ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
अस्मिन्नस्य च तद्योगं शास्ति ॥ १९ ॥
इदं त्वि वक्तव्यम् वा एष पुरुषोऽन्नरसमयः’ (तै. उ. २ । १ । १)तस्माद्वा एतस्मादन्नरसमयादन्योऽन्तर आत्मा प्राणमयः’ (तै. उ. २ । २ । १)तस्मात् अन्योऽन्तर आत्मा मनोमयः’ (तै. उ. २ । ३ । १)तस्मात् अन्योऽन्तर आत्मा विज्ञानमयः’ (तै. उ. २ । ४ । १) इति विकारार्थे मयट्‍प्रवाहे सति, आनन्दमय एवाकस्मादर्धजरतीयन्यायेन कथमिव मयटः प्राचुर्यार्थत्वं ब्रह्मविषयत्वं चाश्रीयत इतिमान्त्रवर्णिकब्रह्माधिकारादिति चेत् , ; अन्नमयादीनामपि तर्हि ब्रह्मत्वप्रसङ्गःअत्राहयुक्तमन्नमयादीनामब्रह्मत्वम् , तस्मात्तस्मादान्तरस्यान्तरस्यान्यस्यान्यस्यात्मन उच्यमानत्वात्आनन्दमयात्तु कश्चिदन्य आन्तर आत्मोच्यतेतेनानन्दमयस्य ब्रह्मत्वम् , अन्यथा प्रकृतहानाप्रकृतप्रक्रियाप्रसङ्गादितिअत्रोच्यतेयद्यप्यन्नमयादिभ्य इवानन्दमयात्अन्योऽन्तर आत्माइति श्रूयते, तथापि नानन्दमयस्य ब्रह्मत्वम्; यत आनन्दमयं प्रकृत्य श्रूयतेतस्य प्रियमेव शिरः, मोदो दक्षिणः पक्षः, प्रमोद उत्तरः पक्षः, आनन्द आत्मा, ब्रह्म पुच्छं प्रतिष्ठा’ (तै. उ. २ । ५ । १) इतितत्र द्ब्रह्म मन्त्रवर्णे प्रकृतम् सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) इति, तदिहब्रह्म पुच्छं प्रतिष्ठाइत्युच्यतेतद्विजिज्ञापयिषयैवान्नमयादय आनन्दमयपर्यन्ताः पञ्च कोशाः कल्प्यन्तेतत्र कुतः प्रकृतहानाप्रकृतप्रक्रियाप्रसङ्गःन्वानन्दमयस्यावयवत्वेनब्रह्म पुच्छं प्रतिष्ठाइत्युच्यते, अन्नमयादीनामिवइदं पुच्छं प्रतिष्ठाइत्यादितत्र कथं ब्रह्मणः स्वप्रधानत्वं शक्यं विज्ञातुम् ? प्रकृतत्वादिति ब्रूमःन्वानन्दमयावयवत्वेनापि ब्रह्मणि विज्ञायमाने प्रकृतत्वं हीयते, आनन्दमयस्य ब्रह्मत्वादितिअत्रोच्यतेतथा सति तदेव ब्रह्म आनन्दमय आत्मा अवयवी, तदेव ब्रह्म पुच्छं प्रतिष्ठा अवयव इत्यसामञ्जस्यं स्यात्अन्यतरपरिग्रहे तु युक्तम्ब्रह्म पुच्छं प्रतिष्ठाइत्यत्रैव ब्रह्मनिर्देश आश्रयितुम् , ब्रह्मशब्दसंयोगात्नानन्दमयवाक्ये, ब्रह्मशब्दसंयोगाभावादितिअपि ब्रह्म पुच्छं प्रतिष्ठेत्युक्त्वेदमुच्यतेतदप्येष श्लोको भवतिअसन्नेव भवतिअसद्ब्रह्मेति वेद चेत्अस्ति ब्रह्मेति चेद्वेदसन्तमेनं ततो विदुः’ (तै. उ. २ । ६ । १) इतिअस्मिंश्च श्लोकेऽननुकृष्यानन्दमयं ब्रह्मण एव भावाभाववेदनयोर्गुणदोषाभिधानाद्गम्यते — ‘ब्रह्म पुच्छं प्रतिष्ठाइत्यत्र ब्रह्मण एव स्वप्रधानत्वमिति चानन्दमयस्यात्मनो भावाभावशङ्का