ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
उत्तराच्चेदाविर्भूतस्वरूपस्तु ॥ १९ ॥
इतरपरामर्शाद्या जीवाशङ्का जाता, सा असम्भवान्निराकृताअथेदानीं मृतस्येवामृतसेकात् पुनः समुत्थानं जीवाशङ्कायाः क्रियतेउत्तरस्मात्प्राजापत्याद्वाक्यात्तत्र हि आत्मापहतपाप्माइत्यपहतपाप्मत्वादिगुणकमात्मानमन्वेष्टव्यं विजिज्ञासितव्यं प्रतिज्ञाय, एषोऽक्षिणि पुरुषो दृश्यत एष आत्मा’ (छा. उ. ८ । ७ । ४) इति ब्रुवन् अक्षिस्थं द्रष्टारं जीवमात्मानं निर्दिशतिएतं त्वेव ते भूयोऽनुव्याख्यास्यामि’ (छा. उ. ८ । ९ । ३) इति तमेव पुनः पुनः परामृश्य, एष स्वप्ने महीयमानश्चरत्येष आत्मा’ (छा. उ. ८ । १० । १) इति तद्यत्रैतत्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं विजानात्येष आत्मा’ (छा. उ. ८ । ११ । १) इति जीवमेवावस्थान्तरगतं व्याचष्टेतस्यैव चापहतपाप्मत्वादि दर्शयति — ‘एतदमृतमभयमेतद्ब्रह्मइतिनाह खल्वयमेवं सम्प्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि’ (छा. उ. ८ । ११ । २) इति सुषुप्तावस्थायां दोषमुपलभ्य, ‘एतं त्वेव ते भूयोऽनुव्याख्यास्यामि नो एवान्यत्रैतस्मात्इति चोपक्रम्य, शरीरसम्बन्धनिन्दापूर्वकम्एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते उत्तमः पुरुषःइति जीवमेव शरीरात्समुत्थितमुत्तमं पुरुषं दर्शयतितस्मादस्ति सम्भवो जीवे पारमेश्वराणां धर्माणाम्अतःदहरोऽस्मिन्नन्तराकाशःइति जीव एवोक्त इति चेत्कश्चिद्ब्रूयात्; तं प्रति ब्रूयात् — ‘आविर्भूतस्वरूपस्तुइतितुशब्दः पूर्वपक्षव्यावृत्त्यर्थःनोत्तरस्मादपि वाक्यादिह जीवस्याशङ्का सम्भवतीत्यर्थःकस्मात् ? यतस्तत्राप्याविर्भूतस्वरूपो जीवो विवक्ष्यतेआविर्भूतं स्वरूपमस्येत्याविर्भूतस्वरूपः; भूतपूर्वगत्या जीववचनम्एतदुक्तं भवति — ‘ एषोऽक्षिणिइत्यक्षिलक्षितं द्रष्टारं निर्दिश्य, उदशरावब्राह्मणेन एनं शरीरात्मताया व्युत्थाप्य, ‘एतं त्वेव तेइति पुनः पुनस्तमेव व्याख्येयत्वेनाकृष्य, स्वप्नसुषुप्तोपन्यासक्रमेणपरं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यतेइति यदस्य पारमार्थिकं स्वरूपं परं ब्रह्म, तद्रूपतयैनं जीवं व्याचष्टे; जैवेन रूपेणयत् परं ज्योतिरुपसम्पत्तव्यं श्रुतम् , तत्परं ब्रह्मतच्चापहतपाप्मत्वादिधर्मकम्तदेव जीवस्य पारमार्थिकं स्वरूपम् — ‘तत्त्वमसिइत्यादिशास्त्रेभ्यः, नेतरदुपाधिकल्पितम्यावदेव हि स्थाणाविव पुरुषबुद्धिं द्वैतलक्षणामविद्यां निवर्तयन्कूटस्थनित्यदृक्स्वरूपमात्मानम्अहं ब्रह्मास्मिइति प्रतिपद्यते, तावज्जीवस्य जीवत्वम्यदा तु देहेन्द्रियमनोबुद्धिसङ्घाताद्व्युत्थाप्य श्रुत्या प्रतिबोध्यते नासि त्वं देहेन्द्रियमनोबुद्धिसङ्घातः, नासि संसारी; किं तर्हि ? — तद्यत्सत्यं आत्मा चैतन्यमात्रस्वरूपस्तत्त्वमसीतितदा कूटस्थनित्यदृक्स्वरूपमात्मानं प्रतिबुध्य अस्माच्छरीराद्यभिमानात्समुत्तिष्ठन् एव कूटस्थनित्यदृक्स्वरूप आत्मा भवति यो वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति’ (मु. उ. ३ । २ । ९) इत्यादिश्रुतिभ्यःतदेव चास्य पारमार्थिकं स्वरूपम् , येन शरीरात्समुत्थाय स्वेन रूपेणाभिनिष्पद्यतेकथं पुनः स्वं रूपं स्वेनैव निष्पद्यत इति सम्भवति कूटस्थनित्यस्य ? सुवर्णादीनां तु द्रव्यान्तरसम्पर्कादभिभूतस्वरूपाणामनभिव्यक्तासाधारणविशेषाणां क्षारप्रक्षेपादिभिः शोध्यमानानां स्वरूपेणाभिनिष्पत्तिः स्यात्तथा नक्षत्रादीनामहन्यभिभूतप्रकाशानामभिभावकवियोगे