बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःद्वितीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स त्रेधात्मानं व्यकुरुतादित्यं तृतीयं वायुं तृतीयं स एष प्राणस्त्रेधा विहितः । तस्य प्राची दिक्शिरोऽसौ चासौ चेर्मौ । अथास्य प्रतीची दिक्पुच्छमसौ चासौ च सक्थ्यौ दक्षिणा चोदीची च पार्श्वे द्यौः पृष्ठमन्तरिक्षमुदरमियमुरः स एषोऽप्सु प्रतिष्ठितो यत्र क्वचैति तदेव प्रतितिष्ठत्येवं विद्वान् ॥ ३ ॥
स च जातः प्रजापतिः त्रेधा त्रिप्रकारम् आत्मानं स्वयमेव कार्यकरणसङ्घातं व्यकुरुत व्यभजदित्येतत् ; कथं त्रेधेत्याह — आदित्यं तृतीयम् अग्निवाय्वपेक्षया त्रयाणां पूरणम् , अकुरुतेत्यनुवर्तते ; तथाग्न्यादित्यापेक्षया वायुं तृतीयम् ; तथा वाय्वादित्यापेक्षयाग्निं तृतीयमिति द्रष्टव्यम् ; सामर्थ्यस्य तुल्यत्वात्त्रयाणां सङ्ख्यापूरणत्वे । स एष प्राणः सर्वभूतानामात्माप्यग्निवाय्वादित्यरूपेण विशेषतः स्वेनैव मृत्य्वात्मना त्रेधा विहितः विभक्तः, न विराट्स्वरूपोपमर्दनेन । तस्यास्य प्रथमजस्याग्नेरश्वमेधौपयोगिकस्यार्कस्य विराजश्चित्यात्मकस्याश्वस्येव दर्शनमुच्यते ; सर्वा हि पूर्वोक्तोत्पत्तिरस्य स्तुत्यर्थेत्यवोचाम — इत्थमसौ शुद्धजन्मेति । तस्य प्राची दिक् शिरः, विशिष्टत्वसामान्यात् ; असौ चासौ च ऐशान्याग्नेय्यौ ईर्मौ बाहू, ईरयतेर्गतिकर्मणः । अथ अस्य अग्नेः, प्रतीची दिक् पुच्छं जघन्यो भागः, प्राङ्मुखस्य प्रत्यग्दिक्सम्बन्धात् ; असौ चासौ च वायव्यनैर्‌ऋत्यौ सक्थ्यौ सक्थिनी, पृष्ठकोणत्वसामान्यात् ; दक्षिणा चोदीची च पार्श्वे, उभयदिक्सम्बन्धसामान्यात् ; द्यौः पृष्ठमन्तरिक्षमुदरमिति पूर्ववत् ; इयमुरः, अधोभागसामान्यात् ; स एषोऽग्निः प्रजापतिरूपो लोकाद्यात्मकोऽग्निः अप्सु प्रतिष्ठितः, ‘एवमिमे लोका अप्स्वन्तः’ इति श्रुतेः ; यत्र क्वच यस्मिन्कस्मिंश्चित् एति गच्छति, तदेव तत्रैव प्रतितिष्ठिति स्थितिं लभते ; कोऽसौ ? एवं यथोक्तमप्सु प्रतिष्ठितत्वमग्नेः विद्वान् विजानन् ; गुणफलमेतत् ॥
स त्रेधात्मानं व्यकुरुतादित्यं तृतीयं वायुं तृतीयं स एष प्राणस्त्रेधा विहितः । तस्य प्राची दिक्शिरोऽसौ चासौ चेर्मौ । अथास्य प्रतीची दिक्पुच्छमसौ चासौ च सक्थ्यौ दक्षिणा चोदीची च पार्श्वे द्यौः पृष्ठमन्तरिक्षमुदरमियमुरः स एषोऽप्सु प्रतिष्ठितो यत्र क्वचैति तदेव प्रतितिष्ठत्येवं विद्वान् ॥ ३ ॥
स च जातः प्रजापतिः त्रेधा त्रिप्रकारम् आत्मानं स्वयमेव कार्यकरणसङ्घातं व्यकुरुत व्यभजदित्येतत् ; कथं त्रेधेत्याह — आदित्यं तृतीयम् अग्निवाय्वपेक्षया त्रयाणां पूरणम् , अकुरुतेत्यनुवर्तते ; तथाग्न्यादित्यापेक्षया वायुं तृतीयम् ; तथा वाय्वादित्यापेक्षयाग्निं तृतीयमिति द्रष्टव्यम् ; सामर्थ्यस्य तुल्यत्वात्त्रयाणां सङ्ख्यापूरणत्वे । स एष प्राणः सर्वभूतानामात्माप्यग्निवाय्वादित्यरूपेण विशेषतः स्वेनैव मृत्य्वात्मना त्रेधा विहितः विभक्तः, न विराट्स्वरूपोपमर्दनेन । तस्यास्य प्रथमजस्याग्नेरश्वमेधौपयोगिकस्यार्कस्य विराजश्चित्यात्मकस्याश्वस्येव दर्शनमुच्यते ; सर्वा हि पूर्वोक्तोत्पत्तिरस्य स्तुत्यर्थेत्यवोचाम — इत्थमसौ शुद्धजन्मेति । तस्य प्राची दिक् शिरः, विशिष्टत्वसामान्यात् ; असौ चासौ च ऐशान्याग्नेय्यौ ईर्मौ बाहू, ईरयतेर्गतिकर्मणः । अथ अस्य अग्नेः, प्रतीची दिक् पुच्छं जघन्यो भागः, प्राङ्मुखस्य प्रत्यग्दिक्सम्बन्धात् ; असौ चासौ च वायव्यनैर्‌ऋत्यौ सक्थ्यौ सक्थिनी, पृष्ठकोणत्वसामान्यात् ; दक्षिणा चोदीची च पार्श्वे, उभयदिक्सम्बन्धसामान्यात् ; द्यौः पृष्ठमन्तरिक्षमुदरमिति पूर्ववत् ; इयमुरः, अधोभागसामान्यात् ; स एषोऽग्निः प्रजापतिरूपो लोकाद्यात्मकोऽग्निः अप्सु प्रतिष्ठितः, ‘एवमिमे लोका अप्स्वन्तः’ इति श्रुतेः ; यत्र क्वच यस्मिन्कस्मिंश्चित् एति गच्छति, तदेव तत्रैव प्रतितिष्ठिति स्थितिं लभते ; कोऽसौ ? एवं यथोक्तमप्सु प्रतिष्ठितत्वमग्नेः विद्वान् विजानन् ; गुणफलमेतत् ॥