युक्ता, प्रियमोदादिविशिष्टस्यानन्दमयस्य सर्वलोकप्रसिद्धत्वात्कथं पुनः स्वप्रधानं सद्ब्रह्म आनन्दमयस्य पुच्छत्वेन निर्दिश्यते — ‘ब्रह्म पुच्छं प्रतिष्ठाइति ? नैष दोषःपुच्छवत्पुच्छम् , प्रतिष्ठा परायणमेकनीडं लौकिकस्यानन्दजातस्य ब्रह्मानन्दः इत्येतदनेन विवक्ष्यते, नावयवत्वम्; एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’ (बृ. उ. ४ । ३ । ३२) इति श्रुत्यन्तरात्अपि चानन्दमयस्य ब्रह्मत्वे प्रियाद्यवयवत्वेन सविशेषं ब्रह्माभ्युपगन्तव्यम्निर्विशेषं तु ब्रह्म वाक्यशेषे श्रूयते, वाङ्मनसयोरगोचरत्वाभिधानात्यतो वाचो निवर्तन्तेअप्राप्य मनसा सहआनन्दं ब्रह्मणो विद्वान् बिभेति कुतश्चन’ (तै. उ. २ । ९ । १) इतिअपि चानन्दप्रचुर इत्युक्ते दुःखास्तित्वमपि गम्यते; प्राचुर्यस्य लोके प्रतियोग्यल्पत्वापेक्षत्वात्तथा सति यत्र नान्यत्पश्यति, नान्यच्छृणोति, नान्यद्विजानाति, भूमा’ (छा. उ. ७ । २४ । १) इति भूम्नि ब्रह्मणि तद्व्यतिरिक्ताभावश्रुतिरुपरुध्येतप्रतिशरीरं प्रियादिभेदादानन्दमयस्यापि भिन्नत्वम्ब्रह्म तु प्रतिशरीरं भिद्यते, सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) इत्यानन्त्यश्रुतेः एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा’ (श्वे. उ. ६ । ११) इति श्रुत्यन्तरात् चानन्दमयस्याभ्यासः श्रूयतेप्रातिपदिकार्थमात्रमेव हि सर्वत्राभ्यस्यतेरसो वै सःरसꣳ ह्येवायं लब्ध्वानन्दी भवतिको ह्येवान्यात्कः प्राण्यात्यदेष आकाश आनन्दो स्यात्’ (तै. उ. २ । ७ । १) (तै. उ. २ । ७ । १)सैषानन्दस्य मीमाꣳसा भवति’ (तै. उ. २ । ८ । १)आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चनेति’ (तै. उ. २ । ९ । १) आनन्दो ब्रह्मेति व्यजानात्’ (तै. उ. ३ । ६ । १) इति यदि चानन्दमयशब्दस्य ब्रह्मविषयत्वं निश्चितं भवेत् , तत उत्तरेष्वानन्दमात्रप्रयोगेष्वप्यानन्दमयाभ्यासः कल्प्येत त्वानन्दमयस्य ब्रह्मत्वमस्ति, प्रियशिरस्त्वादिभिर्हेतुभिरित्यवोचामतस्माच्छ्रुत्यन्तरे विज्ञानमानन्दं ब्रह्म’ (बृ. उ. ३ । ९ । २८) इत्यानन्दप्रातिपदिकस्य ब्रह्मणि प्रयोगदर्शनात् , यदेष आकाश आनन्दो स्यात्’ (तै. उ. २ । ७ । १) इति ब्रह्मविषयः प्रयोगो त्वानन्दमयाभ्यास इत्यवगन्तव्यम्यस्त्वयं मयडन्तस्यैवानन्दमयशब्दस्याभ्यासः एतमानन्दमयमात्मानमुपसङ्क्रामति’ (तै. उ. २ । ८ । ५) इति, तस्य ब्रह्मविषयत्वमस्तिविकारात्मनामेवान्नमयादीनामनात्मनामुपसङ्क्रमितव्यानां प्रवाहे पठितत्वात्न्वानन्दमयस्योपसङ्क्रमितव्यस्यान्नमयादिवदब्रह्मत्वे