रात्रौ स्वरूपेणाभिनिष्पत्तिः स्यात् तु तथात्मचैतन्यज्योतिषो नित्यस्य केनचिदभिभवः सम्भवति असंसर्गित्वात् व्योम्न इवदृष्टविरोधाच्चदृष्टिश्रुतिमतिविज्ञातयो हि जीवस्य स्वरूपम्तच्च शरीरादसमुत्थितस्यापि जीवस्य सदा निष्पन्नमेव दृश्यतेसर्वो हि जीवः पश्यन् शृण्वन् मन्वानो विजानन्व्यवहरति, अन्यथा व्यवहारानुपपत्तेःतच्चेत् शरीरात्समुत्थितस्य निष्पद्येत, प्राक्समुत्थानाद्दृष्टो व्यवहारो विरुध्येतअतः किमात्मकमिदं शरीरात्समुत्थानम् , किमात्मिका वा स्वरूपेणाभिनिष्पत्तिरितित्रोच्यतेप्राग्विवेकविज्ञानोत्पत्तेः शरीरेन्द्रियमनोबुद्धिविषयवेदनोपाधिभिरविविक्तमिव जीवस्य दृष्ट्यादिज्योतिःस्वरूपं भवतियथा शुद्धस्य स्फटिकस्य स्वाच्छ्यं शौक्ल्यं स्वरूपं प्राग्विवेकग्रहणाद्रक्तनीलाद्युपाधिभिरविविक्तमिव भवति; प्रमाणजनितविवेकग्रहणात्तु पराचीनः स्फटिकः स्वाच्छ्येन शौक्ल्येन स्वेन रूपेणाभिनिष्पद्यत इत्युच्यते प्रागपि तथैव सन्; तथा देहाद्युपाध्यविविक्तस्यैव सतो जीवस्य श्रुतिकृतं विवेकविज्ञानं शरीरात्समुत्थानम् , विवेकविज्ञानफलं स्वरूपेणाभिनिष्पत्तिः केवलात्मस्वरूपावगतिःतथा विवेकाविवेकमात्रेणैवात्मनोऽशरीरत्वं सशरीरत्वं मन्त्रवर्णात् अशरीरं शरीरेषु’ (क. उ. १ । २ । २२) इति, शरीरस्थोऽपि कौन्तेय करोति लिप्यते’ (भ. गी. १३ । ३१) इति सशरीरत्वाशरीरत्वविशेषाभावस्मरणात्तस्माद्विवेकविज्ञानाभावादनाविर्भूतस्वरूपः सन् विवेकविज्ञानादाविर्भूतस्वरूप इत्युच्यते त्वन्यादृशौ आविर्भावानाविर्भावौ स्वरूपस्य सम्भवतः, स्वरूपत्वादेवएवं मिथ्याज्ञानकृत एव जीवपरमेश्वरयोर्भेदः, वस्तुकृतः; व्योमवदसङ्गत्वाविशेषात्कुतश्चैतदेवं प्रतिपत्तव्यम् ? यतः एषोऽक्षिणि पुरुषो दृश्यतेइत्युपदिश्यएतदमृतमभयमेतद्ब्रह्मइत्युपदिशतियोऽक्षिणि प्रसिद्धो द्रष्टा द्रष्टृत्वेन विभाव्यते, सोऽमृताभयलक्षणाद्ब्रह्मणोऽन्यश्चेत्स्यात् , ततोऽमृताभयब्रह्मसामानाधिकरण्यं स्यात्नापि प्रतिच्छायात्मायमक्षिलक्षितो निर्दिश्यते, प्रजापतेर्मृषावादित्वप्रसङ्गात्तथा द्वितीयेऽपि पर्याये एष स्वप्ने महीयमानश्चरतिइति प्रथमपर्यायनिर्दिष्टादक्षिपुरुषाद्द्रष्टुरन्यो निर्दिष्टः, ‘एतं त्वेव ते भूयोऽनुव्याख्यास्यामिइत्युपक्रमात्किञ्चअहमद्य स्वप्ने हस्तिनमद्राक्षम् , नेदानीं तं पश्यामिइति दृष्टमेव प्रतिबुद्धः प्रत्याचष्टेद्रष्टारं तु तमेव प्रत्यभिजानाति — ‘ एवाहं स्वप्नमद्राक्षम् , एवाहं जागरितं पश्यामिइतितथा तृतीयेऽपि पर्याये — ‘नाह खल्वयमेवं सम्प्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानिइति सुषुप्तावस्थायां विशेषविज्ञानाभावमेव दर्शयति, विज्ञातारं प्रतिषेधतियत्तु तत्रविनाशमेवापीतो भवतिइति, तदपि विशेषविज्ञानविनाशाभिप्रायमेव, विज्ञातृविनाशाभिप्रायम्; हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वात्’ (बृ. उ. ४ । ३ । ३०) इति श्रुत्यन्तरात्तथा चतुर्थेऽपि पर्यायेएतं त्वेव ते भूयोऽनुव्याख्यास्यामि नो एवान्यत्रैतस्मात्इत्युपक्रम्यमघवन् मर्त्यं वा इदं शरीरम्इत्यादिना प्रपञ्चेन शरीराद्युपाधिसम्बन्धप्रत्याख्यानेन सम्प्रसादशब्दोदितं जीवम्स्वेन रूपेणाभिनिष्पद्यतेइति ब्रह्मस्वरूपापन्नं दर्शयन् , परस्माद्ब्रह्मणोऽमृताभयस्वरूपादन्यं जीवं दर्शयतिकेचित्तु परमात्मविवक्षायाम्एतं त्वेव तेइति जीवाकर्षणमन्याय्यं मन्यमाना एतमेव वाक्योपक्रमसूचितमपहतपाप्मत्वादिगुणकमात्मानं ते