ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
भेदव्यपदेशाच्च ॥ १७ ॥
इतश्च नानन्दमयः संसारी; यस्मादानन्दमयाधिकारे रसो वै सःरसꣳ ह्येवायं लब्ध्वाऽऽनन्दी भवति’ (तै. उ. २ । ७ । १) इति जीवानन्दमयौ भेदेन व्यपदिशति हि लब्धैव लब्धव्यो भवतिकथं तर्हिआत्मान्वेष्टव्यः’,आत्मलाभान्न परं विद्यते’(आ.ध.सू. १.८.१.२) इति श्रुतिस्मृती, यावता लब्धैव लब्धव्यो भवतीत्युक्तम् ? बाढम्तथाप्यात्मनोऽप्रच्युतात्मभावस्यैव सतस्तत्त्वानवबोधनिमित्तो मिथ्यैव देहादिष्वनात्मसु आत्मत्वनिश्चयो लौकिको दृष्टःतेन देहादिभूतस्यात्मनोऽपि आत्माअनन्विष्टःअन्वेष्टव्यः’, अलब्धःलब्धव्यः’, अश्रुतःश्रोतव्यः’, अमतःमन्तव्यः’, अविज्ञातःविज्ञातव्यः’ — इत्यादिभेदव्यपदेश उपपद्यतेप्रतिषिध्यत एव तु परमार्थतः सर्वज्ञात्परमेश्वरादन्यो द्रष्टा श्रोता वा नान्योऽतोऽस्ति द्रष्टा’ (बृ. उ. ३ । ७ । २३) इत्यादिनापरमेश्वरस्तु अविद्याकल्पिताच्छारीरात्कर्तुर्भोक्तुः विज्ञानात्माख्यात् अन्यःयथा मायाविनश्चर्मखड्गधरात्सूत्रेणाकाशमधिरोहतः एव मायावी परमार्थरूपो भूमिष्ठोऽन्यःयथा वा घटाकाशादुपाधिपरिच्छिन्नादनुपाधिपरिच्छिन्न आकाशोऽन्यःईदृशं विज्ञानात्मपरमात्मभेदमाश्रित्यनेतरोऽनुपपत्तेः’, ‘भेदव्यपदेशाच्चइत्युक्तम् ॥१७ ॥
भेदव्यपदेशाच्च ॥ १७ ॥
इतश्च नानन्दमयः संसारी; यस्मादानन्दमयाधिकारे रसो वै सःरसꣳ ह्येवायं लब्ध्वाऽऽनन्दी भवति’ (तै. उ. २ । ७ । १) इति जीवानन्दमयौ भेदेन व्यपदिशति हि लब्धैव लब्धव्यो भवतिकथं तर्हिआत्मान्वेष्टव्यः’,आत्मलाभान्न परं विद्यते’(आ.ध.सू. १.८.१.२) इति श्रुतिस्मृती, यावता लब्धैव लब्धव्यो भवतीत्युक्तम् ? बाढम्तथाप्यात्मनोऽप्रच्युतात्मभावस्यैव सतस्तत्त्वानवबोधनिमित्तो मिथ्यैव देहादिष्वनात्मसु आत्मत्वनिश्चयो लौकिको दृष्टःतेन देहादिभूतस्यात्मनोऽपि आत्माअनन्विष्टःअन्वेष्टव्यः’, अलब्धःलब्धव्यः’, अश्रुतःश्रोतव्यः’, अमतःमन्तव्यः’, अविज्ञातःविज्ञातव्यः’ — इत्यादिभेदव्यपदेश उपपद्यतेप्रतिषिध्यत एव तु परमार्थतः सर्वज्ञात्परमेश्वरादन्यो द्रष्टा श्रोता वा नान्योऽतोऽस्ति द्रष्टा’ (बृ. उ. ३ । ७ । २३) इत्यादिनापरमेश्वरस्तु अविद्याकल्पिताच्छारीरात्कर्तुर्भोक्तुः विज्ञानात्माख्यात् अन्यःयथा मायाविनश्चर्मखड्गधरात्सूत्रेणाकाशमधिरोहतः एव मायावी परमार्थरूपो भूमिष्ठोऽन्यःयथा वा घटाकाशादुपाधिपरिच्छिन्नादनुपाधिपरिच्छिन्न आकाशोऽन्यःईदृशं विज्ञानात्मपरमात्मभेदमाश्रित्यनेतरोऽनुपपत्तेः’, ‘भेदव्यपदेशाच्चइत्युक्तम् ॥१७ ॥

अधिकारे प्रकरणे । स आननदमयो रसः । ननु लब्धृलब्धव्यभावेऽप्यभेदः किं न स्यादत आह

नहि लब्धैवेति ।

ननुलब्धृलब्धव्ययोर्भेदस्यावश्यकत्वे श्रुतिस्मृत्योर्बाधः स्यादित्याशङ्कते

कथमिति ।

यावता यतस्त्वयेत्युक्तमतः श्रुतिस्मृती कथमित्यन्वयः ।

उक्तां शङ्कामङ्गीकरोति

बाढमिति ।

तर्ह्यात्मन एवात्मना लभ्यत्वोक्तिबाधः अभेदादित्याशङ्क्य कल्पितभेदान्न बाध इत्याह

तथापीति ।

अभेदेऽपीत्यर्थः । लौकिकः भ्रमः । आत्मनः स्वाज्ञानजभ्रमेण देहाद्यभिन्नस्य भेदभ्रान्त्या परमात्मनो ज्ञेयत्वाद्युक्तिरित्यर्थः । अन्वेष्टव्यो देहादिविविक्ततया ज्ञेयः, विवेकज्ञानेन लब्धव्यः साक्षात्कर्तव्यः, तदर्थं श्रोतव्यः, विज्ञानं निदिध्यानं साक्षात्कारो वा श्रुत्यन्तरस्यार्थानुवादादपौनरुक्त्यम् ।

ननु भेदः सत्य एवास्तु, तत्राह

प्रतिषिध्यत इति ।

अत ईश्वराद्द्रष्टा जीवोऽन्यो नास्तीति चेज्जीवाभेदादीश्वरस्यापि मिथ्यात्वं स्यादत आह

परमेश्वर इति ।

अविद्याप्रतिबिम्बत्वेन कल्पिताज्जीवाच्चिन्मात्र ईश्वरः पृथगस्तीति न मिथ्यात्वम् । कल्पितस्याधिष्ठानाभेदेऽप्यधिष्ठानस्य ततो भेद इत्यत्र दृष्टान्तमाह

यथेति ।

सूत्रारूढः स्वतोऽपि मिथ्या, न जीव इत्यरुच्याभेदमात्रमिथ्यात्वे दृष्टान्तान्तरमाह

यथावेति ।

ननु सूत्रबलाद्भेदः सत्य इत्यत आह

ईदृशं चेति ।

कल्पितमेवेत्यर्थः । सूत्रे भेदः सत्य इति पदाभावात् , 'तदनन्यत्व' आदिसूत्राणाच्छ्रुत्यनुसाराच्चेति भावः ॥ १७ ॥