बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यामेव व्याक्रियतासौनामायमिदंरूप इति तदिदमप्येतर्हि नामरूपाभ्यामेव व्याक्रियतेऽसौनामायमिदंरूप इति स एष इह प्रविष्टः । आ नखाग्रेभ्यो यथा क्षुरः क्षुरधानेऽवहितः स्याद्विश्वम्भरो वा विश्वम्भरकुलाये तं न पश्यन्ति । अकृत्स्नो हि स प्राणन्नेव प्राणो नाम भवति । वदन्वाक्पश्यंश्चक्षुः शृण्वञ्श्रोत्रं मन्वानो मनस्तान्यस्यैतानि कर्मनामान्येव । स योऽत एकैकमुपास्ते न स वेदाकृत्स्नो ह्येषोऽत एकैकेन भवत्यात्मेत्येवोपासीतात्र ह्येते सर्व एकं भवन्ति । तदेतत्पदनीयमस्य सर्वस्य यदयमात्मानेन ह्येतत्सर्वं वेद । यथा ह वै पदेनानुविन्देदेवं कीर्तिं श्लोकं विन्दते य एवं वेद ॥ ७ ॥
न, अर्थान्तराभावात् । न च ‘आत्मेत्येवोपासीत’ (बृ. उ. १ । ४ । ७) इत्यपूर्वविधिः ; कस्मात् ? आत्मस्वरूपकथनानात्मप्रतिषेधवाक्यजनितविज्ञानव्यतिरेकेणार्थान्तरस्य कर्तव्यस्य मानसस्य बाह्यस्य वाभावात् । तत्र हि विधेः साफल्यम् , यत्र विधिवाक्यश्रवणमात्रजनितविज्ञानव्यतिरेकेण पुरुषप्रवृत्तिर्गम्यते — यथा ‘दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत’ इत्येवमादौ । न हि दर्शपूर्णमासविधिवाक्यजनितविज्ञानमेव दर्शपूर्णमासानुष्ठानम् । तच्चाधिकाराद्यपेक्षानुभावि । न तु ‘नेति नेति’ (बृ. उ. २ । ३ । ६) इत्याद्यात्मप्रतिपादकवाक्यजनितविज्ञानव्यतिरेकेण दर्शपूर्णमासादिवत्पुरुषव्यापारः सम्भवति ; सर्वव्यापारोपशमहेतुत्वात्तद्वाक्यजनितविज्ञानस्य । न ह्युदासीनविज्ञानं प्रवृत्तिजनकम् ; अब्रह्मानात्मविज्ञाननिवर्तकत्वाच्च ‘एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इत्येवमादिवाक्यानाम् । न च तन्निवृत्तौ प्रवृत्तिरुपपद्यते, विरोधात् । वाक्यजनितविज्ञानमात्रान्नाब्रह्मानात्मविज्ञाननिवृत्तिरिति चेत् , न ; ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) ‘नेति नेति’ (बृ. उ. २ । ३ । ६) ‘आत्मैवेदम्’ (छा. उ. ७ । २५ । २) ‘एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) ‘ब्रह्मैवेदममृतम्’ (मु. उ. २ । २ । ११) ‘नान्यदतोऽस्ति द्रष्टृ’ (बृ. उ. ३ । ८ । ११) ‘तदेव ब्रह्म त्वं विद्धि’ (के. उ. १ । ५) इत्यादिवाक्यानां तद्वादित्वात् । द्रष्टव्यविधेर्विषयसमर्पकाण्येतानीति चेत् , न ; अर्थान्तराभावादित्युक्तोत्तरत्वात् — आत्मवस्तुस्वरूपसमर्पकैरेव वाक्यैः ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इत्यादिभिः श्रवणकाल एव तद्दर्शनस्य कृतत्वाद्द्रष्टव्यविधेर्नानुष्ठानान्तरं कर्तव्यमित्युक्तोत्तरमेतत् । आत्मस्वरूपान्वाख्यानमात्रेणात्मविज्ञाने विधिमन्तरेण न प्रवर्तत इति चेत् , न ; आत्मवादिवाक्यश्रवणेनात्मविज्ञानस्य जनितत्वात् — किं भोः कृतस्य करणम् । तच्छ्रवणेऽपि न प्रवर्तत इति चेत् , न ; अनवस्थाप्रसङ्गात् — यथात्मवादिवाक्यार्थश्रवणे विधिमन्तरेण न प्रवर्तते, तथा विधिवाक्यार्थश्रवणेऽपि विधिमन्तरेण न प्रवर्तिष्यत इति विध्यन्तरापेक्षा ; तथा तदर्थश्रवणेऽपीत्यनवस्था प्रसज्येत । वाक्यजनितात्मज्ञानस्मृतिसन्ततेः श्रवणविज्ञानमात्रादर्थान्तरत्वमिति चेत् , न ; अर्थप्राप्तत्वात् — यदैवात्मप्रतिपादकवाक्यश्रवणादात्मविषयं विज्ञानमुत्पद्यते, तदैव तदुत्पद्यमानं तद्विषयं मिथ्याज्ञानं निवर्तयदेवोत्पद्यते ; आत्मविषयमिथ्याज्ञाननिवृत्तौ च तत्प्रभवाः स्मृतयो न भवन्ति स्वाभाविक्योऽनात्मवस्तुभेदविषयाः ; अनर्थत्वावगतेश्च — आत्मावगतौ हि सत्याम् अन्यद्वस्तु अनर्थत्वेनावगम्यते, अनित्यदुःखाशुद्ध्यादिबहुदोषवत्त्वात् आत्मवस्तुनश्च तद्विलक्षणत्वात् ; तस्मादनात्मविज्ञानस्मृतीनामात्मावगतेरभावप्राप्तिः ; पारिशेष्यादात्मैकत्वविज्ञानस्मृतिसन्ततेरर्थत एव भावान्न विधेयत्वम् । शोकमोहभयायासादिदुःखदोषनिवर्तकत्वाच्च तत्स्मृतेः — विपरीतज्ञानप्रभवो हि शोकमोहादिदोषः ; तथा च ‘तत्र को मोहः’ (ई. उ. ७) ‘विद्वान्न बिभेति कुतश्चन’ (तै. उ. २ । ९ । १) ‘अभयं वै जनक प्राप्तोऽसि’ (बृ. उ. ४ । २ । ४) ‘भिद्यते हृदयग्रन्थिः’ (मु. उ. २ । २ । ८) इत्यादिश्रुतयः । निरोधस्तर्ह्यर्थान्तरमिति चेत् — अथापि स्याच्चित्तवृत्तिनिरोधस्य वेदवाक्यजनितात्मविज्ञानादर्थान्तरत्वात् , तन्त्रान्तरेषु च कर्तव्यतया अवगतत्वाद्विधेयत्वमिति चेत् — न, मोक्षसाधनत्वेनानवगमात् । न हि वेदान्तेषु ब्रह्मात्मविज्ञानादन्यत्परमपुरुषार्थसाधनत्वेनावगम्यते — ‘आत्मानमेवावेत्तस्मात्तत्सर्वमभवत्’ ‘ब्रह्मविदाप्नोति परम्’ (तै. उ. २ । १ । १) ‘स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति’ (मु. उ. ३ । २ । ९) ‘आचार्यवान्पुरुषो वेद’‘तस्य तावदेव चिरम्’ (छा. उ. ६ । १४ । २) ‘अभयं हि वै ब्रह्म भवति । य एवं वेद’ (बृ. उ. ४ । ४ । २५) इत्येवमादिश्रुतिशतेभ्यः । अनन्यसाधनत्वाच्च निरोधस्य — न ह्यात्मविज्ञानतत्स्मृतिसन्तानव्यतिरेकेण चित्तवृत्तिनिरोधस्य साधनमस्ति । अभ्युपगम्येदमुक्तम् ; न तु ब्रह्मविज्ञानव्यतिरेकेण अन्यत् मोक्षसाधनमवगम्यते । आकाङ्क्षाभावाच्च भावनाभावः । यदुक्तम् ‘यजेत’ इत्यादौ किम् ? केन ? कथम् ? इति भावनाकाङ्क्षायां फलसाधनेतिकर्तव्यताभिः आकाङ्क्षापनयनं यथा, तद्वदिहाप्यात्मविज्ञानविधावप्युपपद्यत इति — तदसत् ; ‘एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) ‘नेति नेति’ (बृ. उ. २ । ३ । ६) ‘अनन्तरमबाह्यम्’ (बृ. उ. २ । ५ । १९) ‘अयमात्मा ब्रह्म’ (बृ. उ. २ । ५ । १९) इत्यादिवाक्यार्थविज्ञानसमकालमेव सर्वाकाङ्क्षाविनिवृत्तेः । न च वाक्यार्थविज्ञाने विधिप्रयुक्तः प्रवर्तते । विध्यन्तरप्रयुक्तौ चानवस्थादोषमवोचाम । न च ‘एकमेवाद्वितीयं ब्रह्म’ इत्यादिवाक्येषु विधिरवगम्यते, आत्मस्वरूपान्वाख्यानेनैवावसितत्वात् । वस्तुस्वरूपान्वाख्यानमात्रत्वादप्रामाण्यमिति चेत् — अथापि स्यात् , यथा ‘सोऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वम्’ (तै. सं. १ । ५ । १ । १) इत्येवमादौ वस्तुस्वरूपान्वाख्यानमात्रत्वादप्रामाण्यम् , एवमात्मार्थवाक्यानामपीति चेत् — न, विशेषात् । न वाक्यस्य वस्त्वन्वाख्यानं क्रियान्वाख्यानं वा प्रामाण्याप्रामाण्यकारणम् ; किं तर्हि, निश्चितफलवद्विज्ञानोत्पादकत्वम् ; तद्यत्रास्ति तत्प्रमाणं वाक्यम् ; यत्र नास्ति तदप्रमाणम् । किं च, भोः! पृच्छामस्त्वाम् — आत्मस्वरूपान्वाख्यानपरेषु वाक्येषु फलवन्निश्चितं च विज्ञानमुत्पद्यते, न वा ? उत्पद्यते चेत् , कथमप्रामाण्यमिति । किं वा न पश्यस्यविद्याशोकमोहभयादिसंसारबीजदोषनिवृत्तिं विज्ञानफलम् ? न शृणोषि वा किम् — ‘तत्र को मोहः कः शोक एकत्वमनुपश्यतः’ (ई. उ. ७), ‘मन्त्रविदेवास्मि नात्मवित्सोऽहं भगवः शोचामि तं मा भगवाञ्शोकस्य पारं तारयतु’ (छा. उ. ७ । १ । ३) इत्येवमाद्युपनिषद्वाक्यशतानि ? एवं विद्यते किम् ‘सोऽरोदीत्’ इत्यादिषु निश्चितं फलवच्च विज्ञानम् ? न चेद्विद्यते, अस्त्वप्रामाण्यम् ; तदप्रामाण्ये, फलवन्निश्चितविज्ञानोत्पादकस्य किमित्यप्रामाण्यं स्यात् ? तदप्रामाण्ये च दर्शपूर्णमासादिवाक्येषु को विश्रम्भः ? ननु दर्शपूर्णमासादिवाक्यानां पुरुषप्रवृत्तिविज्ञानोत्पादकत्वात्प्रामाण्यम् , आत्मविज्ञानवाक्येषु तन्नास्तीति ; सत्यमेवम् ; नैष दोषः, प्रामाण्यकारणोपपत्तेः । प्रामाण्यकारणं च यथोक्तमेव, नान्यत् । अलङ्कारश्चायम् , यत् सर्वप्रवृत्तिबीजनिरोधफलवद्विज्ञानोत्पादकत्वम् आत्मप्रतिपादकवाक्यानाम् , न अप्रामाण्यकारणम् । यत्तूक्तम् — ‘विज्ञाय प्रज्ञां कुर्वीत’ (बृ. उ. ४ । ४ । २१) इत्यादिवचनानां वाक्यार्थविज्ञानव्यतिरेकेणोपासनार्थत्वमिति, सत्यमेतत् ; किन्तु न अपूर्वविध्यर्थता ; पक्षे प्राप्तस्य नियमार्थतैव । कथं पुनरुपासनस्य पक्षप्राप्तिः, यावता पारिशेष्यादात्मविज्ञानस्मृतिसन्ततिर्नित्यैवेत्यभिहितम् ? बाढम् — यद्यप्येवम् , शरीरारम्भकस्य कर्मणो नियतफलत्वात् , सम्यग्ज्ञानप्राप्तावपि अवश्यंभाविनी प्रवृत्तिर्वाङ्मनःकायानाम् , लब्धवृत्तेः कर्मणो बलीयस्त्वात् — मुक्तेष्वादिप्रवृत्तिवत् ; तेन पक्षे प्राप्तं ज्ञानप्रवृत्तिदौर्बल्यम् । तस्मात् त्यागवैराग्यादिसाधनबलावलम्बेन आत्मविज्ञानस्मृतिसन्ततिर्नियन्तव्या भवति ; न त्वपूर्वा कर्तव्या ; प्राप्तत्वात् — इत्यवोचाम । तस्मात्प्राप्तविज्ञानस्मृतिसन्ताननियमविध्यर्थानि ‘विज्ञाय प्रज्ञां कुर्वीत’ (बृ. उ. ४ । ४ । २१) इत्यादिवाक्यानि, अन्यार्थासम्भवात् । ननु अनात्मोपासनमिदम् , इति - शब्दप्रयोगात् ; यथा ‘प्रियमित्येतदुपासीत’ (बृ. उ. ४ । १ । ३) इत्यादौ न प्रियादिगुणा एवोपास्याः, किं तर्हि, प्रियादिगुणवत्प्राणाद्येवोपास्यम् ; तथा इहापि इति - परात्मशब्दप्रयोगात् आत्मगुणवदनात्मवस्तु उपास्यमिति गम्यते ; आत्मोपास्यत्ववाक्यवैलक्षण्याच्च — परेण च वक्ष्यति — ‘आत्मानमेव लोकमुपासीत’ (बृ. उ. १ । ४ । १५) इति ; तत्र च वाक्ये आत्मैवोपास्यत्वेनाभिप्रेतः, द्वितीयाश्रवणात् ‘आत्मानमेव’ इति ; इह तु न द्वितीया श्रूयते, इति - परश्च आत्मशब्दः — ‘आत्मेत्येवोपासीत’ (बृ. उ. १ । ४ । ७) इति ; अतो न आत्मोपास्यः, आत्मगुणश्चान्यः — इति त्ववगम्यते । न, वाक्यशेषे आत्मन उपास्यत्वेनावगमात् ; अस्यैव वाक्यस्य शेषे आत्मैवोपास्यत्वेनावगम्यते — ‘तदेतत्पदनीयमस्य सर्वस्य, यदयमात्मा’, ‘अन्तरतरं यदयमात्मा’ (बृ. उ. १ । ४ । ८), ‘आत्मानमेवावेत्’ (बृ. उ. १ । ४ । १०) इति । प्रविष्टस्य दर्शनप्रतिषेधादनुपास्यत्वमिति चेत् — यस्यात्मनः प्रवेश उक्तः, तस्यैव दर्शनं वार्यते — ‘तं न पश्यन्ति’ इति प्रकृतोपादानात् ; तस्मादात्मनोऽनुपास्यत्वमेवेति चेत् — न, अकृत्स्नत्वदोषात् । दर्शनप्रतिषेधोऽकृत्स्नत्वदोषाभिप्रायेण, न आत्मोपास्यत्वप्रतिषेधाय ; प्राणनादिक्रियाविशिष्टत्वेन विशेषणात् ; आत्मनश्चेदुपास्यत्वमनभिप्रेतम् , प्राणनाद्येकैकक्रियाविशिष्टस्यात्मनोऽकृत्स्नत्ववचनमनर्थकं स्यात् — ‘अकृत्स्नो ह्येषोऽत एकैकेन भवति’ इति । अतः अनेकैकविशिष्टस्त्वात्मा कृत्स्नत्वादुपास्य एवेति सिद्धम् । यस्त्वात्मशब्दस्य इति - परः प्रयोगः, आत्मशब्दप्रत्यययोः आत्मतत्त्वस्य परमार्थतोऽविषयत्वज्ञापनार्थम् ; अन्यथा ‘आत्मानमुपासीत’ इत्येवमवक्ष्यत् ; तथा च अर्थात् आत्मनि शब्दप्रत्ययावनुज्ञातौ स्याताम् ; तच्चानिष्टम् — ‘नेति नेति’ (बृ. उ. २ । ३ । ६) ‘विज्ञातारमरे केन विजानीयात्’ (बृ. उ. २ । ४ । १४), (बृ. उ. ४ । ५ । १५) ‘अविज्ञातं विज्ञातृ’ (बृ. उ. ३ । ८ । ११) ‘यतो वाचो निवर्तन्ते अप्राप्य मनसा सह’ (तै. उ. २ । ९ । १) इत्यादिश्रुतिभ्यः । यत्तु ‘आत्मानमेव लोकमुपासीत’ (बृ. उ. १ । ४ । १५) इति, तत् अनात्मोपासनप्रसङ्गनिवृत्तिपरत्वात् न वाक्यान्तरम् ॥
तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यामेव व्याक्रियतासौनामायमिदंरूप इति तदिदमप्येतर्हि नामरूपाभ्यामेव व्याक्रियतेऽसौनामायमिदंरूप इति स एष इह प्रविष्टः । आ नखाग्रेभ्यो यथा क्षुरः क्षुरधानेऽवहितः स्याद्विश्वम्भरो वा विश्वम्भरकुलाये तं न पश्यन्ति । अकृत्स्नो हि स प्राणन्नेव प्राणो नाम भवति । वदन्वाक्पश्यंश्चक्षुः शृण्वञ्श्रोत्रं मन्वानो मनस्तान्यस्यैतानि कर्मनामान्येव । स योऽत एकैकमुपास्ते न स वेदाकृत्स्नो ह्येषोऽत एकैकेन भवत्यात्मेत्येवोपासीतात्र ह्येते सर्व एकं भवन्ति । तदेतत्पदनीयमस्य सर्वस्य यदयमात्मानेन ह्येतत्सर्वं वेद । यथा ह वै पदेनानुविन्देदेवं कीर्तिं श्लोकं विन्दते य एवं वेद ॥ ७ ॥
न, अर्थान्तराभावात् । न च ‘आत्मेत्येवोपासीत’ (बृ. उ. १ । ४ । ७) इत्यपूर्वविधिः ; कस्मात् ? आत्मस्वरूपकथनानात्मप्रतिषेधवाक्यजनितविज्ञानव्यतिरेकेणार्थान्तरस्य कर्तव्यस्य मानसस्य बाह्यस्य वाभावात् । तत्र हि विधेः साफल्यम् , यत्र विधिवाक्यश्रवणमात्रजनितविज्ञानव्यतिरेकेण पुरुषप्रवृत्तिर्गम्यते — यथा ‘दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत’ इत्येवमादौ । न हि दर्शपूर्णमासविधिवाक्यजनितविज्ञानमेव दर्शपूर्णमासानुष्ठानम् । तच्चाधिकाराद्यपेक्षानुभावि । न तु ‘नेति नेति’ (बृ. उ. २ । ३ । ६) इत्याद्यात्मप्रतिपादकवाक्यजनितविज्ञानव्यतिरेकेण दर्शपूर्णमासादिवत्पुरुषव्यापारः सम्भवति ; सर्वव्यापारोपशमहेतुत्वात्तद्वाक्यजनितविज्ञानस्य । न ह्युदासीनविज्ञानं प्रवृत्तिजनकम् ; अब्रह्मानात्मविज्ञाननिवर्तकत्वाच्च ‘एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इत्येवमादिवाक्यानाम् । न च तन्निवृत्तौ प्रवृत्तिरुपपद्यते, विरोधात् । वाक्यजनितविज्ञानमात्रान्नाब्रह्मानात्मविज्ञाननिवृत्तिरिति चेत् , न ; ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) ‘नेति नेति’ (बृ. उ. २ । ३ । ६) ‘आत्मैवेदम्’ (छा. उ. ७ । २५ । २) ‘एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) ‘ब्रह्मैवेदममृतम्’ (मु. उ. २ । २ । ११) ‘नान्यदतोऽस्ति द्रष्टृ’ (बृ. उ. ३ । ८ । ११) ‘तदेव ब्रह्म त्वं विद्धि’ (के. उ. १ । ५) इत्यादिवाक्यानां तद्वादित्वात् । द्रष्टव्यविधेर्विषयसमर्पकाण्येतानीति चेत् , न ; अर्थान्तराभावादित्युक्तोत्तरत्वात् — आत्मवस्तुस्वरूपसमर्पकैरेव वाक्यैः ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इत्यादिभिः श्रवणकाल एव तद्दर्शनस्य कृतत्वाद्द्रष्टव्यविधेर्नानुष्ठानान्तरं कर्तव्यमित्युक्तोत्तरमेतत् । आत्मस्वरूपान्वाख्यानमात्रेणात्मविज्ञाने विधिमन्तरेण न प्रवर्तत इति चेत् , न ; आत्मवादिवाक्यश्रवणेनात्मविज्ञानस्य जनितत्वात् — किं भोः कृतस्य करणम् । तच्छ्रवणेऽपि न प्रवर्तत इति चेत् , न ; अनवस्थाप्रसङ्गात् — यथात्मवादिवाक्यार्थश्रवणे विधिमन्तरेण न प्रवर्तते, तथा विधिवाक्यार्थश्रवणेऽपि विधिमन्तरेण न प्रवर्तिष्यत इति विध्यन्तरापेक्षा ; तथा