भूयोऽनुव्याख्यास्यामीति कल्पयन्तितेषाम्एतम्इति सन्निहितावलम्बिनी सर्वनामश्रुतिर्विप्रकृष्येतभूयःश्रुतिश्चोपरुध्येतपर्यायान्तराभिहितस्य पर्यायान्तरेऽनभिधीयमानत्वात् । ‘एतं त्वेव तेइति प्रतिज्ञाय प्राक्चतुर्थात्पर्यायादन्यमन्यं व्याचक्षाणस्य प्रजापतेः प्रतारकत्वं प्रसज्येततस्मात् यदविद्याप्रत्युपस्थापितमपारमार्थिकं जैवं रूपं कर्तृत्वभोक्तृत्वरागद्वेषादिदोषकलुषितमनेकानर्थयोगि, तद्विलयनेन तद्विपरीतमपहतपाप्मत्वादिगुणकं पारमेश्वरं स्वरूपं विद्यया प्रतिपद्यते, सर्पादिविलयनेनेव रज्ज्वादीन्अपरे तु वादिनः पारमार्थिकमेव जैवं रूपमिति मन्यन्तेऽस्मदीयाश्च केचित्तेषां सर्वेषामात्मैकत्वसम्यग्दर्शनप्रतिपक्षभूतानां प्रतिषेधायेदं शारीरकमारब्धम्एक एव परमेश्वरः कूटस्थनित्यो विज्ञानधातुरविद्यया, मायया मायाविवत् , अनेकधा विभाव्यते, नान्यो विज्ञानधातुरस्तीतित्त्विदं परमेश्वरवाक्ये जीवमाशङ्क्य प्रतिषेधति सूत्रकारःनासम्भवात्’ (ब्र. सू. १ । ३ । १८) इत्यादिना, तत्रायमभिप्रायःनित्यशुद्धबुद्धमुक्तस्वभावे कूटस्थनित्ये एकस्मिन्नसङ्गे परमात्मनि तद्विपरीतं जैवं रूपं व्योम्नीव तलमलादि परिकल्पितम्; तत् आत्मैकत्वप्रतिपादनपरैर्वाक्यैर्न्यायोपेतैर्द्वैतवादप्रतिषेधैश्चापनेष्यामीतिपरमात्मनो जीवादन्यत्वं द्रढयतिजीवस्य तु परस्मादन्यत्वं प्रतिपिपादयिषतिकिं त्वनुवदत्येवाविद्याकल्पितं लोकप्रसिद्धं जीवभेदम्एवं हि स्वाभाविककर्तृत्वभोक्तृत्वानुवादेन प्रवृत्ताः कर्मविधयो विरुध्यन्त इति मन्यतेप्रतिपाद्यं तु शास्त्रार्थमात्मैकत्वमेव दर्शयतिशास्त्रदृष्ट्या तूपदेशो वामदेववत्’ (ब्र. सू. १ । १ । ३०) इत्यादिनावर्णितश्चास्माभिः विद्वदविद्वद्भेदेन कर्मविधिविरोधपरिहारः ॥ १९ ॥
उत्तराच्चेदाविर्भूतस्वरूपस्तु ॥ १९ ॥
इतरपरामर्शाद्या जीवाशङ्का जाता, सा असम्भवान्निराकृताअथेदानीं मृतस्येवामृतसेकात् पुनः समुत्थानं जीवाशङ्कायाः क्रियतेउत्तरस्मात्प्राजापत्याद्वाक्यात्तत्र हि आत्मापहतपाप्माइत्यपहतपाप्मत्वादिगुणकमात्मानमन्वेष्टव्यं विजिज्ञासितव्यं प्रतिज्ञाय, एषोऽक्षिणि पुरुषो दृश्यत एष आत्मा’ (छा. उ. ८ । ७ । ४) इति ब्रुवन् अक्षिस्थं द्रष्टारं जीवमात्मानं निर्दिशतिएतं त्वेव ते भूयोऽनुव्याख्यास्यामि’ (छा. उ. ८ । ९ । ३) इति तमेव पुनः पुनः परामृश्य, एष स्वप्ने महीयमानश्चरत्येष आत्मा’ (छा. उ. ८ । १० । १) इति तद्यत्रैतत्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं विजानात्येष आत्मा’ (छा. उ. ८ । ११ । १) इति जीवमेवावस्थान्तरगतं व्याचष्टेतस्यैव चापहतपाप्मत्वादि दर्शयति — ‘एतदमृतमभयमेतद्ब्रह्मइतिनाह खल्वयमेवं सम्प्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि’ (छा. उ. ८ । ११ । २) इति सुषुप्तावस्थायां दोषमुपलभ्य, ‘एतं त्वेव ते भूयोऽनुव्याख्यास्यामि नो एवान्यत्रैतस्मात्इति चोपक्रम्य, शरीरसम्बन्धनिन्दापूर्वकम्एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते उत्तमः पुरुषःइति जीवमेव शरीरात्समुत्थितमुत्तमं पुरुषं दर्शयतितस्मादस्ति सम्भवो जीवे पारमेश्वराणां धर्माणाम्अतःदहरोऽस्मिन्नन्तराकाशःइति जीव एवोक्त इति चेत्कश्चिद्ब्रूयात्; तं प्रति ब्रूयात् — ‘आविर्भूतस्वरूपस्तुइतितुशब्दः पूर्वपक्षव्यावृत्त्यर्थःनोत्तरस्मादपि वाक्यादिह जीवस्याशङ्का सम्भवतीत्यर्थःकस्मात् ? यतस्तत्राप्याविर्भूतस्वरूपो जीवो विवक्ष्यतेआविर्भूतं स्वरूपमस्येत्याविर्भूतस्वरूपः; भूतपूर्वगत्या