ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
कुतश्च प्रधानं सच्छब्दवाच्यम् ? —
कुतश्च प्रधानं सच्छब्दवाच्यम् ? —

ननु यथा कश्चिदरुन्धतीं दर्शयितुं निकटस्थां स्थूलां तारामरुन्धतीत्वेनोपदिशति, तद्वदनात्मन एव प्रधानस्य सत्पदार्थस्यात्मत्वोपदेश इति शङ्कते

कुतश्चेति ।

प्रधानं सच्छब्दवाच्यं नेति कुत इत्यर्थः ।