तदर्थश्रवणेऽपीत्यनवस्था प्रसज्येत । वाक्यजनितात्मज्ञानस्मृतिसन्ततेः श्रवणविज्ञानमात्रादर्थान्तरत्वमिति चेत् , न ; अर्थप्राप्तत्वात् — यदैवात्मप्रतिपादकवाक्यश्रवणादात्मविषयं विज्ञानमुत्पद्यते, तदैव तदुत्पद्यमानं तद्विषयं मिथ्याज्ञानं निवर्तयदेवोत्पद्यते ; आत्मविषयमिथ्याज्ञाननिवृत्तौ च तत्प्रभवाः स्मृतयो न भवन्ति स्वाभाविक्योऽनात्मवस्तुभेदविषयाः ; अनर्थत्वावगतेश्च — आत्मावगतौ हि सत्याम् अन्यद्वस्तु अनर्थत्वेनावगम्यते, अनित्यदुःखाशुद्ध्यादिबहुदोषवत्त्वात् आत्मवस्तुनश्च तद्विलक्षणत्वात् ; तस्मादनात्मविज्ञानस्मृतीनामात्मावगतेरभावप्राप्तिः ; पारिशेष्यादात्मैकत्वविज्ञानस्मृतिसन्ततेरर्थत एव भावान्न विधेयत्वम् । शोकमोहभयायासादिदुःखदोषनिवर्तकत्वाच्च तत्स्मृतेः — विपरीतज्ञानप्रभवो हि शोकमोहादिदोषः ; तथा च ‘तत्र को मोहः’ (ई. उ. ७) ‘विद्वान्न बिभेति कुतश्चन’ (तै. उ. २ । ९ । १) ‘अभयं वै जनक प्राप्तोऽसि’ (बृ. उ. ४ । २ । ४) ‘भिद्यते हृदयग्रन्थिः’ (मु. उ. २ । २ । ८) इत्यादिश्रुतयः । निरोधस्तर्ह्यर्थान्तरमिति चेत् — अथापि स्याच्चित्तवृत्तिनिरोधस्य वेदवाक्यजनितात्मविज्ञानादर्थान्तरत्वात् , तन्त्रान्तरेषु च कर्तव्यतया अवगतत्वाद्विधेयत्वमिति चेत् — न, मोक्षसाधनत्वेनानवगमात् । न हि वेदान्तेषु ब्रह्मात्मविज्ञानादन्यत्परमपुरुषार्थसाधनत्वेनावगम्यते — ‘आत्मानमेवावेत्तस्मात्तत्सर्वमभवत्’ ‘ब्रह्मविदाप्नोति परम्’ (तै. उ. २ । १ । १) ‘स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति’ (मु. उ. ३ । २ । ९) ‘आचार्यवान्पुरुषो वेद’‘तस्य तावदेव चिरम्’ (छा. उ. ६ । १४ । २) ‘अभयं हि वै ब्रह्म भवति । य एवं वेद’ (बृ. उ. ४ । ४ । २५) इत्येवमादिश्रुतिशतेभ्यः । अनन्यसाधनत्वाच्च निरोधस्य — न ह्यात्मविज्ञानतत्स्मृतिसन्तानव्यतिरेकेण चित्तवृत्तिनिरोधस्य साधनमस्ति । अभ्युपगम्येदमुक्तम् ; न तु ब्रह्मविज्ञानव्यतिरेकेण अन्यत् मोक्षसाधनमवगम्यते । आकाङ्क्षाभावाच्च भावनाभावः । यदुक्तम् ‘यजेत’ इत्यादौ किम् ? केन ? कथम् ? इति भावनाकाङ्क्षायां फलसाधनेतिकर्तव्यताभिः आकाङ्क्षापनयनं यथा, तद्वदिहाप्यात्मविज्ञानविधावप्युपपद्यत इति — तदसत् ; ‘एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) ‘नेति नेति’ (बृ. उ. २ । ३ । ६) ‘अनन्तरमबाह्यम्’ (बृ. उ. २ । ५ । १९) ‘अयमात्मा ब्रह्म’ (बृ. उ. २ । ५ । १९) इत्यादिवाक्यार्थविज्ञानसमकालमेव सर्वाकाङ्क्षाविनिवृत्तेः । न च वाक्यार्थविज्ञाने विधिप्रयुक्तः प्रवर्तते । विध्यन्तरप्रयुक्तौ चानवस्थादोषमवोचाम । न च ‘एकमेवाद्वितीयं ब्रह्म’ इत्यादिवाक्येषु विधिरवगम्यते, आत्मस्वरूपान्वाख्यानेनैवावसितत्वात् । वस्तुस्वरूपान्वाख्यानमात्रत्वादप्रामाण्यमिति चेत् — अथापि स्यात् , यथा ‘सोऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वम्’ (तै. सं. १ । ५ । १ । १) इत्येवमादौ वस्तुस्वरूपान्वाख्यानमात्रत्वादप्रामाण्यम् , एवमात्मार्थवाक्यानामपीति चेत् — न, विशेषात् । न वाक्यस्य वस्त्वन्वाख्यानं क्रियान्वाख्यानं वा प्रामाण्याप्रामाण्यकारणम् ; किं तर्हि, निश्चितफलवद्विज्ञानोत्पादकत्वम् ; तद्यत्रास्ति तत्प्रमाणं वाक्यम् ; यत्र नास्ति तदप्रमाणम् । किं च, भोः! पृच्छामस्त्वाम् — आत्मस्वरूपान्वाख्यानपरेषु वाक्येषु फलवन्निश्चितं च विज्ञानमुत्पद्यते, न वा ? उत्पद्यते चेत् , कथमप्रामाण्यमिति । किं वा न पश्यस्यविद्याशोकमोहभयादिसंसारबीजदोषनिवृत्तिं विज्ञानफलम् ? न शृणोषि वा किम् — ‘तत्र को मोहः कः शोक एकत्वमनुपश्यतः’ (ई. उ. ७), ‘मन्त्रविदेवास्मि नात्मवित्सोऽहं भगवः शोचामि तं मा भगवाञ्शोकस्य पारं तारयतु’ (छा. उ. ७ । १ । ३) इत्येवमाद्युपनिषद्वाक्यशतानि ? एवं विद्यते किम् ‘सोऽरोदीत्’ इत्यादिषु निश्चितं फलवच्च विज्ञानम् ? न चेद्विद्यते, अस्त्वप्रामाण्यम् ; तदप्रामाण्ये, फलवन्निश्चितविज्ञानोत्पादकस्य किमित्यप्रामाण्यं स्यात् ? तदप्रामाण्ये च दर्शपूर्णमासादिवाक्येषु को विश्रम्भः ? ननु दर्शपूर्णमासादिवाक्यानां पुरुषप्रवृत्तिविज्ञानोत्पादकत्वात्प्रामाण्यम् , आत्मविज्ञानवाक्येषु तन्नास्तीति ; सत्यमेवम् ; नैष दोषः, प्रामाण्यकारणोपपत्तेः । प्रामाण्यकारणं च यथोक्तमेव, नान्यत् । अलङ्कारश्चायम् , यत् सर्वप्रवृत्तिबीजनिरोधफलवद्विज्ञानोत्पादकत्वम् आत्मप्रतिपादकवाक्यानाम् , न अप्रामाण्यकारणम् । यत्तूक्तम् — ‘विज्ञाय प्रज्ञां कुर्वीत’ (बृ. उ. ४ । ४ । २१) इत्यादिवचनानां वाक्यार्थविज्ञानव्यतिरेकेणोपासनार्थत्वमिति, सत्यमेतत् ; किन्तु