जीववचनम्एतदुक्तं भवति — ‘ एषोऽक्षिणिइत्यक्षिलक्षितं द्रष्टारं निर्दिश्य, उदशरावब्राह्मणेन एनं शरीरात्मताया व्युत्थाप्य, ‘एतं त्वेव तेइति पुनः पुनस्तमेव व्याख्येयत्वेनाकृष्य, स्वप्नसुषुप्तोपन्यासक्रमेणपरं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यतेइति यदस्य पारमार्थिकं स्वरूपं परं ब्रह्म, तद्रूपतयैनं जीवं व्याचष्टे; जैवेन रूपेणयत् परं ज्योतिरुपसम्पत्तव्यं श्रुतम् , तत्परं ब्रह्मतच्चापहतपाप्मत्वादिधर्मकम्तदेव जीवस्य पारमार्थिकं स्वरूपम् — ‘तत्त्वमसिइत्यादिशास्त्रेभ्यः, नेतरदुपाधिकल्पितम्यावदेव हि स्थाणाविव पुरुषबुद्धिं द्वैतलक्षणामविद्यां निवर्तयन्कूटस्थनित्यदृक्स्वरूपमात्मानम्अहं ब्रह्मास्मिइति प्रतिपद्यते, तावज्जीवस्य जीवत्वम्यदा तु देहेन्द्रियमनोबुद्धिसङ्घाताद्व्युत्थाप्य श्रुत्या प्रतिबोध्यते नासि त्वं देहेन्द्रियमनोबुद्धिसङ्घातः, नासि संसारी; किं तर्हि ? — तद्यत्सत्यं आत्मा चैतन्यमात्रस्वरूपस्तत्त्वमसीतितदा कूटस्थनित्यदृक्स्वरूपमात्मानं प्रतिबुध्य अस्माच्छरीराद्यभिमानात्समुत्तिष्ठन् एव कूटस्थनित्यदृक्स्वरूप आत्मा भवति यो वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति’ (मु. उ. ३ । २ । ९) इत्यादिश्रुतिभ्यःतदेव चास्य पारमार्थिकं स्वरूपम् , येन शरीरात्समुत्थाय स्वेन रूपेणाभिनिष्पद्यतेकथं पुनः स्वं रूपं स्वेनैव निष्पद्यत इति सम्भवति कूटस्थनित्यस्य ? सुवर्णादीनां तु द्रव्यान्तरसम्पर्कादभिभूतस्वरूपाणामनभिव्यक्तासाधारणविशेषाणां क्षारप्रक्षेपादिभिः शोध्यमानानां स्वरूपेणाभिनिष्पत्तिः स्यात्तथा नक्षत्रादीनामहन्यभिभूतप्रकाशानामभिभावकवियोगे रात्रौ स्वरूपेणाभिनिष्पत्तिः स्यात् तु तथात्मचैतन्यज्योतिषो नित्यस्य केनचिदभिभवः सम्भवति असंसर्गित्वात् व्योम्न इवदृष्टविरोधाच्चदृष्टिश्रुतिमतिविज्ञातयो हि जीवस्य स्वरूपम्तच्च शरीरादसमुत्थितस्यापि जीवस्य सदा निष्पन्नमेव दृश्यतेसर्वो हि जीवः पश्यन् शृण्वन् मन्वानो विजानन्व्यवहरति, अन्यथा व्यवहारानुपपत्तेःतच्चेत् शरीरात्समुत्थितस्य निष्पद्येत, प्राक्समुत्थानाद्दृष्टो व्यवहारो विरुध्येतअतः किमात्मकमिदं शरीरात्समुत्थानम् , किमात्मिका वा स्वरूपेणाभिनिष्पत्तिरितित्रोच्यतेप्राग्विवेकविज्ञानोत्पत्तेः शरीरेन्द्रियमनोबुद्धिविषयवेदनोपाधिभिरविविक्तमिव जीवस्य दृष्ट्यादिज्योतिःस्वरूपं भवतियथा शुद्धस्य स्फटिकस्य स्वाच्छ्यं शौक्ल्यं स्वरूपं प्राग्विवेकग्रहणाद्रक्तनीलाद्युपाधिभिरविविक्तमिव भवति; प्रमाणजनितविवेकग्रहणात्तु पराचीनः स्फटिकः स्वाच्छ्येन शौक्ल्येन स्वेन रूपेणाभिनिष्पद्यत इत्युच्यते प्रागपि तथैव सन्; तथा देहाद्युपाध्यविविक्तस्यैव सतो जीवस्य श्रुतिकृतं विवेकविज्ञानं शरीरात्समुत्थानम् , विवेकविज्ञानफलं स्वरूपेणाभिनिष्पत्तिः केवलात्मस्वरूपावगतिःतथा विवेकाविवेकमात्रेणैवात्मनोऽशरीरत्वं सशरीरत्वं मन्त्रवर्णात् अशरीरं शरीरेषु’ (क. उ. १ । २ । २२) इति, शरीरस्थोऽपि कौन्तेय करोति लिप्यते’ (भ. गी. १३ । ३१) इति सशरीरत्वाशरीरत्वविशेषाभावस्मरणात्तस्माद्विवेकविज्ञानाभावादनाविर्भूतस्वरूपः सन् विवेकविज्ञानादाविर्भूतस्वरूप इत्युच्यते त्वन्यादृशौ आविर्भावानाविर्भावौ स्वरूपस्य सम्भवतः, स्वरूपत्वादेवएवं मिथ्याज्ञानकृत एव जीवपरमेश्वरयोर्भेदः, वस्तुकृतः; व्योमवदसङ्गत्वाविशेषात्कुतश्चैतदेवं प्रतिपत्तव्यम् ? यतः एषोऽक्षिणि पुरुषो