सिद्धान्ती शङ्कते
स्यादेतदित्यादिना ।
'वज्रहस्तः पुरन्दरः' इत्यादयो मन्त्राः । 'सोऽरोदीत्' इत्यादयोऽर्थवादाः । 'इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः' । 'ते तृप्तास्तर्पयन्त्येनं सर्वकामफलैः शुभैः' । इत्यादीतिहासपुराणानि । लोकेऽपि यमं दण्डहस्तं लिखन्ति, इन्द्रं वज्रहस्तमिति विग्रहादिपञ्चकसद्भावादनधिकारदोषो नास्तीत्यर्थः । 'विग्रहो हविषां भोग ऐश्वर्यं च प्रसन्नता । फलप्रदानमित्येतत्पञ्चकं विग्रहादिकम् ' ॥
मानाभावादेतन्नास्तीति दूषयति
नेत्यादिना ।
न चात्रेति ।
विग्रहादावित्यर्थः ।
आर्थवादा मन्त्रा वा मूलमित्याशङ्क्याह
अर्थवादा इत्यादिना ।
व्रीह्यादिवद्प्रयोगविधिगृहीता मन्त्राः प्रयोगसम्बन्द्धाभिधानार्था नाज्ञातविग्रहादिपरा इति मीमांसका आचक्षत इत्यर्थः । तस्मात् विग्रहाभावादित्यर्थः ॥ ३२ ॥