एवं प्रकरणबलान्मायैवाजेति भाष्यकृन्मतम् । छान्दोग्यश्रुत्या तेजोऽबन्नलक्षणावान्तरप्रकृतिरजेति सूत्रकृन्मतेनोत्तरसूत्रव्यावर्त्यं शङ्कते
कथमिति ।
किं तेजोबन्नेष्वजाशब्दो रूढो, न जायत इति यौगिको वा । नाद्यः, तेष्वजात्वजातेरसत्त्वादित्याह
यावतेति ।
यत इत्यर्थः । अतो न रूढ इति शेषः ।
न द्वितीय इत्याह
नचेति ।
जातिर्जन्म । अजातिरजन्म ।