जीवलिङ्गेन ब्रह्मैव लक्ष्यत इत्युक्तम् । इदानीं तल्लिङ्गेन जीवोक्तिद्वारा ब्रह्म ग्राह्यमित्याह
अन्यार्थमिति ।
जीवपरामर्शस्य जीवाधिकरणब्रह्मज्ञानार्थत्वे प्रश्नमाह
क्वैष इति ।
हे बालाके, एतच्छयनं विशेषज्ञानाभावरूपं यथा स्यात्तथैष पुरुषः क्वाशयिष्ट । कस्मिन्नधिकरणे शयनं कृतवानित्यर्थः ।
एकीभावाश्रयज्ञानार्थं पृच्छति
क्व वेति ।
एतद्भवनमेकीभावरूपं यथा स्यात्तथा एष पुरुषः क्वाभूत्सुप्तः । केनैक्यं प्राप्नोतीति यावत् ।
उत्थानापादानं पृच्छति
कुत इति ।
एतदागमनमैक्यभ्रंशरूपं यथा स्यात्तथा पुरुषः कुत आगत इत्यर्थः ।
प्रश्नमुक्त्वा व्याख्यानमाह
प्रतिवचनमिति ।
शयनभवनयोराधार उत्थानापादानं च प्राणशब्दितं ब्रह्मैवेत्यर्थः ।
उत्तरे प्राणोक्तेः प्रश्नोऽपि प्राणविशय इत्यत आह
सुषुप्तिकाले चेति ।
जगद्धेतुत्व जीवैक्याभ्यां प्राणोऽत्र ब्रह्मेत्यर्थः ।
जीवोक्तेरन्यार्थत्वमुपसंहरति
तस्मादिति ।
निःसम्बोधता विशेषधीशून्यता । स्वच्छता विक्षेपमलशून्यता ।
भेदभ्रान्तिशून्यता स्वरूपैक्यमाह
उपाधीति ।
प्रश्नव्याख्यानयोर्ब्रह्मविषयत्वे शाखान्तरसंवादमाह
अपि चैवमेके शाखिन इति ।
ननु तत्राकाशः सुषुप्तिस्थानमुक्तं न ब्रह्मेत्यत आह
आकाशेति ।
उपाधिद्वारा प्रमात्रात्मजन्महेतुत्वाच्चाकाशो ब्रह्मेत्याह
सर्व इति ।
एवं जीवनिरासार्थकत्वेन सूत्रं व्याख्याय प्राणनिरासपरत्वेनापि व्याचष्टे
प्राणेति ।
अस्मिन्वाक्ये प्राणोपदेशं ब्रह्मज्ञानार्थं मन्यते जैमिनिः, उक्तप्रश्नव्याख्यानाभ्यां वाक्यस्य ब्रह्मपरत्वावगमात् । अपि चैके शाखिन एवमेव प्राणातिरिक्तं जीवात्मानमामनन्तः प्राणस्य वाक्यार्थत्वं वारयन्तीति सूत्रयोजना । अतिरिक्तजीवोपदेशः प्राणनिराकरणस्याप्यभ्युच्चयो हेत्वन्तरमिति भाष्यार्थः । तस्मादिदं वाक्यं ब्रह्मणि समन्वितमिति सिद्धम् ॥ १८ ॥