न अपूर्वविध्यर्थता ; पक्षे प्राप्तस्य नियमार्थतैव । कथं पुनरुपासनस्य पक्षप्राप्तिः, यावता पारिशेष्यादात्मविज्ञानस्मृतिसन्ततिर्नित्यैवेत्यभिहितम् ? बाढम् — यद्यप्येवम् , शरीरारम्भकस्य कर्मणो नियतफलत्वात् , सम्यग्ज्ञानप्राप्तावपि अवश्यंभाविनी प्रवृत्तिर्वाङ्मनःकायानाम् , लब्धवृत्तेः कर्मणो बलीयस्त्वात् — मुक्तेष्वादिप्रवृत्तिवत् ; तेन पक्षे प्राप्तं ज्ञानप्रवृत्तिदौर्बल्यम् । तस्मात् त्यागवैराग्यादिसाधनबलावलम्बेन आत्मविज्ञानस्मृतिसन्ततिर्नियन्तव्या भवति ; न त्वपूर्वा कर्तव्या ; प्राप्तत्वात् — इत्यवोचाम । तस्मात्प्राप्तविज्ञानस्मृतिसन्ताननियमविध्यर्थानि ‘विज्ञाय प्रज्ञां कुर्वीत’ (बृ. उ. ४ । ४ । २१) इत्यादिवाक्यानि, अन्यार्थासम्भवात् । ननु अनात्मोपासनमिदम् , इति - शब्दप्रयोगात् ; यथा ‘प्रियमित्येतदुपासीत’ (बृ. उ. ४ । १ । ३) इत्यादौ न प्रियादिगुणा एवोपास्याः, किं तर्हि, प्रियादिगुणवत्प्राणाद्येवोपास्यम् ; तथा इहापि इति - परात्मशब्दप्रयोगात् आत्मगुणवदनात्मवस्तु उपास्यमिति गम्यते ; आत्मोपास्यत्ववाक्यवैलक्षण्याच्च — परेण च वक्ष्यति — ‘आत्मानमेव लोकमुपासीत’ (बृ. उ. १ । ४ । १५) इति ; तत्र च वाक्ये आत्मैवोपास्यत्वेनाभिप्रेतः, द्वितीयाश्रवणात् ‘आत्मानमेव’ इति ; इह तु न द्वितीया श्रूयते, इति - परश्च आत्मशब्दः — ‘आत्मेत्येवोपासीत’ (बृ. उ. १ । ४ । ७) इति ; अतो न आत्मोपास्यः, आत्मगुणश्चान्यः — इति त्ववगम्यते । न, वाक्यशेषे आत्मन उपास्यत्वेनावगमात् ; अस्यैव वाक्यस्य शेषे आत्मैवोपास्यत्वेनावगम्यते — ‘तदेतत्पदनीयमस्य सर्वस्य, यदयमात्मा’, ‘अन्तरतरं यदयमात्मा’ (बृ. उ. १ । ४ । ८), ‘आत्मानमेवावेत्’ (बृ. उ. १ । ४ । १०) इति । प्रविष्टस्य दर्शनप्रतिषेधादनुपास्यत्वमिति चेत् — यस्यात्मनः प्रवेश उक्तः, तस्यैव दर्शनं वार्यते — ‘तं न पश्यन्ति’ इति प्रकृतोपादानात् ; तस्मादात्मनोऽनुपास्यत्वमेवेति चेत् — न, अकृत्स्नत्वदोषात् । दर्शनप्रतिषेधोऽकृत्स्नत्वदोषाभिप्रायेण, न आत्मोपास्यत्वप्रतिषेधाय ; प्राणनादिक्रियाविशिष्टत्वेन विशेषणात् ; आत्मनश्चेदुपास्यत्वमनभिप्रेतम् , प्राणनाद्येकैकक्रियाविशिष्टस्यात्मनोऽकृत्स्नत्ववचनमनर्थकं स्यात् — ‘अकृत्स्नो ह्येषोऽत एकैकेन भवति’ इति । अतः अनेकैकविशिष्टस्त्वात्मा कृत्स्नत्वादुपास्य एवेति सिद्धम् । यस्त्वात्मशब्दस्य इति - परः प्रयोगः, आत्मशब्दप्रत्यययोः आत्मतत्त्वस्य परमार्थतोऽविषयत्वज्ञापनार्थम् ; अन्यथा ‘आत्मानमुपासीत’ इत्येवमवक्ष्यत् ; तथा च अर्थात् आत्मनि शब्दप्रत्ययावनुज्ञातौ स्याताम् ; तच्चानिष्टम् — ‘नेति नेति’ (बृ. उ. २ । ३ । ६) ‘विज्ञातारमरे केन विजानीयात्’ (बृ. उ. २ । ४ । १४), (बृ. उ. ४ । ५ । १५) ‘अविज्ञातं विज्ञातृ’ (बृ. उ. ३ । ८ । ११) ‘यतो वाचो निवर्तन्ते अप्राप्य मनसा सह’ (तै. उ. २ । ९ । १) इत्यादिश्रुतिभ्यः । यत्तु ‘आत्मानमेव लोकमुपासीत’ (बृ. उ. १ । ४ । १५) इति, तत् अनात्मोपासनप्रसङ्गनिवृत्तिपरत्वात् न वाक्यान्तरम् ॥
नार्थान्तराभावादिति ; न चेति ; कस्मादित्यादिना ; तत्र हीति ; न हीति ; तच्चेति ; नत्विति ; नहीति ; अब्रह्मेति ; न चेति ; वाक्येति ; नेत्यादिना ; द्रष्टव्येति ; नेति ; आत्मेति ; आत्मस्वरूपेति ; नाऽऽत्मवादीति ; तच्छ्रवणेऽपीति ; नेत्यादिना ; यथेत्यादिना ; वाक्यजनितेति ; नेति ; यदैवेति ; अनर्थत्वेति ; आत्मावगताविति ; आत्मवस्तुनश्चेति ; तस्मादिति ; शोकेति ; विपरीतेति ; तथा चेति ; निरोधस्तर्हीति ; अथापीति ; तन्त्रान्तरेष्विति ; नेत्यादिना ; अनन्येति ; अभ्युपगम्येति ; आकाङ्क्षेति ; यदुक्तमिति ; तदसदिति ; न चेति ; विध्यन्तरेति ; न चेति ; वस्तुस्वरूपेति ; अथापीति ; न विशेषादिति ; न वाक्यस्येति ; किं तर्हीति ; तद्यत्रेति ; किञ्चेति ; उत्पद्यते चेदिति ; किंवेति ; एवमिति ; न चेदिति ; तदप्रामाण्य इति ; तदप्रामाण्ये चेति ; नन्विति ; आत्मेति ; सत्यमिति ; नैष दोष इति ; अलङ्कारश्चेति ; यत्तूक्तमिति ; सत्यमिति ; किन्त्विति ; पक्ष इति ; कथमिति ; यावतेति ; बाढमिति ; यद्यपीति ; शरीरेति ; लब्धेति ; तेनेति ; तस्मादिति ; तस्मादिति ; अन्यार्थेति ; अनात्मेति ; यथेत्यादिना ; आत्मेति ; परेणेति ; इह त्विति ; इतिपरश्चेति ; अत इति ; नेत्यादिना ; अस्यैवेति ; प्रविष्टस्येति ; यस्येति ; प्रकृतेति ; तस्मादिति ; नेत्यादिना ; दर्शनेति ; प्राणनादीति ; आत्मनश्चेदिति ; अतोऽनेकैकेति ; यस्त्विति ; अन्यथेति ; तथेति ; तच्चेति ; यत्त्विति ;

