बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःप्रथमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
तत्र तावदश्वमेधविज्ञानाय ‘उषा वा अश्वस्य’ इत्यादि । तत्राश्वविषयमेव दर्शनमुच्यते, प्राधान्यादश्वस्य । प्राधान्यं च तन्नामाङ्कितत्वात्क्रतोः प्राजापत्यत्वाच्च ॥
तत्र तावदश्वमेधविज्ञानाय ‘उषा वा अश्वस्य’ इत्यादि । तत्राश्वविषयमेव दर्शनमुच्यते, प्राधान्यादश्वस्य । प्राधान्यं च तन्नामाङ्कितत्वात्क्रतोः प्राजापत्यत्वाच्च ॥

एवमुपनिषदारम्भे स्थिते प्राथमिकब्राह्मणयोरवान्तरतात्पर्यमाह —

तत्र तावदिति ।

आद्यस्य पुनरवान्तरतात्पर्यं दर्शयति —

तत्रेति ।

नन्वश्वमेधस्याङ्गबाहुल्ये कस्मादश्वाख्याङ्गविषयमेवोपासनमुच्यते तत्राऽऽह —

प्राधान्यादिति ।

तदेव कथमिति तदाह —

प्राधान्यं चेति ।

प्रजापतिदेवताकत्वाच्चाश्वस्य प्राधान्यमित्याह —

प्राजापत्यत्वाच्चेति ।