ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
भेदव्यपदेशात् ॥ ५ ॥
भेदव्यपदेशश्चेह भवति — ‘तमेवैकं जानथ आत्मानम्इति ज्ञेयज्ञातृभावेनतत्र प्राणभृत् तावन्मुमुक्षुत्वाज्ज्ञातापरिशेषादात्मशब्दवाच्यं ब्रह्म ज्ञेयं द्युभ्वाद्यायतनमिति गम्यते, प्राणभृत् ॥ ५ ॥
भेदव्यपदेशात् ॥ ५ ॥
भेदव्यपदेशश्चेह भवति — ‘तमेवैकं जानथ आत्मानम्इति ज्ञेयज्ञातृभावेनतत्र प्राणभृत् तावन्मुमुक्षुत्वाज्ज्ञातापरिशेषादात्मशब्दवाच्यं ब्रह्म ज्ञेयं द्युभ्वाद्यायतनमिति गम्यते, प्राणभृत् ॥ ५ ॥

एवं च जीवत्वलिङ्गविशिष्टत्वेन जीवस्य द्युभ्वादिवाक्यार्थत्वं निरस्यते न शुद्धरूपेणेति मन्तव्यम् ॥ ५ ॥ ॥ ६ ॥