पक्षद्वये प्राप्ते प्रथमपक्षं प्रत्याह —

नार्थान्तराभावादिति ।

तत्र नञर्थमेव स्वयं व्याचष्टे —

न चेति ।

शाब्दज्ञानवतो विषयाभावान्न विधिः संभवत्यविद्यातत्कार्यनिवृत्तौ स्वयं फलावस्थत्वाच्चेत्यर्थः ।

हेतुभागं प्रश्नपूर्वकं विवृणोति —

कस्मादित्यादिना ।

आत्मोपदेशेनानात्मनिषेधद्वारा वाक्योत्थज्ञानातिरेकेणेति यावत् ।

कर्तव्यान्तराभावेऽपि वाक्यजन्यविज्ञानमेव विधेयं स्यादित्याशङ्क्याऽऽह —

तत्र हीति ।

दृष्टान्तेऽपि वाक्योत्थज्ञानातिरेकेण पुरुषप्रवृत्तिरसिद्धेत्याशङ्क्याऽऽह —

न हीति ।

तदनुष्ठानं तर्हि वाक्यार्थज्ञानाधीनमिति व्यर्थो विधिस्तत्राऽऽह —

तच्चेति ।

अधिकारो विधिपुरुषसंबन्धस्तत्कृतज्ञानापेक्षमनुष्ठानमित्यर्थवान्विधिरित्यर्थः ।

तर्हि प्रकृतेऽपि वाक्योत्थज्ञानव्यतिरेकेण पुरुषव्यापारसंभवाद्विधिसाफल्यमित्याशङ्क्याऽऽह —

नत्विति ।

अथ विमतं प्रवर्तकं वैदिकज्ञानत्वाद्विधिवाक्योत्थज्ञानवदित्याशङ्क्य प्रवर्तकविषयत्वमुपाधिरित्याह —

नहीति ।

मिथ्याज्ञानानिवर्तकत्वमुपाध्यन्तरमाह —

अब्रह्मेति ।

वाक्योत्थज्ञानस्य तन्निवर्तकत्वेऽपि प्रवर्तकत्वं किं न स्यादित्याशङ्क्याऽऽह —

न चेति ।

द्वितीयोपाधेः साधनव्याप्तिं शङ्कते —

वाक्येति ।

ब्रह्मात्मैक्यधीपरवाक्योत्थविज्ञानस्याज्ञानतत्कार्यध्वंसित्वध्रौव्यान्न साधनव्याप्तिरित्याह —

नेत्यादिना ।

तद्वादित्वाद्वस्तुपरत्वादिति यावत् ।

उक्तानां वाक्यानां विध्यपेक्षितार्थसमर्पकत्वेन तच्छेषत्वं शङ्क्तितमनुभाषते —

द्रष्टव्येति ।

सिद्धान्तोपक्रमेण समाहितमेतदित्याह —

नेति ।

तदेव स्पष्टयति —

आत्मेति ।

परोक्तमुद्भावयति —

आत्मस्वरूपेति ।

कुत्र तर्हि विधिरात्मज्ञाने वा वाक्यश्रवणे वा तदर्थज्ञानस्मृतिसन्ताने वा चित्तवृत्तिनिरोधे वा ? नाऽऽद्य इत्याह —

नाऽऽत्मवादीति ।

द्वितीयं शङ्कते —

तच्छ्रवणेऽपीति ।

अनिष्टार्थवादिवाक्यस्यासत्यादिलक्षणस्य विधिं विना श्रवणात्तत्त्वमादेरपि तस्मादृते श्रवणमविरुद्धमित्यभिसन्धाय दोषान्तरमाह —

नेत्यादिना ।

तत्त्वमादिश्रवणप्रयोजको विधिरात्मनोऽपि प्रयुङ्क्ते श्रवणमिति चेन्नैवं स खल्वध्ययनविधिरन्यो वा ? आद्ये तदपेक्षया श्रुतस्य तत्त्वमस्यादेः स्वार्थबोधित्वं कर्मवाक्यवदिति स्वार्थनिष्ठत्वाविशेषः, द्वितीये तस्याप्रमाणत्वात्तदीयस्वपरनिर्वाहकत्वं दूरोत्सारितमित्यभिप्रेत्यानवस्थां विवृणोति —

यथेत्यादिना ।

तृतीयमाशङ्कते —

वाक्यजनितेति ।

ततः सा विधेयेति शेषः ।

तस्या विधेयत्वं दूषयति —

नेति ।

अर्थप्राप्तिं विवृणोति —

यदैवेति ।

अनात्मस्मृतिहेत्वज्ञाननिवृत्तौ तत्कार्यस्मृत्यनुपपत्तेः स्वभावबलप्राप्तैवाऽऽत्मस्मृतिरित्युक्तमिदानीमनात्मस्मृतेरनर्थत्वस्यान्वयव्यतिरेकसिद्धत्वाच्चाऽऽत्मस्मृतिः स्वभावप्राप्तेत्याह —

अनर्थत्वेति ।

अनात्मनोऽनर्थत्वनिश्चयाच्च तदीयस्मृत्यनुपपत्तावितरस्मृतिरर्थप्राप्तेत्याह —

आत्मावगताविति ।

आत्मनश्च परमेष्टत्वावगमादर्थप्राप्ता तदीयस्मृतिरित्याह —

आत्मवस्तुनश्चेति ।

अर्थप्राप्त्या विधेयत्वाभावमुपसंहरति —

तस्मादिति ।

अनात्मस्मृतिहेत्वज्ञानाभावादिस्तच्छब्दार्थः । अर्थतः चिदेकरसात्मस्वभावबलादिति यावत् ।

दृष्टफलत्वाच्चाऽत्मस्मृतिर्न विधेयेत्याह —

शोकेति ।

मिथ्याज्ञानमेव सा निवर्तयति न शोकादीत्याशङ्क्याऽऽह —

विपरीतेति ।

आत्मस्मृतेः शोकादिनिवर्तकत्वे मानमाह —

तथा चेति ।

चतुर्थमुत्थापयति —

निरोधस्तर्हीति ।

यदि वाक्योत्थज्ञानादेरविधेयत्वं तर्हि चित्तवृत्तिनिरोधो मुक्तिसाधनत्वेन विधीयतां तस्योक्तज्ञानादेरर्थान्तरत्वादित्यर्थः ।

चोद्यमेव विवृणोति —

अथापीति ।

अर्थान्तरत्वात्तस्य विधेयतेति शेषः ।

तस्य मुक्तिहेतुत्वेन विधेयत्वे योगशास्त्रं संवादयति —

तन्त्रान्तरेष्विति ।

’अथ योगानुशासनमि’ति निःश्रेयसहेतुः समाधिः सूत्रितस्तस्य च लक्षणमुक्तं ‘योगश्चित्तवृत्तिनिरोध’(यो.सू.१-२) इति । तन्निरोधावस्थायां चाऽऽत्मनः स्वरूपप्रतिष्ठत्वं कैवल्यमाख्यातं तदा द्रष्टुः स्वरूपेऽवस्थानमित्येवं योगशास्त्रे मुक्तिहेतुत्वेनेष्टो निरोधविधिरित्यर्थः ।

