्थे स्थैर्यान्निरस्तसमस्तप्रपञ्चावभासविज्ञानघनैकतानुभवः । कः पुनरत्रार्थवादः ? इदमत्र प्रस्तुतंक्रियाकारकफलात्मकात् संसाराद्विरक्तायै मैत्रेय्यै मुमुक्षवे मोक्षसाधनमात्मज्ञानं प्रतिपिपादयिषन् वा अरे पत्युः कामाय पतिः प्रियो भवती’ति पत्यादेरीप्सितत्वं प्रतिषिध्यात्मन ईप्सिततमत्वमाह । ननु नैवात्मन ईप्सिततमत्वमुच्यते, किन्तु पत्यादीनामेवात्मार्थतयेप्सितत्वमुच्यते — ‘आत्मनस्तु कामाय पतिः प्रियो भवती’ति, मैवम् ; हि तस्मिन्ननिष्टे तदर्थमिष्टं भवति । तस्मादनेनोपायेनात्मन एवेप्सितत्वमुक्तम् । ईप्सितश्चेत् , ‘द्रष्टव्यः श्रोतव्यःइत्येषोऽर्थवादः । एतच्च सर्वं प्रथमसूत्रेणैव सूत्रितं, विवृतं भाष्ये

अपि नैवायं विधौ कृत्यः, किं तर्हि ? ‘अर्हे कृत्यतृचश्चे’त्यर्हे कृत्यः । एतेन (छा. उ. ८-१२-१)आत्मेत्येवोपासीत’ (बृ. उ. १-४-१५)आत्मानमेव लोकमुपासीते’त्येवमादीनि विधिच्छायानि वाक्यानि व्याख्यातानि वेदितव्यानि

अतो हानोपादानशून्यात्मावगमादेव कृतकृत्यता प्रतीयते श्रुतिस्मृतिवादानां तथा प्रस्थितत्वात् ।

तस्मान्न प्रतिपत्तिविधिविषयतया ब्रह्मणः समर्पणमित्युपसंहरति

तस्यायमर्थः प्रमाणात्मकेनेतरेण वा ज्ञानव्यापारेण विधीयमानत्वेन कल्पितेन संस्पर्शो ब्रह्मण इति