विराजो ध्यानार्थमवच्छेदभेदमाह —

स चेति ।

कोऽस्य त्रेधाभावस्य कर्तेति वीक्षायामाह —

स्वयमेवेति ।

कथमेकस्य त्रिधात्वमन्यथा वा कथमेकत्वमित्याह —

कथमिति ।

मृदो घटशरावाद्यनेकरूपत्ववद्विराजो बहुरूपत्वं साधयति —

आहेत्यादिना ।

कथमग्निं तृतीयमित्यश्रुतं कल्प्यते तत्राऽऽह —

सामर्थ्यस्येति ।

वाय्वादित्ययोरिवाग्नेरपि संख्यापूरणत्वशक्तेरविशिष्टत्वादग्निं तृतीयमकुरुतेत्युपसंख्यायते स त्रेधाऽऽत्मानमिति चोपक्रमादित्यर्थः ।

ननु किमयं त्रेधाभावो विराट्स्वरूपोपमर्देन क्रियते ? न हि स तस्मिन्सत्येव युक्तो विरोधादित्याह —

स एष इति ।

यथा तन्त्ववस्थानुपमर्दनेन मूलकारणात्पटो जायते तथा सर्वेषां भूतानां प्राणतया साधारणोऽप्ययं स्वेनैव स्वतन्त्रेणानुगतेन मृत्युरूपेण त्रेधाविभागस्य कर्ता । न चैकस्य बहुरूपत्वविरोधो मायाविवदुपपत्तेरित्यर्थः ।

तस्य प्राचीत्यादेस्तात्पर्यमाह —

तस्येति ।

उक्तानि विशेषणानि प्रकरणाविच्छेदार्थमनूद्यन्ते ।

अग्निविषयं दर्शनमिदानीमुच्यते चेन्नैवेहेत्यादि पूर्वोक्तमनर्थकमित्याशङ्क्याऽऽह —

सर्वा हीति ।

स्तुतिमेवाभिनयति —

इत्थमिति ।

कर्माङ्गस्याग्नेः संस्कर्तव्यत्वाच्चित्याग्निशिरसि प्राचीदृष्टिः कर्तव्येत्याह —

तस्येति ।

आरोपे सादृश्यमाह —

विशिष्टत्वेति ।

शिरसोऽनन्तरभावित्वात्तद्बाह्वोरैशान्यादिदृष्टिमाह —

असौ चेति ।

कथमीर्मशब्दो बाहुवाचीत्याशङ्क्य तदुत्पत्तिमाह —

ईरयतेरिति ।

गत्यर्थयोगादीर्मशब्दो बाहुमधिकरोतीत्यर्थः ।

तत्पुच्छादिषु प्रतीच्यादिदृष्टीरध्यस्यति —

अथेत्यादिना ।

चित्यस्याग्नेः शिरसि बाह्वोः प्राच्यादिदृष्टिकरणानन्तरमित्यर्थः । सक्थिपदं पृष्ठनिष्ठोन्नतास्थिद्वयविषयम् । उभयशब्देन प्राचीप्रतीचीद्वयं गृह्यते ।

उरसि पृथिवीदृष्टिमाह —

इयमिति ।

उपास्यमग्निमुक्तमनुवदति —

स एष इति ।

तस्योपासनार्थमेवाप्सु प्रतिष्ठितत्वं गुणमुपदिशति —

अग्निरिति ।

भूतान्तरसहितानामपां सर्वलोककारणत्वादशेषलोकात्मकोऽग्निस्तत्र प्रतिष्ठितः संभवतीत्यत्र श्रुत्यन्तरं संवादयति —

एवमिति ।

यथैतेषु लोकेषु सर्वं कार्यं प्रतिष्ठितं तथेति यावत् । लोकशब्देन स्थूलानां भूतानां सन्निवेशविशेषा गृह्यन्ते । अप्सु भूतान्तरसहितासु कारणभूतास्विति यावत् ।

फलश्रुतिं व्याचष्टे —

यत्रेति ।

अथोपास्तिफलमपपुनर्मृत्युं जयतीत्यादिना वक्ष्यते ।

किमिदमस्थाने फलसंकीर्तनमत आह —

गुणेति ॥३॥