ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
कुतश्च प्राणभृत् द्युभ्वाद्यायतनत्वेनाश्रयितव्यः ? —
कुतश्च प्राणभृत् द्युभ्वाद्यायतनत्वेनाश्रयितव्यः ? —

तानेव हेतूनाकाङ्क्षाद्वारा व्याचष्टे

कुतश्चेत्यादिना ।

यद्यपि विशुद्धः प्रत्यगात्मैवात्र ज्ञेयः तथापि जीवत्वाकारेण ज्ञातुर्ज्ञेयाद्भेदान्न ज्ञेयरूपत्वमित्यर्थः ।