यद्यपि मन्वादिसृष्टिरेवोक्ता तथापि सर्वा सृष्टिरुक्तैवेति सिद्धवत्कृत्याऽऽह —
स प्रजापतिरिति ।
अवगतिं प्रश्नपूर्वकं विशदयति —
कथमित्यादिना ।
कथं सृष्टिरस्मीत्यवधार्यते कर्तृक्रिययोरेकत्वायोगादित्याशङ्क्याऽऽह —
सृज्यत इतीति ।
पदार्थमुक्त्वा वाक्यार्थमाह —
यन्मयेति ।
जगच्छब्दादुपरि तच्छब्दमध्याहृत्याहमेव तदस्मीति संबन्धः ।
तत्र हेतुमाह —
मदभेदत्वादिति ।
एवकारार्थमाह —
नेति ।
मदभेदत्वादित्युक्तमाक्षिप्य समाधत्ते —
कुत इत्यादिना ।
न हि सृष्टं स्रष्टुरर्थान्तरं तस्यैव तेन तेन मायाविवदवस्थानादित्यर्थः ।
ततः सृष्टिरित्यादि व्याचष्टे —
यस्मादिति ।
किमर्थं स्रष्टुरेषा विभूतिरुपदिष्टेत्याशङ्क्याऽऽह —
सृष्ट्यामिति ।
जगति भवतीति संबन्धः ।
वाक्यार्थमाह —
प्रजापतिवदिति ॥५॥