दृश्यतेइत्युपदिश्यएतदमृतमभयमेतद्ब्रह्मइत्युपदिशतियोऽक्षिणि प्रसिद्धो द्रष्टा द्रष्टृत्वेन विभाव्यते, सोऽमृताभयलक्षणाद्ब्रह्मणोऽन्यश्चेत्स्यात् , ततोऽमृताभयब्रह्मसामानाधिकरण्यं स्यात्नापि प्रतिच्छायात्मायमक्षिलक्षितो निर्दिश्यते, प्रजापतेर्मृषावादित्वप्रसङ्गात्तथा द्वितीयेऽपि पर्याये एष स्वप्ने महीयमानश्चरतिइति प्रथमपर्यायनिर्दिष्टादक्षिपुरुषाद्द्रष्टुरन्यो निर्दिष्टः, ‘एतं त्वेव ते भूयोऽनुव्याख्यास्यामिइत्युपक्रमात्किञ्चअहमद्य स्वप्ने हस्तिनमद्राक्षम् , नेदानीं तं पश्यामिइति दृष्टमेव प्रतिबुद्धः प्रत्याचष्टेद्रष्टारं तु तमेव प्रत्यभिजानाति — ‘ एवाहं स्वप्नमद्राक्षम् , एवाहं जागरितं पश्यामिइतितथा तृतीयेऽपि पर्याये — ‘नाह खल्वयमेवं सम्प्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानिइति सुषुप्तावस्थायां विशेषविज्ञानाभावमेव दर्शयति, विज्ञातारं प्रतिषेधतियत्तु तत्रविनाशमेवापीतो भवतिइति, तदपि विशेषविज्ञानविनाशाभिप्रायमेव, विज्ञातृविनाशाभिप्रायम्; हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वात्’ (बृ. उ. ४ । ३ । ३०) इति श्रुत्यन्तरात्तथा चतुर्थेऽपि पर्यायेएतं त्वेव ते भूयोऽनुव्याख्यास्यामि नो एवान्यत्रैतस्मात्इत्युपक्रम्यमघवन् मर्त्यं वा इदं शरीरम्इत्यादिना प्रपञ्चेन शरीराद्युपाधिसम्बन्धप्रत्याख्यानेन सम्प्रसादशब्दोदितं जीवम्स्वेन रूपेणाभिनिष्पद्यतेइति ब्रह्मस्वरूपापन्नं दर्शयन् , परस्माद्ब्रह्मणोऽमृताभयस्वरूपादन्यं जीवं दर्शयतिकेचित्तु परमात्मविवक्षायाम्एतं त्वेव तेइति जीवाकर्षणमन्याय्यं मन्यमाना एतमेव वाक्योपक्रमसूचितमपहतपाप्मत्वादिगुणकमात्मानं ते भूयोऽनुव्याख्यास्यामीति कल्पयन्तितेषाम्एतम्इति सन्निहितावलम्बिनी सर्वनामश्रुतिर्विप्रकृष्येतभूयःश्रुतिश्चोपरुध्येतपर्यायान्तराभिहितस्य पर्यायान्तरेऽनभिधीयमानत्वात् । ‘एतं त्वेव तेइति प्रतिज्ञाय प्राक्चतुर्थात्पर्यायादन्यमन्यं व्याचक्षाणस्य प्रजापतेः प्रतारकत्वं प्रसज्येततस्मात् यदविद्याप्रत्युपस्थापितमपारमार्थिकं जैवं रूपं कर्तृत्वभोक्तृत्वरागद्वेषादिदोषकलुषितमनेकानर्थयोगि, तद्विलयनेन तद्विपरीतमपहतपाप्मत्वादिगुणकं पारमेश्वरं स्वरूपं विद्यया प्रतिपद्यते, सर्पादिविलयनेनेव रज्ज्वादीन्अपरे तु वादिनः पारमार्थिकमेव जैवं रूपमिति मन्यन्तेऽस्मदीयाश्च केचित्तेषां सर्वेषामात्मैकत्वसम्यग्दर्शनप्रतिपक्षभूतानां प्रतिषेधायेदं शारीरकमारब्धम्एक एव परमेश्वरः कूटस्थनित्यो विज्ञानधातुरविद्यया, मायया मायाविवत् , अनेकधा विभाव्यते, नान्यो विज्ञानधातुरस्तीतित्त्विदं परमेश्वरवाक्ये जीवमाशङ्क्य प्रतिषेधति सूत्रकारःनासम्भवात्’ (ब्र. सू. १ । ३ । १८) इत्यादिना, तत्रायमभिप्रायःनित्यशुद्धबुद्धमुक्तस्वभावे कूटस्थनित्ये एकस्मिन्नसङ्गे परमात्मनि तद्विपरीतं जैवं रूपं व्योम्नीव तलमलादि परिकल्पितम्; तत् आत्मैकत्वप्रतिपादनपरैर्वाक्यैर्न्यायोपेतैर्द्वैतवादप्रतिषेधैश्चापनेष्यामीतिपरमात्मनो जीवादन्यत्वं द्रढयतिजीवस्य तु परस्मादन्यत्वं प्रतिपिपादयिषतिकिं त्वनुवदत्येवाविद्याकल्पितं लोकप्रसिद्धं जीवभेदम्एवं हि स्वाभाविककर्तृत्वभोक्तृत्वानुवादेन प्रवृत्ताः कर्मविधयो विरुध्यन्त इति मन्यतेप्रतिपाद्यं तु शास्त्रार्थमात्मैकत्वमेव दर्शयतिशास्त्रदृष्ट्या तूपदेशो वामदेववत्’ (ब्र. सू. १ । १ । ३०) इत्यादिनावर्णितश्चास्माभिः विद्वदविद्वद्भेदेन कर्मविधिविरोधपरिहारः ॥ १९ ॥