सति नैव विदुषो ब्रह्मप्राप्तिः फलं निर्दिष्टं भवेत्नैष दोषः, आनन्दमयोपसङ्क्रमणनिर्देशेनैव विदुषः पुच्छप्रतिष्ठाभूतब्रह्मप्राप्तेः फलस्य निर्दिष्टत्वात् , ‘तदप्ये श्लोको भवति’ ‘यतो वाचो निवर्तन्तेइत्यादिना प्रपञ्च्यमानत्वात्या त्वानन्दमयसन्निधाने सोऽकामयत बहु स्यां प्रजायेयेति’ (तै. उ. २ । ६ । १) इतीयं श्रुतिरुदाहृता, साब्रह्म पुच्छं प्रतिष्ठाइत्यनेन सन्निहिततरेण ब्रह्मणा सम्बध्यमाना नानन्दमयस्य ब्रह्मतां प्रतिबोधयतितदपेक्षत्वाच्चोत्तरस्य ग्रन्थस्य रसो वै सः’ (तै. उ. २ । ७ । १) इत्यादेर्नानन्दमयविषयताननुसोऽकामयतइति ब्रह्मणि पुंलिङ्गनिर्देशो नोपपद्यतेनायं दोषः, ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतःइत्यत्र पुंलिङ्गेनाप्यात्मशब्देन ब्रह्मणः प्रकृतत्वात्या तु भार्गवी वारुणी विद्याआनन्दो ब्रह्मेति व्यजानात्’ (तै. उ. ३ । ६ । १) इति, तस्यां मयडश्रवणात्प्रियशिरस्त्वाद्यश्रवणाच्च युक्तमानन्दस्य ब्रह्मत्वम्तस्मादणुमात्रमपि विशेषमनाश्रित्य स्वत एव प्रियशिरस्त्वादि ब्रह्मण उपपद्यते चेह सविशेषं ब्रह्म प्रतिपिपादयिषितम् , वाङ्मनसगोचरातिक्रमश्रुतेःतस्मादन्नमयादिष्विवानन्दमयेऽपि विकारार्थ एव मयट् विज्ञेयः, प्राचुर्यार्थः
अस्मिन्नस्य च तद्योगं शास्ति ॥ १९ ॥
इदं त्वि वक्तव्यम् वा एष पुरुषोऽन्नरसमयः’ (तै. उ. २ । १ । १)तस्माद्वा एतस्मादन्नरसमयादन्योऽन्तर आत्मा प्राणमयः’ (तै. उ. २ । २ । १)तस्मात् अन्योऽन्तर आत्मा मनोमयः’ (तै. उ. २ । ३ । १)तस्मात् अन्योऽन्तर आत्मा विज्ञानमयः’ (तै. उ. २ । ४ । १) इति विकारार्थे मयट्‍प्रवाहे सति, आनन्दमय एवाकस्मादर्धजरतीयन्यायेन कथमिव मयटः प्राचुर्यार्थत्वं ब्रह्मविषयत्वं चाश्रीयत इतिमान्त्रवर्णिकब्रह्माधिकारादिति चेत् , ; अन्नमयादीनामपि तर्हि ब्रह्मत्वप्रसङ्गःअत्राहयुक्तमन्नमयादीनामब्रह्मत्वम् , तस्मात्तस्मादान्तरस्यान्तरस्यान्यस्यान्यस्यात्मन उच्यमानत्वात्आनन्दमयात्तु कश्चिदन्य आन्तर आत्मोच्यतेतेनानन्दमयस्य ब्रह्मत्वम् , अन्यथा प्रकृतहानाप्रकृतप्रक्रियाप्रसङ्गादितिअत्रोच्यतेयद्यप्यन्नमयादिभ्य इवानन्दमयात्अन्योऽन्तर आत्माइति श्रूयते, तथापि नानन्दमयस्य ब्रह्मत्वम्; यत आनन्दमयं प्रकृत्य श्रूयतेतस्य प्रियमेव शिरः, मोदो दक्षिणः पक्षः, प्रमोद उत्तरः पक्षः, आनन्द आत्मा, ब्रह्म पुच्छं प्रतिष्ठा’ (तै. उ. २ । ५ । १) इतितत्र द्ब्रह्म मन्त्रवर्णे प्रकृतम् सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) इति, तदिहब्रह्म