ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
आनन्दमयोऽभ्यासात् ॥ १२ ॥
तैत्तिरीयके अन्नमयं प्राणमयं मनोमयं विज्ञानमयं चानुक्रम्याम्नायतेतस्माद्वा एतस्माद्विज्ञानमयादन्योऽन्तर आत्मानन्दमयः’ (तै. उ. २ । ५ । १) इतितत्र संशयःकिमिहानन्दमयशब्देन परमेव ब्रह्मोच्यते, यत्प्रकृतम् सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) इति, किं वान्नमयादिवद्ब्रह्मणोऽर्थान्तरमितिकिं तावत्प्राप्तम् ? ब्रह्मणोऽर्थान्तरममुख्य आत्मानन्दमयः स्यात्कस्मात् ? अन्नमयाद्यमुख्यात्मप्रवाहपतितत्वात्अथापि स्यात्सर्वान्तरत्वादानन्दमयो मुख्य एवात्मेति; स्यात्प्रियाद्यवयवयोगाच्छारीरत्वश्रवणाच्चमुख्यश्चेदात्मा आनन्दमयः स्यान्न प्रियादिसंस्पर्शः स्यात्इह तु तस्य प्रियमेव शिरः’ (तै. उ. २ । ५ । १) इत्यादि श्रूयतेशारीरत्वं श्रूयते — ‘तस्यैष एव शारीर आत्मा यः पूर्वस्यइतितस्य पूर्वस्य विज्ञानमयस्यैष एव शारीर आत्मा एष आनन्दमय इत्यर्थः सशरीरस्य सतः प्रियाप्रियसंस्पर्शो वारयितुं शक्यःतस्मात्संसार्येवानन्दमय आत्मेत्येवं प्राप्ते, इदमुच्यते
आनन्दमयोऽभ्यासात् ॥ १२ ॥
तैत्तिरीयके अन्नमयं प्राणमयं मनोमयं विज्ञानमयं चानुक्रम्याम्नायतेतस्माद्वा एतस्माद्विज्ञानमयादन्योऽन्तर आत्मानन्दमयः’ (तै. उ. २ । ५ । १) इतितत्र संशयःकिमिहानन्दमयशब्देन परमेव ब्रह्मोच्यते, यत्प्रकृतम् सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) इति, किं वान्नमयादिवद्ब्रह्मणोऽर्थान्तरमितिकिं तावत्प्राप्तम् ? ब्रह्मणोऽर्थान्तरममुख्य आत्मानन्दमयः स्यात्कस्मात् ? अन्नमयाद्यमुख्यात्मप्रवाहपतितत्वात्अथापि स्यात्सर्वान्तरत्वादानन्दमयो मुख्य एवात्मेति; स्यात्प्रियाद्यवयवयोगाच्छारीरत्वश्रवणाच्चमुख्यश्चेदात्मा आनन्दमयः स्यान्न प्रियादिसंस्पर्शः स्यात्इह तु तस्य प्रियमेव शिरः’ (तै. उ. २ । ५ । १) इत्यादि श्रूयतेशारीरत्वं श्रूयते — ‘तस्यैष एव शारीर आत्मा यः पूर्वस्यइतितस्य पूर्वस्य विज्ञानमयस्यैष एव शारीर आत्मा एष आनन्दमय इत्यर्थः सशरीरस्य सतः प्रियाप्रियसंस्पर्शो वारयितुं शक्यःतस्मात्संसार्येवानन्दमय आत्मेत्येवं प्राप्ते, इदमुच्यते

पूर्वाधिकरणे गौणमुख्येक्षणयोरतुल्यत्वेन संशयाभावाद्गौणप्रायपाठो न निश्चायक इत्युक्तं तर्हि मयटो विकारे प्राचुर्ये च मुख्यत्वात्संशये विकारप्रायपाठादानन्दाधिकारो जीव आनन्दमय इति निश्चयोऽस्तीति प्रत्युदाहरणसङ्गत्या पूर्वपक्षमाह किं तावदित्याकाङ्क्षापूर्वकम्

किमिति ।

आनन्दमयपदस्यामुख्यार्थग्रहे हेतुं पृच्छति

कस्मादिति ।

विकारप्रायपाठहेतुमाह

अन्नमयादीति ।

श्रुत्यादिसङ्गतयः स्फुटा एव । पूर्वपक्षे वृत्तिकारमतेजीवोपास्त्या प्रियादिप्राप्तिः फलम् , सिद्धान्ते तु ब्रह्मोपास्त्येति भेदः ।

शङ्कते

अथापीति ।

परिहरति

न स्यादिति ।

सङ्गृहीतं विवृणोति

मुख्य इति ।

परमात्मेत्यर्थः ।

शारीरत्वेऽपीश्वरत्वं किं न स्यादित्यत आह

नचेति ।

जीवत्वं दुर्वारमित्यर्थः ।