ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
अथोच्येतअचेतनेऽपि प्रधाने भवत्यात्मशब्दः, आत्मनः सर्वार्थकारित्वात्; यथा राज्ञः सर्वार्थकारिणि भृत्ये भवत्यात्मशब्दःममात्मा भद्रसेनःइतिप्रधानं हि पुरुषस्यात्मनो भोगापवर्गौ कुर्वदुपकरोति, राज्ञ इव भृत्यः सन्धिविग्रहादिषु वर्तमानःअथवै एवात्मशब्दश्चेतनाचेतनविषयो भविष्यति, ‘भूतात्मा’ ‘इन्द्रियात्माइति प्रयोगदर्शनात्; थै एव ज्योतिःशब्दः क्रतुज्वलनविषयःतत्र कुत एतदात्मशब्दादीक्षतेरगौणत्वमित्यत उत्तरं पठति
अथोच्येतअचेतनेऽपि प्रधाने भवत्यात्मशब्दः, आत्मनः सर्वार्थकारित्वात्; यथा राज्ञः सर्वार्थकारिणि भृत्ये भवत्यात्मशब्दःममात्मा भद्रसेनःइतिप्रधानं हि पुरुषस्यात्मनो भोगापवर्गौ कुर्वदुपकरोति, राज्ञ इव भृत्यः सन्धिविग्रहादिषु वर्तमानःअथवै एवात्मशब्दश्चेतनाचेतनविषयो भविष्यति, ‘भूतात्मा’ ‘इन्द्रियात्माइति प्रयोगदर्शनात्; थै एव ज्योतिःशब्दः क्रतुज्वलनविषयःतत्र कुत एतदात्मशब्दादीक्षतेरगौणत्वमित्यत उत्तरं पठति

आत्महितकारित्वगुणयोगादात्मशब्दोऽपि प्रधाने गौण इति शङ्कते

अथेत्यादिना ।

आत्मशब्दः प्रधानेऽपि मुख्यो नानार्थकत्वादित्याह

अथवेति ।

नानार्थत्वे दृष्टान्तः

यथेति ।

'अथैष ज्योतिः’ श्रुत्या सहस्रदक्षिणाके क्रतौ ज्योतिष्टोमे लोकप्रयोगादग्नौ च ज्योतिःशब्दो यथा मुख्यस्तद्वदित्यर्थः ।