ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
प्राणभृच्च ॥ ४ ॥
यद्यपि प्राणभृतो विज्ञानात्मन आत्मत्वं चेतनत्वं सम्भवति, तथाप्युपाधिपरिच्छिन्नज्ञानस्य सर्वज्ञत्वाद्यसम्भवे सति अस्मादेवातच्छब्दात् प्राणभृदपि द्युभ्वाद्यायतनत्वेनाश्रयितव्यः चोपाधिपरिच्छिन्नस्याविभोः प्राणभृतो द्युभ्वाद्यायतनत्वमपि सम्यक्संभवतिपृथग्योगकरणमुत्तरार्थम् ॥ ४ ॥
प्राणभृच्च ॥ ४ ॥
यद्यपि प्राणभृतो विज्ञानात्मन आत्मत्वं चेतनत्वं सम्भवति, तथाप्युपाधिपरिच्छिन्नज्ञानस्य सर्वज्ञत्वाद्यसम्भवे सति अस्मादेवातच्छब्दात् प्राणभृदपि द्युभ्वाद्यायतनत्वेनाश्रयितव्यः चोपाधिपरिच्छिन्नस्याविभोः प्राणभृतो द्युभ्वाद्यायतनत्वमपि सम्यक्संभवतिपृथग्योगकरणमुत्तरार्थम् ॥ ४ ॥

प्राणभृच्चेति ।

सूत्रे चकारः पूर्वसूत्रस्थनञोऽनुषङ्गार्थः । सर्वज्ञपदसमानाधिकरणमात्मशब्दो न जीववाचीत्यतच्छब्दस्तस्मादित्यर्थः ।

ननु 'नानुमानप्राणभृतावतच्छब्दात्' इत्येकमेव सूत्रं किमर्थं न कृतमुभयनिरासहेतोरेकत्वादित्यत आह

पृथगिति ।

योगः सूत्रम् । उत्तरसूत्रस्थहेतूनां जीवमात्रनिरासेनान्वयेऽपि सुबोधार्थं प्राणभृच्चेति पृथक्सूत्रकरणमित्यर्थः ॥ ४ ॥