ननु सर्वा सृष्टिरुक्तोक्तञ्च प्रजापतेर्विभूतिसंकीर्तनफलं किमवशिष्यते यदर्थमुत्तरं वाक्यमित्याशङ्क्याऽऽह —
एवमिति ।
आदावभ्यमन्थदिति संबन्धः ।
अभिनयप्रदर्शनमेव विशदयति —
अनेनेति ।
मुखादेरग्निं प्रति योनित्वे गमकमाह —
यस्मादिति ।
प्रत्यक्षविरोधं शङ्कित्वा दूषयति —
किमित्यादिना ।
हस्तयोर्मुखे च योनिशब्दप्रयोगे निमित्तमाह —
अस्ति हीति ।
प्रजापतेर्मुखादित्थमग्निः सृष्टोऽपि कथं ब्राह्मणमनुगृह्णाति तत्राऽऽह —
तथेति ।
उक्तेऽर्थे श्रुतिस्मृतिसंवादं दर्शयति —
तस्मादिति ।
’अग्नेयो वै ब्राह्मणः’ इत्याद्या श्रुतिस्तदनुसारिणी च स्मृतिर्द्रष्टव्या ।
’अग्निमसृजत’ इत्येतदुपलक्षणार्थमित्यभिप्रेत्य सृष्ट्यन्तरमाह —
तथेति ।
बलभिदिन्द्रः । आदिशब्देन वरुणादिर्गृह्यते । क्षत्त्रियं चासृजतेत्यनुवर्तते ।
उक्तमर्थं प्रमाणेन द्रढयति —
तस्मादिति ।
’ऐन्द्रो राजन्यः’ इत्याद्या श्रुतिस्तदनुसारिणी च स्मृतिरवधेया । विशं चासृजतेति पूर्ववत् । ईहाश्रयादूरुतो जातत्वं वस्वादेर्ज्येष्ठत्वं च तच्छब्दार्थः । ‘पद्भ्यां शूद्रो अजायत’(ऋ.१०.९०.१३) इत्याद्या श्रुतिस्तथाविधा च स्मृतिरनुसर्तव्या ।
अग्निसर्गस्य वक्ष्यमाणेन्द्रादिसर्गोपलक्षणत्वे सति सृष्टिसाकल्यादेष उ एव सर्वे देवा इत्युपसंहारसिद्धिरिति फलितमाह —
तत्रेति ।
उक्तेन वक्ष्यमाणोपलक्षणं सर्वशब्दः सूचयतीति भावः ।
किञ्च सृष्टिरत्र न विवक्षिता किन्तु येन प्रकारेण सृष्टिश्रुतिः स्थिता तेन प्रकारेण देवतादि सर्वं प्रजापतिरेवेति विवक्षितमित्याह —
यथेति ।
तत्र हेतुमाह —
स्रष्टुरिति ।
तथाऽपि कथं देवतादि सर्वं प्रजापतिमात्रमित्याशङ्क्याऽऽह —
प्रजापतिनेति ।
तद्यदिदमित्यादिवाक्यस्य तात्पर्यमाह —
अथेति ।
स्रष्टा प्रजापतिरेव सृष्टं सर्वं कार्यमिति प्रकरणार्थे पूर्वोक्तप्रकारेण व्यवस्थिते सत्यनन्तरं तस्यैव स्तुतिविवक्षया तद्यदिदमित्याद्यविद्वन्मतान्तरस्य निन्दार्थं वचनमित्यर्थः ।
मतान्तरे निन्दितेऽति कथं प्रकरणार्थः स्तुतो भवतीत्याशङ्क्याऽऽह —
अन्येति ।
एकैकं देवमित्यस्य तात्पर्यमाह —
नामेति ।
काठकं कालापकमितिवन्नामभेदात्क्रतुषु तत्तद्देवतास्तुतिभेदाद्घटशकटादिवदर्थक्रियाभेदाच्च प्रत्येकं देवानां भिन्नत्वात्कर्मिणामेतद्वचनमित्यर्थः । आदिशब्देन रूपादिभेदात्तद्भिन्नत्वं संगृह्णाति ।
नन्वत्र कर्मिणां निन्दा न प्रतिभाति तन्मतोपन्यासस्यैव प्रतीतेरित्याशङ्क्याऽऽह —
तन्नेति ।
एकस्यैव प्राणस्यानेकविधो देवताप्रभेदः शाकल्यब्राह्मणे वक्ष्यत इति विवक्षित्वा विशिनष्टि —
प्राण इति ।