ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
पत्यादिशब्देभ्यः ॥ ४३ ॥
इतश्चासंसारिस्वरूपप्रतिपादनपरमेवैतद्वाक्यमित्यवगन्तव्यम्; यदस्मिन्वाक्ये पत्यादयः शब्दा असंसारिस्वरूपप्रतिपादनपराः संसारिस्वभावप्रतिषेधनाश्च भवन्ति — ‘सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिःइत्येवंजातीयका असंसारिस्वभावप्रतिपादनपराः । ‘ साधुना कर्मणा भूयान्नो एवासाधुना कनीयान्इत्येवंजातीयकाः संसारिस्वभावप्रतिषेधनाःतस्मादसंसारी परमेश्वर इहोक्त इत्यवगम्यते ॥ ४३ ॥
पत्यादिशब्देभ्यः ॥ ४३ ॥
इतश्चासंसारिस्वरूपप्रतिपादनपरमेवैतद्वाक्यमित्यवगन्तव्यम्; यदस्मिन्वाक्ये पत्यादयः शब्दा असंसारिस्वरूपप्रतिपादनपराः संसारिस्वभावप्रतिषेधनाश्च भवन्ति — ‘सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिःइत्येवंजातीयका असंसारिस्वभावप्रतिपादनपराः । ‘ साधुना कर्मणा भूयान्नो एवासाधुना कनीयान्इत्येवंजातीयकाः संसारिस्वभावप्रतिषेधनाःतस्मादसंसारी परमेश्वर इहोक्त इत्यवगम्यते ॥ ४३ ॥

वाक्यस्य ब्रह्मात्मैक्यपरत्वे हेत्वन्तरमाह

पत्यादीति ।

सूत्रं व्याचष्टे

इतश्चेति ।

वशी स्वतन्त्रः । अपराधीन इति यावत् । ईशानो नियमनशक्तिमान् । शक्तेः कार्यमाधिपत्यमिति भेदः । तस्माच्छोधितत्वमर्थैक्ये षष्ठाध्यायसमन्वय इति सिद्धम् ॥ ४३ ॥

इति श्रीमच्छारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां प्रथमाध्याये तृतीयः पादः ॥ ३ ॥