ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ॥ २७ ॥
यदप्येतदुक्तम्पूर्वत्रत्रिपादस्यामृतं दिविइति सप्तम्या द्यौः आधारत्वेनोपदिष्टाइह पुनःअथ यदतः परो दिवःइति पञ्चम्या मर्यादात्वेनतस्मादुपदेशभेदान्न तस्येह प्रत्यभिज्ञानमस्तीतितत्परिहर्तव्यम्त्रोच्यतेनायं दोषः, उभयस्मिन्नप्यविरोधात्उभयस्मिन्नपि सप्तम्यन्ते पञ्चम्यन्ते चोपदेशे प्रत्यभिज्ञानं विरुध्यतेयथा लोके वृक्षाग्रसम्बद्धोऽपि श्येन उभयथोपदिश्यमानो दृश्यतेवृक्षाग्रे श्येनो वृक्षाग्रात्परतः श्येन इति , एवं दिव्येव सद्ब्रह्म दिवः परमित्युपदिश्यतेअपर आहयथा लोके वृक्षाग्रेणासम्बद्धोऽपि श्येन उभयथोपदिश्यमानो दृश्यतेवृक्षाग्रे श्येनो वृक्षाग्रात्परतः श्येन इति , एवं दिवः परमपि सद्ब्रह्म दिवीत्युपदिश्यतेतस्मादस्ति पूर्वनिर्दिष्टस्य ब्रह्मण इह प्रत्यभिज्ञानम्अतः परमेव ब्रह्म ज्योतिःशब्दमिति सिद्धम् ॥ २७ ॥
उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ॥ २७ ॥
यदप्येतदुक्तम्पूर्वत्रत्रिपादस्यामृतं दिविइति सप्तम्या द्यौः आधारत्वेनोपदिष्टाइह पुनःअथ यदतः परो दिवःइति पञ्चम्या मर्यादात्वेनतस्मादुपदेशभेदान्न तस्येह प्रत्यभिज्ञानमस्तीतितत्परिहर्तव्यम्त्रोच्यतेनायं दोषः, उभयस्मिन्नप्यविरोधात्उभयस्मिन्नपि सप्तम्यन्ते पञ्चम्यन्ते चोपदेशे प्रत्यभिज्ञानं विरुध्यतेयथा लोके वृक्षाग्रसम्बद्धोऽपि श्येन उभयथोपदिश्यमानो दृश्यतेवृक्षाग्रे श्येनो वृक्षाग्रात्परतः श्येन इति , एवं दिव्येव सद्ब्रह्म दिवः परमित्युपदिश्यतेअपर आहयथा लोके वृक्षाग्रेणासम्बद्धोऽपि श्येन उभयथोपदिश्यमानो दृश्यतेवृक्षाग्रे श्येनो वृक्षाग्रात्परतः श्येन इति , एवं दिवः परमपि सद्ब्रह्म दिवीत्युपदिश्यतेतस्मादस्ति पूर्वनिर्दिष्टस्य ब्रह्मण इह प्रत्यभिज्ञानम्अतः परमेव ब्रह्म ज्योतिःशब्दमिति सिद्धम् ॥ २७ ॥

दिवि दिव इति विभक्तिभेदात्प्रकृतप्रत्यभिज्ञा नास्तीत्युक्तं नोपक्षणीयमित्याह

तत्परिहर्तव्यमिति ।

परिहारं प्रतीजानीते

अत्रेति ।

सूत्रे नञर्थं वदन्परिहारमाह

नायमिति ।

एवं सर्वत्र व्याख्येयम् । प्रधानप्रातिपदिकार्थद्युसम्बन्धेन प्रत्यभिज्ञाया विभक्त्यर्थभेदो न प्रतिबन्धकः, कथञ्चिदाधारस्यापि मर्यादात्वसम्भवात् । यथा वृक्षाग्रं स्वलग्नभागावच्छिन्नश्येनस्याधारः सन्नेव स्वालग्नभागावच्छिन्नस्य तस्यैव मर्यादा भवति, एवं दिवि सूर्ये हार्दाकाशे वा मुख्ये आधारे सब्रह्मदिवो मर्यदात्वं तदलग्नाकाशावच्छिन्नं ब्रह्म प्रति कल्पयित्वा दिवः परमित्युच्यत इत्यर्थः ।

यद्याकाशेन अनवच्छिन्नं ब्रह्म गृहीत्वा पञ्चम्या दिवो मर्यादात्वमेव मुख्यं तदा गङ्गायां घेष इतिवत्सप्तम्या सामीप्यलक्षणयाधारत्वं व्याख्येयमित्याह

अपर इति ।

सम्बद्धं प्रत्याधारत्वं मुख्यं पूर्वमुक्तं दिव्येव सदिति । असम्बद्धं प्रति मर्यादात्वं मुख्यमधुनोच्यते दिवः परमपीति भेदः । तस्माज्ज्योतिर्वाक्यमुपास्ये ब्रह्मणि समन्वितमिति सिद्धम् ॥ २७ ॥