असम्भवादिति हेतोरसिद्धिमाशङ्क्य परिहरति

उत्तराच्चेदिति ।

सूत्रनिराकृताया जीवाशङ्कायाः प्रजापतिवाक्यबलात्पुनः समुत्थानं क्रियते । तत्र जीवस्यैवापहतपाप्मत्वादिग्रहणेनासम्भवासिद्धेरित्यर्थः ।

कथं तत्र जीवोक्तिः, तत्राह

तत्रेत्यादिना ।

यद्यप्युपक्रमे जीवशब्दो नास्ति तथाप्यपहतपाप्मत्वादिगुणकमात्मानमुपक्रम्य तस्य जाग्रदाद्यवस्थात्रयोपन्यासादवस्थालिङ्गेन जीवनिश्चयात्तस्यैव ते गुणाः सम्भवन्तीति समुदायार्थः ।

इन्द्रं प्रजापतिर्बूते

य एष इति ।

प्राधान्यादक्षिग्रहणं सर्वैरिन्द्रियैर्विषयदर्शनरूपजाग्रदवस्थापन्नमित्याह

द्रष्टारमिति ।

महीयमानः वासनामयैर्विषयैः पूज्यमान इति स्वप्नपर्याये, तद्यत्रेति सुषुप्तिपर्याये च जीवमेव प्रजापतिर्व्याचष्ट इत्यन्वयः । यत्र काले तदेतत्स्वपनं यथा स्यात्तथा सुप्तः, सम्यकस्तो निरस्तः करणग्रामो यस्य स समस्तः, अत एवोपहृतकरणत्वात्तत्कृतकालुष्यहीनः सम्प्रसन्नः, स्वप्नं प्रपञ्चमज्ञानमात्रत्वेन विलापयति अतोऽज्ञानसत्त्वात्मुक्ताद्विलक्षणः प्राज्ञ एष स्वचैतन्येन कारणशरीरसाक्षी तस्य साक्ष्यस्य सत्तास्फूर्तिप्रदत्वादात्मेत्यर्थः ।

चतुर्थपर्याये ब्रह्मोक्तेस्तस्यैवापहतपाप्मत्वादिगुणा इत्याशङ्क्य तस्यापि पर्यायस्य जीवत्वमाह

नाहेति ।

अहेति निपातः खेदार्थे ।

खिद्यमानो हीन्द्र उवाच, न खलु सुप्तः पुमानयं सम्प्रति सुषुप्त्यवस्थायामयं देवदत्तोऽहमित्येवमात्मानं जानाति । नो एव नैवेमानि भूतानि जानाति किन्तु विनाशमेव प्राप्तो भवति, नाहमत्र भोग्यं पश्यामीति दोषमुपलभ्य पुनः प्रजापतिमुपससार । तं दोषं श्रुत्वा प्रजापतिराह

एतमिति ।

एतस्मात्प्रकृतादात्मनोऽन्यत्रान्यं न व्याख्यास्यामीत्युपक्रम्य 'मघवन्मर्त्यं वा इदं शरीरम्'इति निन्दापूर्वकं जीवमेव दर्शयतीत्यर्थः । तस्मात्प्रजापतिवाक्यात् । अतः सम्भवासिद्धेः ।

सिद्धान्तयति

तं प्रतीति ।

अवस्थात्रयशोधनेनाविर्भूतत्वं शोधितत्वमर्थस्य वाक्योत्थवृत्त्यभिव्यक्तत्वमित्यर्थः ।

तर्हि सूत्रे पुंलिङ्गेन जीवोक्तिः कथम् , ज्ञानेन जीवत्वस्य निवृत्तत्वादित्यत आह

भूतपूर्वेति ।

ज्ञानात्पूर्वमविद्यातत्कार्यप्रतिबिम्बितत्वरूपं जीवत्वमभूदिति कृत्वा ज्ञानानन्तरं ब्रह्मरूपोऽपि जीवनाम्नोच्यत इत्यर्थः ।

