ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
श्रुतत्वाच्च ॥ ११ ॥
स्वशब्देनै सर्वज्ञ ईश्वरो जगतः कारणमिति श्रूयते,श्वेताश्वतराणां मन्त्रोपनिषदि सर्वज्ञमीश्वरं प्रकृत्य कारणं करणाधिपाधिपो चास्य कश्चिज्जनिता चाधिपः’ (श्वे. उ. ६ । ९) इतितस्मात्सर्वज्ञं ब्रह्म जगतः कारणम् , नाचेतनं प्रधानमन्यद्वेति सिद्धम् ॥ ११ ॥
श्रुतत्वाच्च ॥ ११ ॥
स्वशब्देनै सर्वज्ञ ईश्वरो जगतः कारणमिति श्रूयते,श्वेताश्वतराणां मन्त्रोपनिषदि सर्वज्ञमीश्वरं प्रकृत्य कारणं करणाधिपाधिपो चास्य कश्चिज्जनिता चाधिपः’ (श्वे. उ. ६ । ९) इतितस्मात्सर्वज्ञं ब्रह्म जगतः कारणम् , नाचेतनं प्रधानमन्यद्वेति सिद्धम् ॥ ११ ॥

एवमीक्षत्यादिलिङ्गैरचेतने वेदान्तानां समन्वयं निरस्य चेतनवाचकशब्देनापि निरस्यति

श्रुतत्वाच्चेति ।

सूत्रं व्याचष्टे

स्वशब्देनेति ।

स्वस्य चेतनस्य वाचकः सर्वविच्छब्दः । 'ज्ञः कालकालो गुणी सर्वविद्यः' इति सर्वज्ञं परमेश्वरं प्रकृत्य 'स सर्ववित्कारणम्' इति श्रुतत्वान्नाचेतनं कारणमिति सूत्रार्थः । करणाधिपा जीवास्तेषामधिपः ।

अधिकरणार्थमुपसंहरति ।

तस्मादीति

ईक्षणात्मशब्दादिकं परमाण्वादावप्ययुक्तमिति मत्वाह

अन्यद्वेति ॥ ११ ॥