बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःप्रथमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
ओं । उषा वा अश्वस्य मेध्यस्य शिरः । सूर्यश्चक्षुर्वातः प्राणो व्यात्तमग्निर्वैश्वानरः संवत्सर आत्माश्वस्य मेध्यस्य । द्यौः पृष्ठमन्तरिक्षमुदरं पृथिवी पाजस्यं दिशः पार्श्वे अवान्तरदिशः पर्शव ऋतवोऽङ्गानि मासाश्चार्धमासाश्च पर्वाण्यहोरात्राणि प्रतिष्ठा नक्षत्राण्यस्थीनि नभो मांसानि । ऊवध्यं सिकताः सिन्धवो गुदा यकृच्च क्लोमानश्च पर्वता ओषधयश्च वनस्पतयश्च लोमान्युद्यन्पूर्वार्धो निम्लोचञ्जघनार्धो यद्विजृम्भते तद्विद्योतते यद्विधूनुते तत्स्तनयति यन्मेहति तद्वर्षति वागेवास्य वाक् ॥ १ ॥
उषा इति, ब्राह्मो मुहूर्तः उषाः ; वैशब्दः स्मारणार्थः, प्रसिद्धं कालं स्मारयति ; शिरः, प्राधान्यात् ; शिरश्च प्रधानं शरीरावयवानाम् ; अश्वस्य, मेध्यस्य मेधार्हस्य यज्ञियस्य, उषाः शिर इति सम्बन्धः । कर्माङ्गस्य पशोः संस्कर्तव्यत्वात्कालादिदृष्टयः शिरआदिषु क्षिप्यन्ते ; प्राजापत्यत्वं च प्रजापतिदृष्ट्यध्यारोपणात् ; काललोकदेवतात्वाध्यारोपणं च प्रजापतित्वकरणं पशोः ; एवंरूपो हि प्रजापतिः ; विष्णुत्वादिकरणमिव प्रतिमादौ । सूर्यश्चक्षुः, शिरसोऽनन्तरत्वात्सूर्याधिदैवतत्वाच्च ; वातः प्राणः, वायुस्वाभाव्यात् ; व्यात्तं विवृतं मुखम् अग्निर्वैश्वानरः ; वैश्वानर इत्यग्नेर्विशेषणम् ; वैश्वानरो नामाग्निर्विवृतं मुखमित्यर्थः, मुखस्याग्निदैवतत्वात् ; संवत्सर आत्मा ; संवत्सरो द्वादशमासस्त्रयोदशमासो वा ; आत्मा शरीरम् ; कालावयवानां च संवत्सरः शरीरम् ; शरीरं चात्मा, ‘मध्यं ह्येषामङ्गानामात्मा’ (ऐ. आ. २ । ३ । ५) इति श्रुतेः ; अश्वस्य मेध्यस्येति सर्वत्रानुषङ्गार्थं पुनर्वचनम् । द्यौः पृष्ठम् , ऊर्ध्वत्वसामान्यात् ; अन्तरिक्षमुदरम् , सुषिरत्वसामान्यात् ; पृथिवी पाजस्यं पादस्यम् , पाजस्यमिति वर्णव्यत्ययेन, पादासनस्थानमित्यर्थः ; दिशश्चतस्रोऽपि पार्श्वे, पार्श्वेन दिशां सम्बन्धात् ; पार्श्वयोर्दिशां च सङ्ख्यावैषम्यादयुक्तमिति चेत् , न ; सर्वमुखत्वोपपत्तेरश्वस्य पार्श्वाभ्यामेव सर्वदिशां सम्बन्धाददोषः ; अवान्तरदिश आग्नेय्याद्याः पर्शवः पार्श्वास्थीनि ; ऋतवोऽङ्गानि, संवत्सरावयवत्वादङ्गसाधर्म्यात् ; मासाश्चार्धमासाश्च पर्वाणि सन्धयः, सन्धिसामान्यात् ; अहोरात्राणि