बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यामेव व्याक्रियतासौनामायमिदंरूप इति तदिदमप्येतर्हि नामरूपाभ्यामेव व्याक्रियतेऽसौनामायमिदंरूप इति स एष इह प्रविष्टः । आ नखाग्रेभ्यो यथा क्षुरः क्षुरधानेऽवहितः स्याद्विश्वम्भरो वा विश्वम्भरकुलाये तं न पश्यन्ति । अकृत्स्नो हि स प्राणन्नेव प्राणो नाम भवति । वदन्वाक्पश्यंश्चक्षुः शृण्वञ्श्रोत्रं मन्वानो मनस्तान्यस्यैतानि कर्मनामान्येव । स योऽत एकैकमुपास्ते न स वेदाकृत्स्नो ह्येषोऽत एकैकेन भवत्यात्मेत्येवोपासीतात्र ह्येते सर्व एकं भवन्ति । तदेतत्पदनीयमस्य सर्वस्य यदयमात्मानेन ह्येतत्सर्वं वेद । यथा ह वै पदेनानुविन्देदेवं कीर्तिं श्लोकं विन्दते य एवं वेद ॥ ७ ॥
ननु परेण व्याकर्त्रा व्याकृतं सर्वतो व्याप्तं सर्वदा जगत् ; स कथमिह प्रविष्टः परिकल्प्यते ; अप्रविष्टो हि देशः परिच्छिन्नेन प्रवेष्टुं शक्यते, यथा पुरुषेण ग्रामादिः ; नाकाशेन किञ्चित् , नित्यप्रविष्टत्वात् । पाषाणसर्पादिवद्धर्मान्तरेणेति चेत् — अथापि स्यात् — न पर आत्मा स्वेनैव रूपेण प्रविवेश ; किं तर्हि ? तत्स्थ एव धर्मान्तरेणोपजायते ; तेन प्रविष्ट इत्युपचर्यते ; यथा पाषाणे सहजोऽन्तस्थः सर्पः, नारिकेले वा तोयम् — न, ‘तत्सृष्ट्वा तदेवानुप्राविशत्’ (तै. उ. २ । ६ । ६) इति श्रुतेः । यः स्रष्टा स भावान्तरमनापन्न एव कार्यं सृष्ट्वा पश्चात्प्राविशदिति हि श्रूयते । यथा ‘भुक्त्वा गच्छति’ इति भुजिगमिक्रिययोः पूर्वापरकालयोरितरेतरविच्छेदः, अविशिष्टश्च कर्ता, तद्वदिहापि स्यात् ; न तु तत्स्थस्यैव भावान्तरोपजनन एतत्सम्भवति । न च स्थानान्तरेण वियुज्य स्थानान्तरसंयोगलक्षणः प्रवेशो निरवयवस्यापरिच्छिन्नस्य दृष्टः । सावयव एव प्रवेशश्रवणादिति चेत् , न ; ‘दिव्यो ह्यमूर्तः पुरुषः’ (मु. उ. २ । १ । २) ‘निष्कलं निष्क्रियम्’ (श्वे. ६ । १९) इत्यादिश्रुतिभ्यः, सर्वव्यपदेश्यधर्मविशेषप्रतिषेधश्रुतिभ्यश्च । प्रतिबिम्बप्रवेशवदिति चेत् , न ; वस्त्वन्तरेण विप्रकर्षानुपपत्तेः । द्रव्ये गुणप्रवेशवदिति चेत् , न ; अनाश्रितत्वात् । नित्यपरतन्त्रस्यैवाश्रितस्य गुणस्य द्रव्ये प्रवेश उपचर्यते ; न तु ब्रह्मणः स्वातन्त्र्यश्रवणात्तथा प्रवेश उपपद्यते । फले बीजवदिति चेत् , न ; सावयवत्ववृद्धिक्षयोत्पत्तिविनाशादिधर्मवत्त्वप्रसङ्गात् । न चैवं धर्मवत्त्वं ब्रह्मणः, ‘अजोऽजरः’ (बृ. उ. ४ । ४ । २५) इत्यादिश्रुतिन्यायविरोधात् । अन्य एव संसारी परिच्छिन्न इह प्रविष्ट इति चेत् , न ; ‘सेयं देवतैक्षत’ (छा. उ. ६ । ३ । २) इत्यारभ्य ‘नामरूपे व्याकरवाणि’ (छा. उ. ६ । ३ । २) इति तस्या एव प्रवेशव्याकरणकर्तृत्वश्रुतेः । तथा ‘तत्सृष्ट्वा तदेवानुप्राविशत्’ (तै. उ. २ । ६ । ६) ‘स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत’ (ऐ. उ. १ । ३ । १२) ‘सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते’ (तै. आ. ३ । १२ । ७) ‘त्वं कुमार उत वा कुमारी त्वं जीर्णो दण्डेन वञ्चसि’ (श्वे. ४ । ३) ‘पुरश्चक्रे द्विपदः’ (बृ. उ. २ । ५ । १८) ‘रूपं रूपम्’ (बृ. उ. २ । ५ । १९), (ऋ. २ । ५ । १८) इति च मन्त्रवर्णान्न परादन्यस्य प्रवेशः । प्रविष्टानामितरेतरभेदात्परानेकत्वमिति चेत् , न । ‘एको देवो बहुधा सन्निविष्टः’ (तै. आ. ३ । १४ । १) ‘एकः सन्बहुधा विचार’ (तै. आ. ३ । ११ । १) ‘त्वमेकोऽसि बहूननुप्रविष्टः’ (तै. आ. ३ । १४ । १३) ‘एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा’ (श्वे. ६ । ११) इत्यादिश्रुतिभ्यः ॥
तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यामेव व्याक्रियतासौनामायमिदंरूप इति तदिदमप्येतर्हि नामरूपाभ्यामेव व्याक्रियतेऽसौनामायमिदंरूप इति स एष इह प्रविष्टः । आ नखाग्रेभ्यो यथा क्षुरः क्षुरधानेऽवहितः स्याद्विश्वम्भरो वा विश्वम्भरकुलाये तं न पश्यन्ति । अकृत्स्नो हि स प्राणन्नेव प्राणो नाम भवति । वदन्वाक्पश्यंश्चक्षुः शृण्वञ्श्रोत्रं मन्वानो मनस्तान्यस्यैतानि कर्मनामान्येव । स योऽत एकैकमुपास्ते न स वेदाकृत्स्नो ह्येषोऽत एकैकेन भवत्यात्मेत्येवोपासीतात्र ह्येते सर्व एकं भवन्ति । तदेतत्पदनीयमस्य सर्वस्य यदयमात्मानेन ह्येतत्सर्वं वेद । यथा ह वै पदेनानुविन्देदेवं कीर्तिं श्लोकं विन्दते य एवं वेद ॥ ७ ॥
ननु परेण व्याकर्त्रा व्याकृतं सर्वतो व्याप्तं सर्वदा जगत् ; स कथमिह प्रविष्टः परिकल्प्यते ; अप्रविष्टो हि देशः परिच्छिन्नेन प्रवेष्टुं शक्यते, यथा पुरुषेण ग्रामादिः ; नाकाशेन किञ्चित् , नित्यप्रविष्टत्वात् । पाषाणसर्पादिवद्धर्मान्तरेणेति चेत् — अथापि स्यात् — न पर आत्मा स्वेनैव रूपेण प्रविवेश ; किं तर्हि ? तत्स्थ एव धर्मान्तरेणोपजायते ; तेन प्रविष्ट इत्युपचर्यते ; यथा पाषाणे सहजोऽन्तस्थः सर्पः, नारिकेले वा तोयम् — न, ‘तत्सृष्ट्वा तदेवानुप्राविशत्’ (तै. उ. २ । ६ । ६) इति श्रुतेः । यः स्रष्टा स भावान्तरमनापन्न एव कार्यं सृष्ट्वा पश्चात्प्राविशदिति हि श्रूयते । यथा ‘भुक्त्वा गच्छति’ इति भुजिगमिक्रिययोः पूर्वापरकालयोरितरेतरविच्छेदः, अविशिष्टश्च कर्ता, तद्वदिहापि स्यात् ; न तु तत्स्थस्यैव भावान्तरोपजनन एतत्सम्भवति । न च स्थानान्तरेण वियुज्य स्थानान्तरसंयोगलक्षणः प्रवेशो निरवयवस्यापरिच्छिन्नस्य दृष्टः । सावयव एव प्रवेशश्रवणादिति चेत् , न ; ‘दिव्यो ह्यमूर्तः पुरुषः’ (मु. उ. २ । १ । २) ‘निष्कलं निष्क्रियम्’ (श्वे. ६ । १९) इत्यादिश्रुतिभ्यः, सर्वव्यपदेश्यधर्मविशेषप्रतिषेधश्रुतिभ्यश्च । प्रतिबिम्बप्रवेशवदिति चेत् , न ; वस्त्वन्तरेण विप्रकर्षानुपपत्तेः । द्रव्ये गुणप्रवेशवदिति चेत् , न ; अनाश्रितत्वात् । नित्यपरतन्त्रस्यैवाश्रितस्य गुणस्य द्रव्ये प्रवेश उपचर्यते ; न तु ब्रह्मणः स्वातन्त्र्यश्रवणात्तथा प्रवेश उपपद्यते । फले बीजवदिति चेत् , न ; सावयवत्ववृद्धिक्षयोत्पत्तिविनाशादिधर्मवत्त्वप्रसङ्गात् । न चैवं धर्मवत्त्वं ब्रह्मणः, ‘अजोऽजरः’ (बृ. उ. ४ । ४ । २५) इत्यादिश्रुतिन्यायविरोधात् । अन्य एव संसारी परिच्छिन्न इह प्रविष्ट इति चेत् , न ; ‘सेयं देवतैक्षत’ (छा. उ. ६ । ३ । २) इत्यारभ्य ‘नामरूपे व्याकरवाणि’ (छा. उ. ६ । ३ । २) इति तस्या एव प्रवेशव्याकरणकर्तृत्वश्रुतेः । तथा ‘तत्सृष्ट्वा तदेवानुप्राविशत्’ (तै. उ. २ । ६ । ६) ‘स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत’ (ऐ. उ. १ । ३ । १२) ‘सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते’ (तै. आ. ३ । १२ । ७) ‘त्वं कुमार उत वा कुमारी त्वं जीर्णो दण्डेन वञ्चसि’ (श्वे. ४ । ३) ‘पुरश्चक्रे द्विपदः’ (बृ. उ. २ । ५ । १८) ‘रूपं रूपम्’ (बृ. उ. २ । ५ । १९), (ऋ. २ । ५ । १८) इति च मन्त्रवर्णान्न परादन्यस्य प्रवेशः । प्रविष्टानामितरेतरभेदात्परानेकत्वमिति चेत् , न । ‘एको देवो बहुधा सन्निविष्टः’ (तै. आ. ३ । १४ । १) ‘एकः सन्बहुधा विचार’ (तै. आ. ३ । ११ । १) ‘त्वमेकोऽसि बहूननुप्रविष्टः’ (तै. आ. ३ । १४ । १३) ‘एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा’ (श्वे. ६ । ११) इत्यादिश्रुतिभ्यः ॥

