मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः
तृतीयः पादः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
भाष्यरत्नप्रभाव्याख्या
स्यादेतत्
—
कार्यस्य
चेत्कारणाधीनत्वमम्बरान्तधृतिरभ्युपगम्यते
,
प्रधानकारणवादिनोऽपीयमुपपद्यते
।
कथमम्बरान्तधृतेर्ब्रह्मत्वप्रतिपत्तिरिति
?
अत
उत्तरं
पठति
—
स्यादेतत्
—
कार्यस्य
चेत्कारणाधीनत्वमम्बरान्तधृतिरभ्युपगम्यते
,
प्रधानकारणवादिनोऽपीयमुपपद्यते
।
कथमम्बरान्तधृतेर्ब्रह्मत्वप्रतिपत्तिरिति
?
अत
उत्तरं
पठति
—
स्यादेतदिति
;
आकाशं भूतं कृत्वा शङ्कते
स्यादेतदिति ।