प्रतिष्ठाः ; बहुवचनात्प्राजापत्यदैवपित्र्यमानुषाणि ; प्रतिष्ठाः पादाः, प्रतितिष्ठत्येतैरिति ; अहोरात्रैर्हि कालात्मा प्रतितिष्ठति, अश्वश्च पादैः ; नक्षत्राण्यस्थीनि, शुक्लत्वसामान्यात् ; नभो नभःस्था मेघाः, अन्तरिक्षस्योदरत्वोक्तेः ; मांसानि, उदकरुधिरसेचनसामान्यात् । ऊवध्यम् उदरस्थमर्धजीर्णमशनं सिकताः, विश्लिष्टावयवत्वसामान्यात् ; सिन्धवः स्यन्दनसामान्यात् नद्यः गुदा नाड्यः, बहुवचनाच्च ; यकृच्च क्लोमानश्च हृदयस्याधस्ताद्दक्षिणोत्तरौ मांसखण्डौ ; क्लोमान इति नित्यं बहुवचनमेकस्मिन्नेव ; पर्वताः, काठिन्यादुच्छ्रितत्वाच्च ; ओषधयश्च क्षुद्राः स्थावराः, वनस्पतयो महान्तः, लोमानि केशाश्च यथासम्भवम् ; उद्यन्नुद्गच्छन्भवति सविता आ मध्याह्नात् अश्वस्य पूर्वार्धः नाभेरूर्ध्वमित्यर्थः ; निम्लोचन्नस्तं यन् आ मध्याह्नात् जघनार्धोऽपरार्धः, पूर्वापरत्वसाधर्म्यात् ; यद्विजृम्भते गात्राणि विनामयति विक्षिपति, तद्विद्योतते विद्योतनम् , मुखघनविदारणसामान्यात् ; यद्विधूनुते गात्राणि कम्पयति, तत्स्तनयति, गर्जनशब्दसामान्यात् ; यन्मेहति मूत्रं करोत्यश्वः, तद्वर्षति वर्षणं तत् , सेचनसामान्यात् ; वागेव शब्द एव अस्याश्वस्य वागिति, नात्र कल्पनेत्यर्थः ॥
ओं । उषा वा अश्वस्य मेध्यस्य शिरः । सूर्यश्चक्षुर्वातः प्राणो व्यात्तमग्निर्वैश्वानरः संवत्सर आत्माश्वस्य मेध्यस्य । द्यौः पृष्ठमन्तरिक्षमुदरं पृथिवी पाजस्यं दिशः पार्श्वे अवान्तरदिशः पर्शव ऋतवोऽङ्गानि मासाश्चार्धमासाश्च पर्वाण्यहोरात्राणि प्रतिष्ठा नक्षत्राण्यस्थीनि नभो मांसानि । ऊवध्यं सिकताः सिन्धवो गुदा यकृच्च क्लोमानश्च पर्वता ओषधयश्च वनस्पतयश्च लोमान्युद्यन्पूर्वार्धो निम्लोचञ्जघनार्धो यद्विजृम्भते तद्विद्योतते यद्विधूनुते तत्स्तनयति यन्मेहति तद्वर्षति वागेवास्य वाक् ॥ १ ॥
उषा इति, ब्राह्मो मुहूर्तः उषाः ; वैशब्दः स्मारणार्थः, प्रसिद्धं कालं स्मारयति ; शिरः, प्राधान्यात् ; शिरश्च प्रधानं शरीरावयवानाम् ; अश्वस्य, मेध्यस्य मेधार्हस्य यज्ञियस्य, उषाः शिर इति सम्बन्धः । कर्माङ्गस्य पशोः संस्कर्तव्यत्वात्कालादिदृष्टयः शिरआदिषु क्षिप्यन्ते ; प्राजापत्यत्वं च प्रजापतिदृष्ट्यध्यारोपणात् ; काललोकदेवतात्वाध्यारोपणं च प्रजापतित्वकरणं पशोः ; एवंरूपो हि प्रजापतिः ; विष्णुत्वादिकरणमिव प्रतिमादौ । सूर्यश्चक्षुः, शिरसोऽनन्तरत्वात्सूर्याधिदैवतत्वाच्च ; वातः प्राणः, वायुस्वाभाव्यात् ; व्यात्तं विवृतं मुखम् अग्निर्वैश्वानरः ; वैश्वानर इत्यग्नेर्विशेषणम् ; वैश्वानरो नामाग्निर्विवृतं मुखमित्यर्थः, मुखस्याग्निदैवतत्वात् ; संवत्सर आत्मा ; संवत्सरो द्वादशमासस्त्रयोदशमासो वा ; आत्मा शरीरम् ; कालावयवानां च संवत्सरः शरीरम् ; शरीरं चात्मा, ‘मध्यं ह्येषामङ्गानामात्मा’ (ऐ. आ. २ । ३ । ५) इति श्रुतेः ; अश्वस्य मेध्यस्येति सर्वत्रानुषङ्गार्थं पुनर्वचनम् । द्यौः पृष्ठम् , ऊर्ध्वत्वसामान्यात् ; अन्तरिक्षमुदरम् , सुषिरत्वसामान्यात् ; पृथिवी पाजस्यं पादस्यम् , पाजस्यमिति वर्णव्यत्ययेन, पादासनस्थानमित्यर्थः ; दिशश्चतस्रोऽपि पार्श्वे, पार्श्वेन दिशां सम्बन्धात् ; पार्श्वयोर्दिशां च सङ्ख्यावैषम्यादयुक्तमिति चेत् , न ; सर्वमुखत्वोपपत्तेरश्वस्य पार्श्वाभ्यामेव सर्वदिशां सम्बन्धाददोषः ; अवान्तरदिश आग्नेय्याद्याः पर्शवः पार्श्वास्थीनि ; ऋतवोऽङ्गानि, संवत्सरावयवत्वादङ्गसाधर्म्यात् ; मासाश्चार्धमासाश्च पर्वाणि सन्धयः, सन्धिसामान्यात् ; अहोरात्राणि प्रतिष्ठाः ; बहुवचनात्प्राजापत्यदैवपित्र्यमानुषाणि ; प्रतिष्ठाः पादाः, प्रतितिष्ठत्येतैरिति ; अहोरात्रैर्हि कालात्मा प्रतितिष्ठति, अश्वश्च पादैः ; नक्षत्राण्यस्थीनि, शुक्लत्वसामान्यात् ; नभो नभःस्था मेघाः, अन्तरिक्षस्योदरत्वोक्तेः ; मांसानि, उदकरुधिरसेचनसामान्यात् । ऊवध्यम् उदरस्थमर्धजीर्णमशनं सिकताः, विश्लिष्टावयवत्वसामान्यात् ; सिन्धवः स्यन्दनसामान्यात् नद्यः गुदा नाड्यः, बहुवचनाच्च ; यकृच्च क्लोमानश्च हृदयस्याधस्ताद्दक्षिणोत्तरौ मांसखण्डौ ; क्लोमान इति नित्यं बहुवचनमेकस्मिन्नेव ; पर्वताः, काठिन्यादुच्छ्रितत्वाच्च ; ओषधयश्च क्षुद्राः स्थावराः, वनस्पतयो महान्तः, लोमानि केशाश्च यथासम्भवम् ; उद्यन्नुद्गच्छन्भवति सविता आ मध्याह्नात् अश्वस्य पूर्वार्धः नाभेरूर्ध्वमित्यर्थः ; निम्लोचन्नस्तं यन् आ मध्याह्नात् जघनार्धोऽपरार्धः, पूर्वापरत्वसाधर्म्यात् ; यद्विजृम्भते गात्राणि विनामयति विक्षिपति, तद्विद्योतते विद्योतनम् , मुखघनविदारणसामान्यात् ; यद्विधूनुते गात्राणि कम्पयति, तत्स्तनयति, गर्जनशब्दसामान्यात् ; यन्मेहति मूत्रं करोत्यश्वः, तद्वर्षति वर्षणं तत् , सेचनसामान्यात् ; वागेव शब्द एव अस्याश्वस्य वागिति, नात्र कल्पनेत्यर्थः ॥