अव्याकृतवाक्ये परस्य प्रकृतत्वात्तस्य प्रवेशवाक्ये सशब्देन परामृष्टस्य सृष्टे कार्ये प्रवेश उक्तस्तच्च प्रकारान्तरेणाऽऽक्षिपति —

नन्विति ।

कथमिति सूचितामनुपपत्तिमेव स्पष्टयति —

अप्रविष्टो हीति ।

दृष्टान्तावष्टम्भेन प्रवेशवादी शङ्कते —

पाषाणेति ।

तदेव विवृणोति —

अथापीत्यादिना ।

परस्य परिपूर्णस्य क्वचित्प्रवेशाभावेऽपीति यावत् । तच्छब्दः दृष्टकार्यविषयः । धर्मान्तरं जीवाख्यम् ।

दृष्टान्तं व्याचष्टे —

यथेति ।

पाषाणाद्बाह्यः सर्पादिस्तत्र प्रविष्ट इति शङ्कापोहार्थं सहजविशेषणम् । सर्पादेरश्मादिरूपेण स्थितभूतपञ्चकपरिणामत्वात्तत्र सहजत्वं पाषाणादौ यानि भूतानि स्थितानि तेषां परिणामः सर्पादिस्तद्रूपेण तत्र भूतानामनुप्रवेशवदपरिच्छिन्नस्यापि परस्य जीवाकारेण बुद्ध्यादौ प्रवेशसिद्धिरित्यर्थः ।

आक्षेप्ता ब्रूते —

नेति ।

तदेव स्पष्टयति —

यः स्रष्टेति ।

ननु तक्ष्णा निर्मिते वेश्मनि ततोऽन्यस्यापि प्रवेशो दृश्यते तथा परेण सृष्टे जगत्यन्यस्य प्रवेशो भविष्यति नेत्याह —