योगशास्त्रादपि बलवतीं श्रुतिमाश्रित्योत्तरमाह —

नेत्यादिना ।

चित्तवृत्तिनिरोधस्य मुक्तिहेतुत्वेऽपि न विधेयत्वं विधिं विना तत्सिद्धेरित्याह —

अनन्येति ।

न तावद्यथाकथञ्चिन्निरोधो विधेयः सर्वस्यापि तत्संभवाद्विधिवैयर्थ्यान्नापि सर्वात्मना तन्निरोधो विधेयो ज्ञानादेव तत्सिद्धेर्विध्यानर्थक्यादित्यर्थः ।

’नान्यः पन्था विद्यते’ ‘ज्ञानादेव तु कैवल्यमि’त्यादिशास्त्रमनुसरन्नुपेत्यवादं त्यजति —

अभ्युपगम्येति ।

निरोधस्य मुक्तिहेतुत्वमिदमा परामृष्टम् । योगशास्त्रमपि श्रुतिस्मृतिविरोधे न प्रमाणम् । ‘एतेन योगः प्रयुक्त’(ब्र. सू. २.१.३) इति न्यायादिति भावः ।

वेदान्तेषु विधेयाभावोक्त्या विधिर्निरस्तः संप्रत्यंशत्रयवती भावना तेष्वस्तीत्युक्तं दूषयति —

आकाङ्क्षेति ।

तदेव स्फुटयितुमुक्तमनुवदति —

यदुक्तमिति ।

आगमावष्टम्भेन निराचष्टे —

तदसदिति ।

विधिमन्तरेण वाक्यार्थज्ञाने प्रवृत्त्ययोगाद्वैधमेव ज्ञानं सर्वाकाङ्क्षानिवर्तकमित्याशङ्क्याऽऽह —

न चेति ।

यथा कर्मकाण्डे स्वाध्यायविधेरर्थावबोधपर्यन्तत्वेन ज्योतिष्टोमादिविध्यर्थज्ञाने विध्यन्तरं नापेक्षते तथा ज्ञानकाण्डेऽपि स्यादित्यर्थः ।

तत्रापि वेदः कृत्स्नोऽधिगन्तव्य इति विध्यन्तरप्रयुक्तमेव वाक्यार्थज्ञानमित्याशङ्क्याऽऽह —

विध्यन्तरेति ।

श्रुतहान्यश्रुतकल्पनाप्रसंगाच्च न विधिशेषत्वं वेदान्तानामित्याह —

न चेति ।

वेदान्तः स्वार्थे न मानं सिद्धार्थवाक्यत्वात्सोऽरोदीदित्यादिवदित्यनुमानात्तेषां विधिशेषत्वं प्रामाण्यार्थमेष्टव्यमिति शङ्कते —

वस्तुस्वरूपेति ।

तदेवानुमानं प्रपञ्चयति —

अथापीति ।

विधेरश्रुतत्वेऽपीति यावत् ।

फलवन्निश्चितज्ञानाजनकत्वमुपाधिरिति मन्वानः समाधत्ते —

न विशेषादिति ।

नञर्थं स्पष्टयति —

न वाक्यस्येति ।

विशेषं व्याचष्टे —

किं तर्हीति ।

तस्य प्रामाण्यप्रयोजकत्वमन्वयव्यतिरेकाभ्यां दर्शयति —

तद्यत्रेति ।

सामान्यन्यायं प्रकृते योजयन्पृच्छति —

किञ्चेति ।

किं तेषु तादृग्ज्ञानमुत्पद्यते न वेति प्रश्नार्थः ।

द्वितीयेऽनुभवविरोधः स्यादिति मत्वा पक्षान्तरमनूद्य प्रत्याह —

उत्पद्यते चेदिति ।

प्रामाण्ये हेतुसद्भावान्नाप्रामाण्यमित्यर्थः ।

निश्चितज्ञानजनकत्वेऽपि फलवत्त्वविशेषणमसिद्धमित्याशङ्क्याऽऽह —

किंवेति ।

विद्वदनुभवफलश्रुतिसिद्धं विशेषणमिति भावः ।

दृष्टान्तं विघटयितुं प्रश्नान्तरं प्रस्तौति —

एवमिति ।

वेदान्तेष्विवेति यावत् । किं वा नेति शेषः ।

आद्ये साध्यवैकल्यं मत्वा द्वितीयं दूषयति —

न चेदिति ।

तर्हि तद्दृष्टान्तेन तत्त्वमस्यादेरपि स्यादप्रामाण्यमित्याशङ्क्याऽऽह —

तदप्रामाण्य इति ।

विमतं स्वार्थे मानं यथोक्तज्ञानजनकत्वाद्दर्शादिवाक्यवदिति भावः ।

विपक्षे दोषमाह —

तदप्रामाण्ये चेति ।

प्रवर्तकज्ञानजनकत्वमुपाधिरिति शङ्कते —

नन्विति ।

साधनव्याप्तिं धुनीते —

आत्मेति ।

प्रवर्तकधीजनकत्वं धर्मिणि नास्तीत्यङ्गीकरोति —

सत्यमिति ।

तर्हि यथोक्तोपाधिसद्भावादनुमानानुत्थानमित्याशङ्क्याऽऽह —

नैष दोष इति ।

न हि प्रवर्तकधीजनकत्वं प्रामाण्ये कारणं निषेधवाक्येष्वप्रामाण्यप्रसंगात् । न च निवर्तकधीजनकत्वमपि तथा; विधावप्रामाण्यप्रसंगात् । नोभयं प्रत्येकमुभयकारणत्वाभावेनाप्रामाण्यादिति भावः ।

वेदान्तेषु प्रवर्तकधीजनकत्वाभावो न केवलमदोषः किन्तु गुण इत्याह —

अलङ्कारश्चेति ।

’आत्मानं चेदि’त्यादिश्रुते’रेतद्बुध्वे’त्यादिस्मृतेश्चाऽऽत्मज्ञानं कृतकृत्यतानिदानम् । न च ज्ञानस्य प्रवर्तकत्वे तद्युक्तं प्रवृत्तीनां क्लेशाक्षेपकत्वादतो यथोक्तज्ञानजनकत्वं वाक्यानां भूषणमेवेत्यर्थः ।

शब्दोत्थं ज्ञानं विधेयमिति प्रतिक्षिप्य पूर्वोक्तपक्षान्तरमनुवदति —

यत्तूक्तमिति ।

उपासनार्थत्वमित्यात्मोपासनेन तत्साक्षात्कारं भावयेदित्येवमर्थत्वमित्यर्थः ।

अभ्युपगमवादेन परिहरति —

सत्यमिति ।

यथोक्तेषु वाक्येष्वात्मोपासनं तत्साक्षात्कारमुद्दिश्य विधीयते चेत्प्रकृतेऽपि वाक्ये तत्संभवान्नापूर्वविधिरिति प्रक्रमो भज्येतेत्याशङ्क्याऽऽह —

किन्त्विति ।

कथं तर्हि विध्यङ्गीकारवाचोयुक्तिरित्याशङ्क्याऽऽह —

पक्ष इति ।

यथा पक्षे प्राप्तस्यावघातस्य व्रीहीनवहन्तीति नियमरूपो विधिरङ्गीकृतस्तथाऽऽत्मोपासनस्यापि पक्षे प्राप्तस्य तदेव कर्तव्यं नानात्मोपासनमिति यो नियमस्तदर्थता प्रकृतवाक्यस्येति न प्रक्रमविरोधोऽस्तीत्यर्थः ।