प्रतीकमादाय व्याचष्टे —

उषा इत्यादिना ।

स्मारणार्थत्वमेव निपातस्य स्फुटयति —

प्रसिद्धमिति ।

शास्त्रीये लौकिके च व्यवहारे प्रसिद्धो ब्राह्मो मुहूर्तस्तं कालमिति यावत् ।

उषसि शिरःशब्दप्रयोगे दिनावयवेषु तस्य प्राधान्यं हेतुमाह —

प्राधान्यादिति ।

तथापि कथं तत्र तच्छब्दप्रयोगस्तत्राऽऽह —

शिरश्चेति ।

आश्वमेधिकाश्वशिरस्युषसो दृष्टिः कर्तव्येत्याह —

अश्वस्येति ।

कालादिदृष्टिरश्वाङ्गेषु किमिति क्षिप्यतेऽश्वाङ्गदृष्टिरेव तेषु किं न स्यादित्याशङ्क्याऽऽह —

कर्माङ्गस्येति ।

अङ्गेष्वनङ्गमतिक्षेपे हेत्वन्तरमाह —

प्राजापत्यत्वं चेति ।

अश्वस्य सेत्स्यतीति शेषः, तत्र हेतुः —

प्रजापतीति ।

ननु कालादिदृष्ट्योऽश्वावयवेष्वारोप्यन्ते न तस्य प्रजापतित्वं क्रियते तत्राऽऽह —

कालेति ।

कालाद्यात्मको हि प्रजापतिः । तया च यथा प्रतिमायां विष्णुत्वकरणं तद्दृष्टिस्तथा कालादिदृष्टिरश्वावयवेषु तस्य प्रजापतित्वकरणम् । अश्वमेधाधिकारी हि सत्यश्वे कर्मणो वीर्यवत्तरत्वार्थं कालादिदृष्टीरश्वावयवेषु कुर्यात् । तदनधिकारी त्वश्वाभावे स्वात्मानमश्वं कल्पयित्वा स्वशिरःप्रभृतिषु कालादिदृष्टिकरणेन प्रजापतित्वं संपाद्य प्रजापतिरस्मीति ज्ञानात्तद्भावं प्रतिपद्येतेति भावः ।

चक्षुषि सूर्यदृष्टौ हेतुमाह —

शिरस इति ।

उषसोऽनन्तरत्वं सूर्ये दृष्टं चक्षुषि च शिरसोऽनन्तरत्वं दृश्यते तस्मात्तत्र तद्दृष्टिर्युक्तेत्यर्थः ।

तत्रैव हेत्वन्तरमाह —

सूर्येति ।

“आदित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशत्” इति श्रुतेश्चक्षुषि सूर्योऽधिष्ठात्री देवता तेन सामीप्यात्तत्र तद्दृष्टिरित्यर्थः । अश्वप्राणे वायुदृष्टौ चलनस्वाभाव्यं हेतुः ।

अश्वस्य विदारिते मुखे भवत्वग्निदृष्टिस्तथाऽपि पर्यायोपादानं व्यर्थमित्याशङ्क्य क्रव्यादादिव्यावृत्त्यर्थं विशेषणमित्याह —

वैश्वानर इत्यग्नेरिति ।

“अग्निर्वाग्भूत्वा मुखं प्राविशत्” इति श्रुतिमाश्रित्य मुखे तद्दृष्टौ हेतुमाह —

मुखस्येति ।

अधिकमासमनुसृत्य त्रयोदशमासो वेत्युक्तम् ।

शरीरे संवत्सरदृष्टिरित्यत्राऽऽत्मत्वं हेतुमाह —

कालेति ।

आत्मा हस्तादीनामङ्गानामिति शेषः ।

कालावयवानां संवत्सरस्याऽऽत्मत्ववदङ्गानां शरीरस्याऽऽत्मत्वे प्रमाणमाह —

मध्यं हीति ।

पुनरुक्तेरर्थवत्त्वमाह —

अश्वस्येति ।

पृष्टे द्युलोकदृष्टौ हेतुमाह —

ऊर्ध्वत्वेति ।

उदरेऽन्तरिक्षदृष्टौ निमित्तमाह —

सुषिरत्वेति ।

पादा अस्यन्ते यस्मिन्निति व्युत्पत्तिमाश्रित्य विवक्षितमाह —

पादेति ।

अश्वस्य हि खुरे पादासनत्वसामान्यात्पृथिवीदृष्टिरित्यर्थः ।

पार्श्वयोर्दिक्चतुष्टयदृष्टौ हेतुमाह —

पार्श्वेनेति ।

द्वे पार्श्वे चतस्रश्च दिशस्तत्र कथं तयोस्तदारोपणं द्वाभ्यामेव द्वयोः संबन्धादिति शङ्कते —

पार्श्वयोरिति ।

यद्यपि द्वे दिशौ द्वाभ्यां पार्श्वाभ्यां संबध्येते तथाऽप्यश्वस्य प्राङ्मुखत्वे प्रत्यङ्मुखत्वे च दक्षिणोत्तरयोस्तन्मुखत्वे च प्राक्प्रतीच्योर्दिशोस्ताभ्यां संबन्धसंभवात्तत्र तद्दृष्टिरविरुद्धेति परिहरति —