पुच्छं प्रतिष्ठाइत्युच्यतेतद्विजिज्ञापयिषयैवान्नमयादय आनन्दमयपर्यन्ताः पञ्च कोशाः कल्प्यन्तेतत्र कुतः प्रकृतहानाप्रकृतप्रक्रियाप्रसङ्गःन्वानन्दमयस्यावयवत्वेनब्रह्म पुच्छं प्रतिष्ठाइत्युच्यते, अन्नमयादीनामिवइदं पुच्छं प्रतिष्ठाइत्यादितत्र कथं ब्रह्मणः स्वप्रधानत्वं शक्यं विज्ञातुम् ? प्रकृतत्वादिति ब्रूमःन्वानन्दमयावयवत्वेनापि ब्रह्मणि विज्ञायमाने प्रकृतत्वं हीयते, आनन्दमयस्य ब्रह्मत्वादितिअत्रोच्यतेतथा सति तदेव ब्रह्म आनन्दमय आत्मा अवयवी, तदेव ब्रह्म पुच्छं प्रतिष्ठा अवयव इत्यसामञ्जस्यं स्यात्अन्यतरपरिग्रहे तु युक्तम्ब्रह्म पुच्छं प्रतिष्ठाइत्यत्रैव ब्रह्मनिर्देश आश्रयितुम् , ब्रह्मशब्दसंयोगात्नानन्दमयवाक्ये, ब्रह्मशब्दसंयोगाभावादितिअपि ब्रह्म पुच्छं प्रतिष्ठेत्युक्त्वेदमुच्यतेतदप्येष श्लोको भवतिअसन्नेव भवतिअसद्ब्रह्मेति वेद चेत्अस्ति ब्रह्मेति चेद्वेदसन्तमेनं ततो विदुः’ (तै. उ. २ । ६ । १) इतिअस्मिंश्च श्लोकेऽननुकृष्यानन्दमयं ब्रह्मण एव भावाभाववेदनयोर्गुणदोषाभिधानाद्गम्यते — ‘ब्रह्म पुच्छं प्रतिष्ठाइत्यत्र ब्रह्मण एव स्वप्रधानत्वमिति चानन्दमयस्यात्मनो भावाभावशङ्का युक्ता, प्रियमोदादिविशिष्टस्यानन्दमयस्य सर्वलोकप्रसिद्धत्वात्कथं पुनः स्वप्रधानं सद्ब्रह्म आनन्दमयस्य पुच्छत्वेन निर्दिश्यते — ‘ब्रह्म पुच्छं प्रतिष्ठाइति ? नैष दोषःपुच्छवत्पुच्छम् , प्रतिष्ठा परायणमेकनीडं लौकिकस्यानन्दजातस्य ब्रह्मानन्दः इत्येतदनेन विवक्ष्यते, नावयवत्वम्; एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’ (बृ. उ. ४ । ३ । ३२) इति श्रुत्यन्तरात्अपि चानन्दमयस्य ब्रह्मत्वे प्रियाद्यवयवत्वेन सविशेषं ब्रह्माभ्युपगन्तव्यम्निर्विशेषं तु ब्रह्म वाक्यशेषे श्रूयते, वाङ्मनसयोरगोचरत्वाभिधानात्यतो वाचो निवर्तन्तेअप्राप्य मनसा सहआनन्दं ब्रह्मणो विद्वान् बिभेति कुतश्चन’ (तै. उ. २ । ९ । १) इतिअपि चानन्दप्रचुर इत्युक्ते दुःखास्तित्वमपि गम्यते; प्राचुर्यस्य लोके प्रतियोग्यल्पत्वापेक्षत्वात्तथा सति यत्र नान्यत्पश्यति, नान्यच्छृणोति, नान्यद्विजानाति, भूमा’ (छा. उ. ७ । २४ । १) इति भूम्नि ब्रह्मणि तद्व्यतिरिक्ताभावश्रुतिरुपरुध्येतप्रतिशरीरं प्रियादिभेदादानन्दमयस्यापि भिन्नत्वम्ब्रह्म तु प्रतिशरीरं भिद्यते, सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) इत्यानन्त्यश्रुतेः एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा’ (श्वे. उ. ६ । ११) इति श्रुत्यन्तरात् चानन्दमयस्याभ्यासः श्रूयतेप्रातिपदिकार्थमात्रमेव हि सर्वत्राभ्यस्यतेरसो वै सःरसꣳ ह्येवायं लब्ध्वानन्दी भवतिको ह्येवान्यात्कः प्राण्यात्यदेष आकाश आनन्दो स्यात्’ (तै. उ. २ । ७ । १) (तै. उ. २ । ७ । १)सैषानन्दस्य मीमाꣳसा भवति’ (तै. उ. २ । ८ । १)आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चनेति’ (तै. उ. २ । ९ । १) आनन्दो ब्रह्मेति व्यजानात्’ (तै. उ. ३ । ६ । १) इति यदि चानन्दमयशब्दस्य ब्रह्मविषयत्वं निश्चितं भवेत् , तत उत्तरेष्वानन्दमात्रप्रयोगेष्वप्यानन्दमयाभ्यासः कल्प्येत त्वानन्दमयस्य ब्रह्मत्वमस्ति, प्रियशिरस्त्वादिभिर्हेतुभिरित्यवोचामतस्माच्छ्रुत्यन्तरे विज्ञानमानन्दं ब्रह्म’ (बृ. उ. ३ । ९ । २८) इत्यानन्दप्रातिपदिकस्य ब्रह्मणि प्रयोगदर्शनात् , यदेष आकाश आनन्दो स्यात्’ (तै. उ. २ । ७ । १) इति ब्रह्मविषयः प्रयोगो त्वानन्दमयाभ्यास इत्यवगन्तव्यम्यस्त्वयं मयडन्तस्यैवानन्दमयशब्दस्याभ्यासः एतमानन्दमयमात्मानमुपसङ्क्रामति’ (तै. उ. २ । ८ । ५) इति, तस्य ब्रह्मविषयत्वमस्तिविकारात्मनामेवान्नमयादीनामनात्मनामुपसङ्क्रमितव्यानां प्रवाहे पठितत्वात्न्वानन्दमयस्योपसङ्क्रमितव्यस्यान्नमयादिवदब्रह्मत्वे सति नैव विदुषो ब्रह्मप्राप्तिः फलं निर्दिष्टं भवेत्नैष दोषः, आनन्दमयोपसङ्क्रमणनिर्देशेनैव विदुषः पुच्छप्रतिष्ठाभूतब्रह्मप्राप्तेः फलस्य निर्दिष्टत्वात् , ‘तदप्ये श्लोको भवति’ ‘यतो वाचो निवर्तन्तेइत्यादिना प्रपञ्च्यमानत्वात्या त्वानन्दमयसन्निधाने सोऽकामयत बहु स्यां प्रजायेयेति’ (तै. उ. २ । ६ । १) इतीयं श्रुतिरुदाहृता, साब्रह्म पुच्छं प्रतिष्ठाइत्यनेन सन्निहिततरेण ब्रह्मणा सम्बध्यमाना नानन्दमयस्य ब्रह्मतां प्रतिबोधयतितदपेक्षत्वाच्चोत्तरस्य ग्रन्थस्य रसो वै सः’ (तै. उ. २ । ७ । १) इत्यादेर्नानन्दमयविषयताननुसोऽकामयतइति ब्रह्मणि पुंलिङ्गनिर्देशो नोपपद्यतेनायं दोषः, ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतःइत्यत्र पुंलिङ्गेनाप्यात्मशब्देन ब्रह्मणः प्रकृतत्वात्या तु भार्गवी वारुणी विद्याआनन्दो ब्रह्मेति व्यजानात्’ (तै. उ. ३ । ६ । १) इति, तस्यां मयडश्रवणात्प्रियशिरस्त्वाद्यश्रवणाच्च युक्तमानन्दस्य ब्रह्मत्वम्तस्मादणुमात्रमपि विशेषमनाश्रित्य स्वत एव प्रियशिरस्त्वादि ब्रह्मण उपपद्यते चेह सविशेषं ब्रह्म प्रतिपिपादयिषितम् , वाङ्मनसगोचरातिक्रमश्रुतेःतस्मादन्नमयादिष्विवानन्दमयेऽपि विकारार्थ एव मयट् विज्ञेयः, प्राचुर्यार्थः

