ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
भूतादिपादव्यपदेशोपपत्तेश्चैवम् ॥ २६ ॥
इतश्चैवमभ्युपगन्तव्यमस्ति पूर्वस्मिन्वाक्ये प्रकृतं ब्रह्मेति; यतो भूतादीन्पादान् व्यपदिशति श्रुतिःभूतपृथिवीशरीरहृदयानि हि निर्दिश्याहसैषा चतुष्पदा षड्विधा गायत्री’ (छा. उ. ३ । १२ । ५) इति हि ब्रह्मानाश्रयणे केवलस्य च्छन्दसो भूतादयः पादा उपपद्यन्तेअपि ब्रह्मानाश्रयणे नेयमृक् सम्बध्येत — ‘तावानस्य महिमाइतिअनया हि ऋचा स्वरसेन ब्रह्मैवाभिधीयते, पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि’ (छा. उ. ३ । १२ । ६) इति सर्वात्मत्वोपपत्तेःपुरुषसूक्तेऽपीयमृक् ब्रह्मपरतयैव समाम्नायतेस्मृतिश्च ब्रह्मण एवंरूपतां दर्शयतिविष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्’ (भ. गी. १० । ४२) इतियद्वै तद्ब्रह्म’ (छा. उ. ३ । १२ । ७) इति निर्देश एवं सति मुख्यार्थ उपपद्यतेते वा एते पञ्च ब्रह्मपुरुषाः’ (छा. उ. ३ । १३ । ६) इति हृदयसुषिषु ब्रह्मपुरुषश्रुतिर्ब्रह्मसम्बन्धितायां विवक्षितायां सम्भवतितस्मादस्ति पूर्वस्मिन्वाक्ये ब्रह्म प्रकृतम्तदेव ब्रह्म ज्योतिर्वाक्ये द्युसम्बन्धात्प्रत्यभिज्ञायमानं परामृश्यत इति स्थितम् ॥ २६ ॥
भूतादिपादव्यपदेशोपपत्तेश्चैवम् ॥ २६ ॥
इतश्चैवमभ्युपगन्तव्यमस्ति पूर्वस्मिन्वाक्ये प्रकृतं ब्रह्मेति; यतो भूतादीन्पादान् व्यपदिशति श्रुतिःभूतपृथिवीशरीरहृदयानि हि निर्दिश्याहसैषा चतुष्पदा षड्विधा गायत्री’ (छा. उ. ३ । १२ । ५) इति हि ब्रह्मानाश्रयणे केवलस्य च्छन्दसो भूतादयः पादा उपपद्यन्तेअपि ब्रह्मानाश्रयणे नेयमृक् सम्बध्येत — ‘तावानस्य महिमाइतिअनया हि ऋचा स्वरसेन ब्रह्मैवाभिधीयते, पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि’ (छा. उ. ३ । १२ । ६) इति सर्वात्मत्वोपपत्तेःपुरुषसूक्तेऽपीयमृक् ब्रह्मपरतयैव समाम्नायतेस्मृतिश्च ब्रह्मण एवंरूपतां दर्शयतिविष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्’ (भ. गी. १० । ४२) इतियद्वै तद्ब्रह्म’ (छा. उ. ३ । १२ । ७) इति निर्देश एवं सति मुख्यार्थ उपपद्यतेते वा एते पञ्च ब्रह्मपुरुषाः’ (छा. उ. ३ । १३ । ६) इति हृदयसुषिषु ब्रह्मपुरुषश्रुतिर्ब्रह्मसम्बन्धितायां विवक्षितायां सम्भवतितस्मादस्ति पूर्वस्मिन्वाक्ये ब्रह्म प्रकृतम्तदेव ब्रह्म ज्योतिर्वाक्ये द्युसम्बन्धात्प्रत्यभिज्ञायमानं परामृश्यत इति स्थितम् ॥ २६ ॥

ननु 'गायत्री वा इदं सर्वम्' इति प्रथम गायत्रीश्रुतेः कथं लक्षणेत्याशङ्क्य वाक्यशेषगतसर्वात्मकत्वाद्यनेकबलवत्प्रमाणसंवादेन ब्रह्मणि तात्पर्यावगमादित्याह

भूतादिपादेति ।

एवं पदार्थमाह

इतश्चेति ।

सूत्रस्थादिपदार्थं दर्शयति

भूतपृथिवीति ।

अत्र सूत्रभाष्यकारयोर्भूतादिभिश्चतुष्पदा गायत्रीति संमतम् , षडक्षरैश्चतुष्पात्वं वृत्तिकारोक्तमप्रसिद्धं चकारसूचितम् ।

युक्त्यन्तरमाह

अपि चेति ।

ब्रह्मपरसूक्तोत्पन्नत्वाच्च तस्यास्तत्परत्वमित्याह

पुरुषेति ।

ब्रह्मपदस्य छन्दोवाचित्वमुक्तं निरस्यति

यद्वै तद्ब्रह्मेति ।

पूर्वस्यामृचि ब्रह्मोक्तावित्यर्थः ।

हृदयस्य चतुर्दिक्षूर्ध्वं च पञ्च सुषयः सन्ति । तेषु ब्रह्मस्थानहृन्नगरस्य प्रागादिद्वारेषु क्रमेण प्राणव्यानापानसमानोदानाः पञ्चद्वारपाला इति ध्यानार्थं श्रुत्या कल्पितम् । तत्र हृदयच्छिद्रस्थप्राणेषु ब्रह्मपुरुषत्वश्रुतिर्हृदि गायत्र्याख्यब्राह्मण उपासनासम्बन्धितायां ब्रह्मणो द्वारपालत्वाद्ब्रह्मपुरुषा इति सम्भवतीत्याह

पञ्च ब्रह्मेति ॥ २६ ॥