पाक्षिकीं प्राप्तिमुक्तामाक्षिपति —

कथमिति ।

का पुनरत्रानुपपत्तिरित्याशङ्क्याऽऽह —

यावतेति ।

आत्मनि वाक्योत्थे विज्ञाने सत्यनात्मस्मृतिहेतूनां मिथ्याज्ञानादीनामपनीतत्वाद्धेत्वभावे फलाभाव इति न्यायेन तासामसंभवादात्मस्मृतिसन्ततिरेव पुनः सदा स्यात्प्रकारान्तरायोगादिति सिद्धान्तिनोक्तत्वान्नाऽऽत्मोपासनस्य पक्षे प्राप्तिरित्यर्थः ।

तस्य नित्यप्राप्तिमुक्तामङ्गीकरोति —

बाढमिति ।

तर्हि नियमविधिवाचोयुक्तिरयुक्तेत्याशङ्क्याऽऽह —

यद्यपीति ।

आत्मनि नित्यापरोक्षसंविदेकताने स्मरणं विस्मरणं वा यद्यपि नोपपद्यते तथाऽपि तयोस्तस्मिन्ननुभवसिद्धत्वान्नियमविधेः सावकाशत्वमित्याशयेनाऽऽह —

शरीरेति ।

अथाऽऽरब्धफलस्यापि कर्मणः सम्यग्ज्ञानान्निवृत्तेर्न विदुषो वागादीनां प्रवृत्तिरत आह —

लब्धेति ।

यथा मुक्तस्येषुपाषाणादेरप्रतिबन्धाद्यावद्वेगं प्रवृत्तिरवश्यम्भाविनी तथा प्रवृत्तफलस्य कर्मणो ज्ञानेनोपजीव्यतया ततो बलवत्त्वात्तद्वशाद्विदुषोऽपि यावद्भोगं वागादिप्रवृत्तिध्रौव्यमित्यर्थः ।

आरब्धकर्मप्राबल्ये फलितमाह —

तेनेति ।

आरब्धस्य कर्मणो यथोक्तेन न्यायेन प्राबल्ये तद्वशात्क्षुधादिदोषो यदोद्भवति तदाऽऽत्मनि विस्मरणादिसंभवात्तज्ज्ञानप्राप्तेः पाक्षिकत्वादवश्यम्भाविकर्मापेक्षया तद्दौर्बल्यं स्यादित्यर्थः ।

तथाऽपि नियमविध्यङ्गीकारस्य किमायातं तदाह —

तस्मादिति ।

ज्ञानस्य पक्षे प्राप्तत्वं तच्छब्दार्थः । आदिपदं ब्रह्मचर्यशमदमादिसंग्रहार्थम् ।

विज्ञायेत्यादिवाक्यानां नियमविध्यर्थत्वमुपसंहरति —

तस्मादिति ।

आदिपदेन प्रकृतमपि वाक्यं संगृह्यते ।

तच्छब्दार्थमेव स्पष्टयति —

अन्यार्थेति ।

शाब्दज्ञानादेव पुमर्थसिद्धेस्तस्य तदावृत्तेस्तृतीयज्ञानस्य वा विधेयत्वाभावाद्वेदान्ताः शुद्धे सिद्धेऽर्थे मानमित्युक्तमिदानीमितिशब्दप्रयुक्तं चोद्यमुत्थापयति —

अनात्मेति ।

आत्मशब्दादूर्ध्वमितिशब्दप्रयोगादात्मशब्दार्थस्योपास्यत्वेनाविवक्षितत्वादात्मगुणकस्यानात्मनोऽव्याकृतशब्दितस्य प्रधानस्योपासनमस्मिन्वाक्ये विवक्षितमित्यर्थः ।

उक्तमेवार्थं दृष्टान्तेन स्पष्टयति —

यथेत्यादिना ।

अनात्मोपासनमेवात्र विधित्सितमित्यत्र हेत्वन्तरमाह —

आत्मेति ।

तदेव प्रपञ्चयति —

परेणेति ।

ततो वैलक्षण्यं दर्शयति —

इह त्विति ।

वैलक्षण्यान्तरमाह —

इतिपरश्चेति ।

वैलक्षण्यफलमाह —

अत इति ।

नात्रानात्मोपासनं विवक्षितमिति परिहरति —

नेत्यादिना ।

हेत्वर्थं स्फुटयति —

अस्यैवेति ।

आत्मनश्चेदुपास्यत्वं तदा प्रक्रमविरोधः स्यादिति शङ्कते —

प्रविष्टस्येति ।

आत्मनो दर्शनप्रतिषेधं प्रकटयति —

यस्येति ।

तस्यैवेति नियमे हेतुमाह —

प्रकृतेति ।

तच्छब्दस्य प्रकृतपरामर्शित्वात्प्रविष्टस्य च प्रकृतत्वात्तस्य तेनोपादानादिति हेत्वर्थः ।

पूर्वपक्षं निगमयति —

तस्मादिति ।

प्राणनादिविशिष्टस्य परिच्छिन्नत्वात्तस्य दृष्टत्वेऽपि पूर्णस्य न दृष्टतेति निषेधश्रुतिपर्यवसानान्नोपक्रमविरोधोऽस्तीति परिहरति —

नेत्यादिना ।

तदेव विशदयति —

दर्शनेति ।

कथमयमभिप्रायभेद श्रुतेरवगम्यते तत्राऽऽह —

प्राणनादीति ।

प्राणन्नेवेत्यादिना क्रियाविशेषविशिष्टत्वेनाऽऽत्मनो विशेषणात्तस्य दृष्टत्वेऽपि नासौ परिपूर्णो दृष्टः स्यादिति श्रुतेराशयो लक्ष्यते केवलस्य तु तस्योपास्यत्वमभिसंहितमकृत्स्नत्वदोषाभावादित्यर्थः ।

उक्तमर्थं व्यतिरेकमुखेन साधयति —

आत्मनश्चेदिति ।

तस्यानुपास्यत्वार्थं तद्वचनमर्थवदित्याशङ्क्य तदुपास्यत्वनिषेधस्याऽऽत्मोपास्यत्वे पर्यवसानमभिप्रेत्याऽऽह —

अतोऽनेकैकेति ।

उपक्रमोपसंहाराभ्यामुपास्यत्वमात्मनो दर्शितमिदानीमितिशब्दप्रयोगादनात्मोपासनमिदमित्युक्तं प्रत्याह —

यस्त्विति ।

प्रयोगशब्दादुपरिष्टात्सशब्दो द्रष्टव्यः ।

इतिशब्दस्य यथोक्तार्थत्वाभावे दोषमाह —

अन्यथेति ।

न चाऽऽत्मनः स्वातन्त्र्येणानुपास्यत्वार्थमितिशब्दोऽर्थवान्पूर्वापरवाक्यविरोधादिति द्रष्टव्यम् ।

इतिशब्दमन्तरेण वाक्यप्रयोगे दोषमाह —

तथेति ।

तस्य शब्दप्रत्ययविषयत्वमिष्टमेवेति चेत्तत्राऽऽह —

तच्चेति ।

आत्मोपास्यत्ववाक्यवैलक्षण्यादनात्मोपासनमेतदित्युक्तं तद्दूषयति —

यत्त्विति ।