कर्ममीमांसको ब्रह्मविद्वेषं प्रकटयन्प्रत्यवतिष्ठते —
ब्रह्मेति ।
केवला तद्दृष्टिरेव नाम्नि चोद्यते चोदनावशाच्च फलं सेत्स्यति ब्रह्म तु नास्ति मानाभावादित्यर्थः ।
अथ यथा देवानां प्रतिमादिषूपास्यमानानामन्यत्र सत्त्वं यथा च वस्वाद्यात्मनां पितृणां ब्राह्मणादिदेहे तर्प्यमाणानामन्यत्र सत्त्वं तथा ब्रह्मणोऽपि नामादावुपास्यत्वादन्यत्र सत्त्वं भविष्यतीत्याशङ्क्याऽऽह —
एतेनेति ।
नामादौ ब्रह्मदर्शनेनेति यावत् । दृष्टान्तासिद्धेर्न क्वापि ब्रह्मास्तीति भावः ।
सत्यज्ञानादिलक्षणं ब्रह्म नास्तीत्ययुक्तम् ‘सदेव सोम्येदम्’(छा. उ. ६ । २ । १) इत्यादिश्रुतेरित्याह —
नेति ।
किं च ब्रह्मदृष्टिः सत्यार्था शास्त्रीयदृष्टित्वादियमेवर्गग्निः सामेतिदृष्टिवदित्याह —
ऋगादिष्विति ।
तदेवं स्पष्टयति —
विद्यमानेति ।
ताभिर्दृष्टिभिः सामान्यं दृष्टित्वं तस्मादिति यावत् ।
यत्तु दृष्टान्तासिद्धिरिति तत्राऽऽह —
एतेनेति ।
ब्रह्मदृष्टेः सत्यार्थत्ववचनेनेति यावत् ।
ब्रह्मास्तित्वे हेत्वन्तरमाह —
मुख्यापेक्षत्वादिति ।
उक्तमेव विवृणोति —
पञ्चेति ।
पञ्चाग्नयो द्युपर्जन्यपृथिवीपुरुषयोषितः । आदिपदं वाग्धेन्वादिग्रहार्थम् ।