वृत्तिकारमतं दूषयति

इदं त्विति ।

इह परव्याख्यायां विकारार्थके मयटिबुद्धिस्थे सत्यकस्मात्कारणं विना एकप्रकरणस्थस्य मयटः पूर्वं विकारार्थकत्वम् , अन्ते प्राचुर्यार्थकत्वमित्यर्धजरतीयं कथमिव केन दृष्टान्तेनाश्रीयत इतीदं वक्तव्यमित्यन्वयः ।

प्रश्नं मत्वाशङ्क्यते

मान्त्रेति ।

स्पुटमुत्तरम् ।

किमान्तर इति न श्रूयते, किंवा वस्तुतोऽप्यान्तरं ब्रह्म न श्रूयत इति विकल्प्य आद्यमङ्गीकरोति

अत्रोच्यतेयद्यपीति ।

विकारप्रायपाठानुग्रहीतमयट्श्रुतेः सावयवत्वलिङ्गाच्चेत्याह

तथापीति ।

इष्टार्थस्य दृष्ट्या जातं सुखं प्रियम् , स्मृत्या मोदः, स चाभ्यासात्प्रकृष्टः प्रमोदः, आनन्दस्तु कारणम् , बिम्बचैतन्यमात्मा, शिरःपुच्छयोर्मध्यकायः ब्रह्म शुद्धमिति श्रुत्यर्थः ।

द्वितीयं प्रत्याह

तत्र यदिति ।

यन्मन्त्रे प्रकृतं गुहानिहितत्वेन सर्वान्तरं ब्रह्म, तदिह पुच्छवाक्ये ब्रह्मशब्दात्प्रत्यभिज्ञायते । तस्यैव विज्ञापनेच्छया पञ्चकोशरूपा गुहा प्रपञ्चिता । तत्र तात्पर्यं नास्तीति वक्तुं कल्प्यन्त इत्युक्तम् । एवं पुच्छवाक्ये प्रकृतस्वप्रधानब्रह्मपरे सति न प्रकृतहान्यादिदोष इत्यर्थः ।

ब्रह्मणः प्रधानत्वं पुच्छश्रुतिविरुद्धमिति शङ्कते

नन्विति ।

अत्र ब्रह्मशब्दात्प्रकृतस्वप्रधानब्रह्मप्रत्यभिज्ञाने सति पुच्छशब्दविरोधप्राप्तौ, एकस्मिन्वाक्ये प्रथमचरमश्रुतशब्दयोराद्यस्यानुपसञ्जातविरोधिनो बलीयस्त्वात् , पुच्छशब्देन प्राप्तगुणत्वस्य बाध इति मत्वाह

प्रकृतत्वादिति ।

प्रकरणस्यान्यथासिद्धिमाह

नन्विति ।

एकस्यैवगुणत्वं प्रधानत्वं च विरुद्धमित्याह

अत्रोच्यत इति ।

तत्र विरोधनिरासायान्यतरसस्मिन्वाक्ये ब्रह्मस्वीकारे पुच्छवाक्ये ब्रह्म स्वीकार्यमित्याह

अन्यतरेति ।

वाक्यशेषाच्चैवमित्याह

अपिचेति ।

तत्तत्रब्रह्मणिश्लोकोऽपीत्यर्थः ।

पुच्छशब्दस्य गतिं पृच्छति

कथं पुनरिति ।

त्वयापि पुच्छशब्दस्य मुख्यार्थो वक्तुमशक्यः, ब्रह्मण आनन्दमयलाङ्गूलत्वाभावात् । पुच्छदृष्टिलक्षणायां चाधारलक्षणा युक्ता, प्रतिष्ठापदयोगात् , ब्रह्मशब्दस्य मुख्यार्थलाभाच्च । त्वत्पक्षे ब्रह्मपदस्याप्यवयवलक्षकत्वादित्याह