नेत्यादिना ।

तदुपपत्तौ चाश्वस्य चरिष्णुत्वं हेतूकर्तव्यम् । पार्श्वास्थिष्ववान्तरदिशामारोपे पार्श्वदिक्संबन्धो हेतुः ।

ऋतवः संवत्सरस्याङ्गानि हस्तादीनि च देहस्यावयवास्तस्मादृतुदृष्टिरङ्गेषु कर्तव्येत्याह —

ऋतव इति ।

अस्ति मासादीनां संवत्सरसन्धित्वमस्ति च शरीरसन्धित्वं पर्वणामतस्तेषु मासादिदृष्टिरित्याह —

सन्धीति ।

युगसहस्राभ्यां प्राजापत्यमेकमहोरात्रम् । अयनाभ्यां दैवम् । पक्षाभ्यां पित्र्यम् । षष्टिघटिकाभिर्मानुषमिति भेदः ।

प्रतिष्ठाशब्दस्य पादविषयत्वं व्युत्पादयति —

प्रतितिष्ठतीति ।

पादेष्वहोरात्रदृष्टिसिद्ध्यर्थं युक्तिमुपपादयति —

अहोरात्रैरिति ।

अस्थिषु नक्षत्रदृष्टौ हेतुमाह —

शुक्लत्वेति ।

नभःशब्देनान्तरिक्षं किमिति न गृह्यते मुख्ये सत्युपचारायोगादित्याशङ्क्य पुनरुक्तिं परिहर्तुमित्याह —

अन्तरिक्षस्येति ।

उदकं सिञ्चन्ति मेधा मांसानि रुधिरमतः सेककर्तृत्वसामान्यान्मांसेषु मेधदृष्टिरित्याह —

उदकेति ।

अश्वजठरविपरिवर्तिन्यर्धजीर्णे सिकतादृष्टौ हेतुमाह —

विश्लिष्टेति ।

किमिति गुदशब्देन पायुरेव न गृह्यते शिराग्रहणे हि मुख्यार्थातिक्रमः स्यात्तत्राह —

बहुवचनाच्चेति ।

चकारोऽवधारणार्थः । यद्यपि बहूक्त्या शिराभ्योऽर्थान्तरमपि गुदशब्दमर्हति तथाऽपि स्यन्दनसादृश्यात्तास्वेव सिन्धुदृष्टिरिति तासामिह ग्रहणमिति भावः ।

कुतो मांसखण्डयोर्द्वित्वमेकत्र बहुवचनाद्बहुत्वप्रतीतेरित्याशङ्क्य दारा इतिवद्बहूक्तेर्गतिमाह —

क्लोमान इति ।

तयोः पर्वतदृष्टौ हेतुद्वयमाह —

काठिन्यादित्यादिना ।

क्षुद्रत्वसाधर्म्यादोषधिदृष्टिर्लोमसु महत्त्वसामान्याद्वनस्पतिदृष्टिश्चाश्वकेशेषु कर्तव्येत्याह —

यथासंभवमिति ।

पूर्वत्वसामान्यान्मध्याह्नात्प्रागवस्थादित्यदृष्टिरश्वस्य नाभेरूर्ध्वभागे कर्तव्येत्याह —

उद्यन्नित्यादिना ।

अपरत्वसादृश्यादश्वस्य नाभेरपरार्धे मध्याह्नादनन्तरभाव्यादित्यदृष्टिःकार्येत्याह —

निम्लोचन्नित्यादिना ।

विजृम्भत इत्यादौ प्रत्ययार्थो न विवक्षितः ।

विजृम्भणं मुखविदारणं विद्योतनं पुनर्मेघगतमतो विद्योतनदृष्टिर्जृम्भणे कर्तव्येत्याह —

मुखेति ।

स्तनयतीति स्तनितमुच्यते तद्दृष्टिर्गात्रकम्पे कर्तव्येत्यत्र हेतुमाह —

गर्जनेति ।

मूत्रकरण वर्षणदृष्टौ कारणमाह —

सेचनेति ।

अश्वस्य हेषितशब्दे नास्त्यारोपणमित्यतो न सादृश्यं वक्तव्यमित्याह —

नात्रेति ॥१॥