इदानीमृगादिसृष्टिमुपदेष्टुं पातनिकां करोति —
स इत्यादिना ।
ईक्षणप्रतिबन्धकसद्भावं दर्शयति —
अशनायावानपीति ।
अभिपूर्वो मन्यतिरिति ।
रुद्रोऽस्य पशूनभिमन्येत नास्य रुद्रः पशूनभिमन्यत इत्यादि शास्त्रमत्र प्रमाणयितव्यम् ।
अन्नस्य कनीयस्त्वे का हानिरित्याशङ्क्याऽऽह —
बहु हीति ।
तथाऽपि विराजो भक्षणे का क्षतिस्तत्राऽह —
तद्भक्षणे हीति ।
तस्यान्नात्मकत्वात्तदुत्पादकत्वाच्चेति शेषः ।
कारणनिवृत्तौ कार्यनिवृत्तिरित्यत्र दृष्टान्तमाह —
बीजेति ।
यथोक्तेक्षणानन्तरं मिथुनभावद्वारा त्रयीसृष्टिं प्रस्तौति —
स एवमिति ।
ननु विराजः सृष्ट्या स्थावरजङ्गमात्मनो जगतः सृष्टेरुक्तत्वात्किं पुनरुक्त्येत्याशयेन पृष्ट्वा परिहरति —
किं तदिति ।
गायत्र्यादीनीत्यादिपदेनोष्णिगनुष्टुब्बृहतीपङ्क्तित्रिष्टुब्जगतीछन्दांस्युक्तानि ।
केवलानां छन्दसां सर्गासंभवात्तदारूढानामृग्यजुःसामात्मनां मन्त्राणां सृष्टिरत्र विवक्षितेत्याह —
स्तोत्रेति ।
उद्गात्रादिना गीयमानमृग्जातं स्तोत्रं तदेव होत्रादिना शस्यमानं शस्त्रम् । स्तुतमनुशंसतीति हि श्रुतिः । यन्न गीयते न च शस्यतेऽध्वर्युप्रभृतिभिश्च प्रयुज्यते तदप्यत्र ग्राह्यमित्यभिप्रेत्याऽदिपदम् (यजूंषि) । अत एव त्रिविधानित्युक्तम् । अजादयो ग्राम्याः पशवो गवयादयस्त्वारण्या इति भेदः । कर्मसाधनभूतानसृजतेति संबन्धः ।
स मनसा वाचं मिथुनं समभवदित्युक्तत्वात्प्रागेव त्रय्याः सिद्धत्वान्न तस्याः सृष्टिः श्लिष्टेति शङ्कते —
नन्विति ।
व्यक्ताव्यक्तविभागेन परिहरति —
नेत्यादिना ।
इति मिथुनीभावसर्गयोरुपपत्तिरिति शेषः ।
अत्तृसर्गश्चान्नसर्गश्चेति द्वयमुक्तम् । इदानीमुपास्यस्य प्रजापतेर्गुणान्तरं निर्दिशति —
स प्रजापतिरित्यादिना ।
कथं मृत्योरदितिनामत्वं सिद्धवदुच्यते तत्राह —
तथा चेति ।
अदितेः सर्वात्मत्वं वदता मन्त्रेण सर्वकारणस्य मृत्योरदितिनामत्वं सूचितमिति भावः ।
मृत्योरदितित्वविज्ञानवतोऽवान्तरफलमाह —
सर्वस्येति ।
सर्वात्मनेति कुतो विशिष्यते तत्राऽऽह —
अन्यथेति ।
सर्वरूपेणावस्थानाभावे सर्वान्नभक्षणस्याशक्यत्वादित्यर्थः ।
विरोधमेव साधयति —
न हीति ।
फलस्योपासनाधीनत्वात्प्रजापतिमदितिनामानमात्मत्वेन ध्यायन्ध्येयात्मा भूत्वा तत्तद्रूपत्वमापन्नः सर्वस्यान्नस्यात्ता स्यादित्यर्थः ।
अन्नमन्नमेवास्य सदा न कदाचित्तदस्यात्तृ भवतीति वक्तुमनन्तरवाक्यमादत्ते —
सर्वमिति ।
अत एवेत्युक्तं व्यक्तीकरोति —
सर्वात्मनो हीति ॥५॥