विश्वतैजसप्राज्ञतुरीयपर्यायचतुष्टयात्मकप्रजापतिवाक्यस्य तात्पर्यमाह

एतदिति ।

जन्मानाशवत्त्वात् ।

प्रतिबिम्बवद्बिम्बदेहो नात्मेति ज्ञापनार्थं प्रजापतिरिन्द्रविरोचनौ प्रत्युवाच, उदशराव आत्मानमवेक्ष्य यदात्मनो रूपं न विजानीथस्तन्मे ब्रूतमित्यादि ब्राह्मणेनेत्याह

उदशरावेति ।

उदकपूर्णे शरावे प्रतिबिम्बात्मानं देहं दृष्ट्वा स्वस्याज्ञातं यत्तन्मह्यं वाच्यमित्युक्तश्रुत्यर्थः । व्युत्थाप्य विचार्य । अभिनिष्पद्यत इत्यत्रैतदुक्तं भवतीति सम्बन्धः ।

किमुक्तमित्यत आह

यदस्येति ।

जीवत्वरूपेण जीवं न व्याचष्टे, लोकसिद्धत्वात्, किन्तु तमनूद्य परस्परव्यभिचारिणीभ्योऽवस्थाभ्यो विविच्य ब्रह्मस्वरूपं बोधयति, अतो यद्ब्रह्म तदेवापहतपाप्मत्वादिधर्मकं न जीव इत्युक्तं भवति, शोधितस्य ब्रह्माभेदेन तद्धर्मोक्तेरित्यर्थः । एवमवस्थोपन्यासस्य विवेकार्थत्वान्न जीवलिङ्गत्वम् , 'एतदमृतमभयमेतब्रह्म' इति लिङ्गोपेतश्रुतिविरोधादितिमन्तव्यम् ।

ननु जीवत्वब्रह्मत्वविरुद्धधर्मवतोः कथमभेदः, तत्राह

तदेवेति ।

अन्वयव्यतिरेकाभ्यां जीवत्वस्याविद्याकल्पितत्वादविरोध इति मत्वा दृष्टान्तेनान्वयमाह

यावदिति ।

व्यतिरेकमाह

यदेति ।

अविद्यायां सत्यां जीवत्वम् , वाक्योत्थप्रभोधात्तन्निवृत्तौ तन्निवृत्तिरित्याविद्यकं तदित्यर्थः ।

संसारित्वस्य कल्पितत्वे सिद्धं निगमयति

तदेव चास्येति ।

'समुत्थाय स्वेन रूपेणाभिनिष्पद्यते’ इति श्रुतिं व्याख्यातुमाक्षिपति

कथं पुनरित्यादिना ।

कूटस्थनित्यस्य स्वरूपमित्यन्वयः ।

मनःसङ्गिनो हि क्रियया मलनाशादभिव्यक्तिर्न तु कूटस्थस्यासङ्गिन इत्याह

सुवर्णेति ।

द्रव्यान्तरं पार्थिवो मलः । अभिभूतेत्यस्य व्याख्यानमनभिव्यक्तेति । असाधारणो भास्वरत्वादिः । अभिभावकः सौरालोकः ।

जीवस्वरूपस्याभिभवे बाधकमाह

दृष्टेति ।

'विज्ञानघन एव’ इति श्रुत्या चिन्मात्रस्तावदात्मा । तच्चैतन्यं चक्षुरादिजन्यवृत्तिव्यक्तं दृष्ट्यादिपदवाच्यं सत्व्यवहाराङ्गं जीवस्य स्वरूपं भवतीति तस्याभिभूतत्वे दृष्टो व्यवहारो विरुध्येत । हेत्वभावाद्व्यवहारो न स्यादित्यर्थः ।

अज्ञस्यापि स्वरूपं वृत्तिषु व्यक्तमित्यङ्गीकार्यम् , व्यवहारदर्शनादित्याह

तच्चेति ।

अन्यथेत्युक्तं स्फुटयति

तच्चेदिति ।

स्वरूपं चेज्ज्ञानिन एव व्यज्येत ज्ञानात्पूर्वं व्यवहारोच्छित्तिरित्यर्थः । अतः सदैव व्यक्तस्वरूपत्वादित्यर्थः ।

सदा वृत्तिषु व्यक्तस्य वस्तुतोऽसङ्गस्यात्मन आविद्यकदेहाद्यविवेकरूपस्य मलसङ्गस्य सत्त्वात्तद्विवेकापेक्षया समुत्थानादिश्रुतिरित्युत्तरमाह

अत्रेति ।

वेदना हर्षशोकादिः । अविविक्तमिवेति तादात्म्यस्य सङ्गस्य कल्पितत्वमुक्तम् ।

तत्र कल्पितसङ्गे दृष्टान्तः

यथेति ।

श्रुतिकृतमिति ।

त्वम्पदार्थश्रुत्या 'योऽयं विज्ञानमयः प्राणेषु' इत्याद्यया सिद्धमित्यर्थः ।

प्राणादिभिन्नशुद्धत्वम्पदार्थज्ञानस्य वाक्यार्थसाक्षात्कारः फलमित्याह

केवलेति ।

सशरीरत्वस्य सत्यत्वात्समुत्थानमुत्क्रान्तिरिति व्याख्येयं न विवेक इत्याशङ्क्याह

तथा विवेकेति ।

उक्तश्रुत्यनुसारेणेत्यर्थः । शरीरेष्वशरीरमवस्थितमिति श्रुतेरविवेकमात्रकल्पितं सशरीरत्वम् । अतो विवेक एव समुत्थानमित्यर्थः ।

