ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
नेतरोऽनुपपत्तेः ॥ १६ ॥
इतश्चानन्दमयः पर एवात्मा, नेतरः; इतर ईश्वरादन्यः संसारी जीव इत्यर्थः जीव आनन्दमयशब्देनाभिधीयतेकस्मात् ? अनुपपत्तेःआनन्दमयं हि प्रकृत्य श्रूयतेसोऽकामयतबहु स्यां प्रजायेयेति तपोऽतप्यत तपस्तप्त्वाइदꣳ सर्वमसृजतयदिदं किञ्च’ (तै. उ. २ । ६ । १) इतितत्र प्राक्शरीराद्युत्पत्तेरभिध्यानम् , सृज्यमानानां विकाराणां स्रष्टुरव्यतिरेकः, सर्वविकारसृष्टिश्च परस्मादात्मनोऽन्यत्रोपपद्यते ॥ १६ ॥
नेतरोऽनुपपत्तेः ॥ १६ ॥
इतश्चानन्दमयः पर एवात्मा, नेतरः; इतर ईश्वरादन्यः संसारी जीव इत्यर्थः जीव आनन्दमयशब्देनाभिधीयतेकस्मात् ? अनुपपत्तेःआनन्दमयं हि प्रकृत्य श्रूयतेसोऽकामयतबहु स्यां प्रजायेयेति तपोऽतप्यत तपस्तप्त्वाइदꣳ सर्वमसृजतयदिदं किञ्च’ (तै. उ. २ । ६ । १) इतितत्र प्राक्शरीराद्युत्पत्तेरभिध्यानम् , सृज्यमानानां विकाराणां स्रष्टुरव्यतिरेकः, सर्वविकारसृष्टिश्च परस्मादात्मनोऽन्यत्रोपपद्यते ॥ १६ ॥

स ईश्वरः तपः सृष्ट्यालोचनमतप्यत कृतवानित्यर्थः । अभिध्यानं कामना । 'बहु स्याम्' इत्यव्यतिरेकः ॥ १६ ॥