नैष दोष इति ।

पुच्छमित्याधारत्वमात्रमुक्तम् । प्रतिष्ठेत्वेकनीडत्वम् । एकं मुख्यं नीडमधिष्ठानं सोपादानस्य जगत इत्यर्थः ।

ननु वृत्तिकारैरपि तैत्तिरीयवाक्यं ब्रह्मणिसमन्वितमिष्टम् , तत्र किमुदाहरणभेदेनेत्याशङ्क्याह

अपिचेति ।

यत्र सविशेषत्वं तत्र वाङ्मनसगोचरत्वमिति व्याप्तेरत्र व्यापकाभावोक्त्या निर्विशेषमुच्यत इत्याह

निर्विशेषमिति ।

निवर्तन्ते अशक्ता इत्यर्थः । सविशेषस्य मृषात्वादभयं चायुक्तम् । अतो निर्विशेषज्ञानार्थं पुच्छवाक्यमेवोदाहरणमिति भावः । प्राचुर्यार्थकमयटा सविशेषोक्तौ निर्विशेषश्रुतिबाध उक्तः ।

दोषान्तरमाह

अपिचेति ।

प्रत्ययार्थत्वेन प्रधानस्य प्राचुर्यस्य प्रकृत्यर्थो विशेषणम् , विशेषणस्य यः प्रतियोगी विरोधीति तस्याल्पत्वमपेक्षते, यथा विप्रमयो ग्राम इति शूद्राल्पत्वम् । अस्तु को दोषः, तत्राह

तथाचेति ।

प्रकृत्यर्थप्राधान्ये त्वयं दोषो नास्ति, प्रचुरप्रकाशः सवितेत्यत्र तमसोऽल्पस्याप्यभानात् । परन्त्वानन्दमयपदस्य प्रचुरानन्दलक्षणादोषः स्यादिति मन्तव्यम् ।

किञ्च भिन्नत्वाद्घटवन्न ब्रह्मतेत्याह

प्रतिशरीरमिति ।

नन्वभ्यस्यमानानन्दपदं लक्षणयानन्दमयपरमित्यभ्याससिद्धिरित्यत आह

यदि चेति ।

आनन्दमयस्य ब्रह्मत्वे निर्णीते सत्यानन्दपदस्य तत्परत्वज्ञानादभ्याससिद्धिः, तत्सिद्धौ तन्निर्णय इति परस्पराश्रय इति भावः ।

अयमभ्यासः पुच्छब्रह्मण इत्याह

तस्मादिति ।

उपसङ्क्रमणं बाधः ।

ननु 'स य एवंवित्' इति ब्रह्मविदं प्रक्रम्योपसङ्क्रमणवाक्येन फलं निर्दिश्यते तत्तस्याब्रह्मत्वे न सिध्यतीति शङ्कते

नन्विति ।

उपसङ्क्रमणं प्राप्तिरित्यङ्गीकृत्य विशिष्टप्राप्त्युक्त्या विशेषणप्राप्तिफलमुक्तमित्याह

नैष इति ।

ज्ञानेन कोशानां बाधस्तदिति सिद्धान्ते बाधावधिप्रत्यगानन्दलाभोऽर्थादुक्त उत्तरश्लोकेन स्फुटीकृत इत्याह

तदपीति ।

तदपेक्षत्वादिति ।

कामयितृपुच्छब्रह्मविषयत्वादित्यर्थः ।

यदुक्तं पञ्चमस्थानस्थत्वादानन्दमये ब्रह्मवल्ली समाप्ता, भृगुवल्लीवदिति, तत्राह

यत्त्विति ।

या त्वित्यर्थः । मयट्श्रुत्या सावयवत्वादिलिङ्गेन च स्थानं बाध्यमिति भावः । गोचराति क्रमो गोचरत्वाभावः ।