यथेति ।

पाषाणसर्पन्यायेन कार्यस्थस्यैव परस्य जीवाख्ये परिणामे तत्सृष्ट्वेत्यादिश्रवणमनुपपन्नमिति व्यतिरेकं दर्शयति —

नत्विति ।

अस्तु तर्हि परस्य मार्जारादिवत्पूर्वावस्थानत्यागेनावस्थानान्तरसंयोगात्मा प्रवेशो नेत्याह —

न चेति ।

निरवयवोऽपरिच्छिन्नश्चाऽऽत्मा तस्य स्थानान्तरेण वियोगं प्राप्य स्थानान्तरेण सह संयोगलक्षणो यः प्रवेशः स सावयवे परिच्छिन्ने च मार्जारादौ दृष्टप्रवेशसदृशो न भवतीति योजना । वियुज्येति पाठे तु स्फुटैव योजना ।

प्रवेशश्रुत्या निरवयवत्वासिद्धिं शङ्कते —

सावयव इति ।

प्रवेशश्रुतेरन्यथोपपत्तेर्वक्ष्यमाणत्वान्नैवमिति परिहरति —

नेत्यादिना ।

अमूर्तत्वं निरवयत्वम् । पुरुषत्वं पूर्णत्वम् ।

प्रकारान्तरेण प्रवेशोपपत्तिं शङ्कते —

प्रतिबिम्बेति ।

आदित्यादौ जलादिना सन्निकर्षादिसंभवात्प्रतिबिम्बाख्यप्रवेशोपपत्तिः । आत्मनि तु परस्मिन्नसंगेऽनवच्छिन्ने केनचिदपि तदभावान्न यथोक्तप्रवेशसिद्धिरित्याह —

न वस्त्वन्तरेणेति ।

प्रकारान्तरेण प्रवेशं चोदयति —

द्रव्य इति ।

परस्यापि कार्ये प्रवेश इति शेषः ।

गुणापेक्षया परस्य दर्शयन्परिहरति —

नेत्यादिना ।

स्वातन्त्र्यश्रवणमेष सर्वेश्वर इत्यादि ।

पनसादिफले बीजस्य प्रवेशवत्कार्ये परस्य प्रवेशः स्यादिति शङ्कित्वा दूषयति —

फल इत्यादिना ।

विनाशादीत्यादिशब्देनानात्मत्वानीश्वरत्वादि गृह्यते ।

प्रसंगस्येष्टत्वमाशङ्क्य निराचष्टे —

न चेति ।

जन्मादीनां धर्माणां धर्मिणो भिन्नत्वाभिन्नत्वासंभवादिन्यायः । बीजफलयोरवयवावयवित्वं पाषाणसर्पयोराधाराधेयतेत्यपुनरुक्तिः ।

परस्य सर्वप्रकारप्रवेशासंभवे प्रवेशश्रुतेरालम्बनं वाच्यमित्याशङ्क्य पूर्वपक्षमुपसंहरति —

अन्य एवेति ।

जगतो हि परः स्रष्टेति वेदान्तमर्यादा स्रष्टैव च प्रवेष्टा प्रविश्य व्याकरवाणीति प्रवेशव्याकरणयोरेककर्तृत्वश्रुतेस्तस्मात्परस्मादन्यस्य प्रवेशो न युक्तिमानिति सिद्धान्तयति —

नेत्यादिना ।

तत्रैव तैत्तिरीयश्रुतिं संवादयति —

तथेति ।

ऐतरेयश्रुतिरपि यथोक्तमर्थमुपोद्बलयतीत्याह —

स एतमेवेति ।

श्रीनारायणाख्यमन्त्रमप्यत्रानुकूलयति —

सर्वाणीति ।

वाक्यान्तरमुदाहरति —

त्वं कुमार इति ।

अत्रैव वाक्यशेषस्याऽनुगुण्यं दर्शयति —

पुर इति ।

उदाहृतश्रुतीनां तात्पर्यमाह —

न परादिति ।

परस्य प्रवेशे प्रविष्टानां मिथो भेदात्तदभिन्नस्य तस्यापि नानात्वप्रसक्तिरिति शङ्कते —

प्रविष्टानामिति ।

न परस्यानेकत्वमेकत्वश्रुतिविरोधादिति परिहरति —

नेत्यादिना ।

विचार विचचारेति यावत् ।