जिज्ञासापदस्यावयवार्थमाह -
ज्ञातुमिति ।
नन्वनवगते वस्तुनीच्छाया अदर्शनात्तस्या मूलं विषयज्ञानं वक्तव्यम् । ब्रह्मज्ञानं तु जिज्ञासायाः फलम् , तदेव मूलं कथमित्याशङ्क्याह -
अवगतीति ।
आवरणनिवृत्तिरूपाभिव्यक्तिमच्चैतन्यमवगतिः पर्यन्तोऽवधिर्यस्याखण्डसाक्षात्कारवृत्तिज्ञानस्य तदेव जिज्ञासायाः कर्म, तदेव फलम् । मूलं त्वापातज्ञानमित्यधुना वक्ष्यत इति फलमूलज्ञानयोर्भेदान्न जिज्ञासानुपपत्तिरित्यर्थः ।
ननु गमनस्य ग्रामः कर्म, तत्प्राप्तिः फलमिति भेदात्कर्म एव फलमित्युक्तं तत्राह -
फलेति ।
क्रियान्तरे तयोर्भेदेऽपि इच्छायाः फलविषयत्वात्कर्मैव फलमित्यर्थः ।
ननु ज्ञानावगत्योरैक्याद्भेदोक्तिरयुक्तेत्यत आह -
ज्ञानेनेति ।
ज्ञानं वृत्तिः अवगतिस्तत्फलमिति भेद इति भावः । अवगन्तुमभिव्यञ्जयितुम् ।
अवगतेः फलत्वं स्फुटयति -
ब्रह्मेति ।
हिशब्दोक्तं हेतुमाह -
निःशेषेति ।
बीजमविद्या आदिर्यस्यानर्थस्य तन्नाशकत्वादित्यर्थः ।
अवयवार्थमुक्त्वा सूत्रवाक्यार्थमाह -
तस्मादिति ।
अत्र सन्प्रत्ययस्य विचारलक्षकत्वं तव्यप्रत्ययेन सूचयति । अथातशब्दाभ्यामधिकारिणः साधितत्त्वात्तेन ब्रह्मज्ञानाय विचारः कर्तव्य इत्यर्थः ॥