ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
क्षत्रियत्वगतेश्चोत्तरत्र चैत्ररथेन लिङ्गात् ॥ ३५ ॥
इतश्च जातिशूद्रो जानश्रुतिः; यत्कारणं प्रकरणनिरूपणेन क्षत्रियत्वमस्योत्तरत्र चैत्ररथेनाभिप्रतारिणा क्षत्रियेण समभिव्याहाराल्लिङ्गाद्गम्यतेउत्तरत्र हि संवर्गविद्यावाक्यशेषे चैत्ररथिरभिप्रतारी क्षत्रियः सङ्कीर्त्यतेअथ शौनकं कापेयमभिप्रतारिणं काक्षसेनिं परिविष्यमाणौ ब्रह्मचारी बिभिक्षे’ (छा. उ. ४ । ३ । ५) इतिचैत्ररथित्वं चाभिप्रतारिणः कापेययोगादवगन्तव्यम्कापेययोगो हि चित्ररथस्यावगतः एतेन वै चित्ररथं कापेया अयाजयन्’ (ताण्ड्य. ब्रा. २० । १२ । ५) इतिसमानान्वययाजिनां प्रायेण समानान्वया याजका भवन्ति । ‘तस्माच्चैत्ररथिर्नामैकः क्षत्रपतिरजायतइति क्षत्रपतित्वावगमात्क्षत्रियत्वमस्यावगन्तव्यम्तेन क्षत्रियेणाभिप्रतारिणा सह समानायां विद्यायां सङ्कीर्तनं जानश्रुतेरपि क्षत्रियत्वं सूचयतिसमानानामेव हि प्रायेण समभिव्याहारा भवन्तिक्षत्तृप्रेषणाद्यैश्वर्ययोगाच्च जानश्रुतेः क्षत्रियत्वावगतिःअतो शूद्रस्याधिकारः ॥ ३५ ॥
क्षत्रियत्वगतेश्चोत्तरत्र चैत्ररथेन लिङ्गात् ॥ ३५ ॥
इतश्च जातिशूद्रो जानश्रुतिः; यत्कारणं प्रकरणनिरूपणेन क्षत्रियत्वमस्योत्तरत्र चैत्ररथेनाभिप्रतारिणा क्षत्रियेण समभिव्याहाराल्लिङ्गाद्गम्यतेउत्तरत्र हि संवर्गविद्यावाक्यशेषे चैत्ररथिरभिप्रतारी क्षत्रियः सङ्कीर्त्यतेअथ शौनकं कापेयमभिप्रतारिणं काक्षसेनिं परिविष्यमाणौ ब्रह्मचारी बिभिक्षे’ (छा. उ. ४ । ३ । ५) इतिचैत्ररथित्वं चाभिप्रतारिणः कापेययोगादवगन्तव्यम्कापेययोगो हि चित्ररथस्यावगतः एतेन वै चित्ररथं कापेया अयाजयन्’ (ताण्ड्य. ब्रा. २० । १२ । ५) इतिसमानान्वययाजिनां प्रायेण समानान्वया याजका भवन्ति । ‘तस्माच्चैत्ररथिर्नामैकः क्षत्रपतिरजायतइति क्षत्रपतित्वावगमात्क्षत्रियत्वमस्यावगन्तव्यम्तेन क्षत्रियेणाभिप्रतारिणा सह समानायां विद्यायां सङ्कीर्तनं जानश्रुतेरपि क्षत्रियत्वं सूचयतिसमानानामेव हि प्रायेण समभिव्याहारा भवन्तिक्षत्तृप्रेषणाद्यैश्वर्ययोगाच्च जानश्रुतेः क्षत्रियत्वावगतिःअतो शूद्रस्याधिकारः ॥ ३५ ॥

शूद्रशब्दस्य यौगिकत्वे लिङ्गमाह

क्षत्रियत्वेति ।

संवर्गविद्याविध्यनन्तरमर्थवाद आरभ्यते । शुनकस्यापत्यं कपिगोत्रं पुरोहितमभिप्रतारिनामकं राजानं च कक्षसेनस्यापत्यं सूदेन परिविष्यमाणौ तौ भोक्तुमुपविष्टौ बटुर्भिक्षितवानित्यर्थः ।

नन्वस्य चैत्ररथित्वं न श्रुतमित्यत आह

चैत्ररथित्वं चेति ।

एतेन द्विरात्रेणेति छान्दोग्यश्रुत्यैव पूर्वं चित्ररथस्य कापेययोग उक्तः । अभिप्रतारिणोऽपि तद्योगाच्चित्ररथवंश्यत्वं निश्चीयते । राजवंश्यानां हि प्रायेण पुरोहितवंश्या याजका भवन्तीत्यर्थः ।

नन्वस्त्वभिप्रतारिणश्चैत्ररथित्वम् , तावता कथं क्षत्रियत्वम् , तत्राह

तस्मादिति ।

चित्ररथादित्यर्थः । क्षत्ता सूतस्तस्य रैक्वान्वेषणाय प्रेषणमन्नगोदानादिकं च जानश्रुतेः क्षत्रियत्वे लिङ्गम् ॥ ३५ ॥