ननु स्वकर्मार्जिते शरीरे भोगस्यापरिहार्यत्वात्कथं जीवत एव स्वरूपाविर्भाव इत्यत आह

शरीरस्थोऽपीति ।

अशरीरत्ववच्छरीरस्थस्यापि बन्धाभावस्मृतेर्जीवतो मुक्तिर्युक्तेत्यर्थः ।

अविरुद्धे श्रुत्यर्थे सूत्रशेषो युक्त इत्याह

तस्मादिति ।

अन्यादृशौ सत्यावित्यर्थः ।

ज्ञानाज्ञानकृतावाविर्भावतिरोभावाविति स्थिते भेदोऽप्यंशांशित्वकृतो निरस्त इत्याह

एवमिति ।

अंशादिशून्यत्वमसङ्गत्वम् । आत्मा द्रव्यत्वव्याप्यजातिशून्यः विभुत्वात् , व्योमवदित्यात्मैक्यसिद्धेर्भेदो मिथ्येत्यर्थः ।

प्रजापतिवाक्याच्च भेदो मिथ्येत्याकाङ्क्षापूर्वकमाह

कुतश्चेत्यादिना ।

एतद्भेदस्य सत्यत्वमेव नास्तीति कुत इत्यन्वयः ।

छायायां ब्रह्मदृष्टिपरमिदं वाक्यं नाभेदपरमित्यत आह

नापीति ।

यस्य ज्ञानात्कृतकृत्यता सर्वकामप्राप्तिस्तमात्मानमन्विच्छाव इति प्रवृत्तयोरिन्द्रविरोचनयोर्यद्यनात्मच्छायां प्रजापतिर्ब्रूयात्तदा मृषावादी स्यादित्यर्थः ।

प्रथमवत्द्वितीयादिपर्याये व्यावृत्तास्ववस्थासु अनुस्यूतात्मा ब्रह्मत्वेनोक्त इत्याह

तथेति ।

अवस्थाभेदेऽप्यनुस्यूतौ युक्तिमाह

किञ्चेति ।

सुषुप्तौ ज्ञातुर्व्यावृत्तिमाशङ्क्याह

तथा तृतीय इति ।

सषुप्तौ निर्विकल्पज्ञानरूप आत्मास्तीयत्र बृहदारण्यकश्रुतिमाह

नहीति ।

बुद्धेः साक्षिणो नाशो नास्ति, नाशकाभावादित्यर्थः ।

एतमवस्थाभिरसङ्गत्वेनोक्त आत्मैव तुरीयेऽपि ब्रह्मत्वेनोक्त इत्याह

तथेति ।

श्रुतेरेकदेशिव्याख्यां दूषयति

केचित्त्विति ।

जीवपरयोर्भदादिति भावः ।

श्रुतिबाधान्मैवमित्याह

तेषामिति ।

संनिहितो जीव एव सर्वनामार्थ इत्यर्थः ।

उक्तस्य पुनरुक्तौ भूय इति युज्यते । तव तु उपक्रान्तपरमात्मनश्चतुर्थ एवोक्तेस्तद्बाध इत्याह

भूय इति ।

लोकसिद्धजीवानुवादेन ब्रह्मत्वं बोध्यत इति स्वमतमुपसंहरति

तस्मादिति ।

व्याख्यानान्तरसम्भवादित्यर्थः । विलयनं शोधनम् । विद्यया महावाक्येनेति यावत् ।

ये तु संसारं सत्यमिच्छन्ति तेषामिदं शारीरकमेवोत्तरमित्याह

अपरे त्वित्यादिना ।

शारीरकस्यार्थं सङ्क्षेपेणोपदिशति

एक एवेति ।

अविद्यामाययोर्भेदं निरसितुं सामानाधिकरण्यम् , आवरणविक्षेपशक्तिरूपशब्दप्रवृत्तिनिमित्तभेदात्सहप्रयोगः । ब्रह्मैवाविद्यया संसरति न ततोऽन्यो जीव इति शारीरकार्थ इत्यर्थः ।

तर्हि सूत्रकारः किमिति भेदं ब्रूते, तत्राह

यस्त्त्विति ।

परमात्मनोऽसंसारित्वसिद्यर्थं जीवाद्भेदं द्रढयति । तस्यासंसारित्वनिश्चयाभावे तदभेदोक्तावपि जीवस्य संसारित्वानपायादित्यर्थः ।

अधिष्ठानस्य कल्पिताद्भेदेऽपि कल्पितस्याधिष्ठानान्न पृथक्सत्त्वमित्याह

जीवस्यत्विति ।

कल्पितभेदानुवादस्य फलमाह

एवं हीति ।

सूत्रेष्वभेदो नोक्त इति भ्रान्तिं निरस्यति

प्रतिपाद्यमिति ।

आत्मेति तूपगच्छन्तीत्यादिसूत्राण्यादिपदार्थः ।

नन्वद्वैतस्य शास्त्रार्थत्वे द्वैतापेक्षविधिविरोधः तत्राह

वर्णितश्चेति ।

अद्वैतमजानतः कल्पितद्वैताश्रया विधयो न विदुष इति सर्वमुपपन्नमित्यर्थः ॥ १९ ॥