ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेत् । अहं ब्रह्मास्मीति । तस्मात्तत्सर्वमभवत्तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणां तद्धैतत्पश्यनृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्चेति । तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति तस्य ह न देवाश्चनाभूत्या ईशते । आत्मा ह्येषां स भवति अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानाम् । यथा ह वै बहवः पशवो मनुष्यं भुञ्ज्युरेवमेकैकः पुरुषो देवान्भुनक्त्येकस्मिन्नेव पशावादीयमानेऽप्रियं भवति किमु बहुषु तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः ॥ १० ॥
ब्रह्मण्यविद्यानुपपत्तिरिति चेत् , न, ब्रह्मणि विद्याविधानात् । न हि शुक्तिकायां रजताध्यारोपणेऽसति शुक्तिकात्वं ज्ञाप्यते - चक्षुर्गोचरापन्नायाम् — ‘इयं शुक्तिका न रजतम्’ इति । तथा ‘सदेवेदं सर्वम्’ (छा. उ. ६ । ८ । ७) ‘ब्रह्मैवेदं सर्वम्’ ‘आत्मैवेदं सर्वम्’ (छा. उ. ७ । २५ । २)‘नेदं द्वैतमस्त्यब्रह्म’ ( ? ) इति ब्रह्मण्येकत्वविज्ञानं न विधातव्यम् , ब्रह्मण्यविद्याध्यारोपणायामसत्याम् । न ब्रूमः — शुक्तिकायामिव ब्रह्मण्यतद्धर्माध्यारोपणा नास्तीति ; किं तर्हि न ब्रह्म स्वात्मन्यतद्धर्माध्यारोपनिमित्तम् अविद्याकर्तृ चेति - भवत्येवं नाविद्याकर्तृ भ्रान्तं च ब्रह्म । किन्तु नैव अब्रह्म अविद्यकर्ता चेतनो भ्रान्तोऽन्य इष्यते — ‘नान्योऽतोऽस्ति विज्ञाता’ (बृ. उ. ३ । ७ । २३) ‘नान्यदतोऽस्ति विज्ञातृ’ (बृ. उ. ३ । ८ । ११) ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) ‘आत्मानमेवावेत् अहं ब्रह्मास्मि’ (बृ. उ. १ । ४ । १०) ‘अन्योऽसावन्योऽहमस्मीति, न स वेद’ (बृ. उ. १ । ४ । १०) इत्यादिश्रुतिभ्यः ; स्मृतिभ्यश्च — ‘समं सर्वेषु भूतेषु’ (भ. गी. १३ । २७) ‘अहमात्मा गुडाकेश’ (भ. गी. १० । २०) ‘शुनि चैव श्वपाके च’ (भ. गी. ५ । १८) ; ‘यस्तु सर्वाणि भूतानि’ (ई. उ. ६) ‘यस्मिन्सर्वाणि भूतानि’ (ई. उ. ७) इति च मन्त्रवर्णात् । नन्वेवं शास्त्रोपदेशानर्थक्यमिति ; बाढमेवम् , अवगते अस्त्वेवानर्थक्यम् । अवगमानर्थक्यमपीति चेत् , न, अनवगमनिवृत्तेर्दृष्टत्वात् । तन्निवृत्तेरप्यनुपपत्तिरेकत्व इति चेत् , न, दृष्टविरोधात् ; दृश्यते ह्येकत्वविज्ञानादेवानवगमनिवृत्तिः ; दृश्यमानमप्यनुपपन्नमिति ब्रुवतो दृष्टविरोधः स्यात् ; न च दृष्टविरोधः केनचिदप्यभ्युपगम्यते ; न च दृष्टेऽनुपपन्नं नाम, दृष्टत्वादेव । दर्शनानुपपत्तिरिति चेत् , तत्राप्येषैव युक्तिः ॥
ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेत् । अहं ब्रह्मास्मीति । तस्मात्तत्सर्वमभवत्तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणां तद्धैतत्पश्यनृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्चेति । तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति तस्य ह न देवाश्चनाभूत्या ईशते । आत्मा ह्येषां स भवति अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानाम् । यथा ह वै बहवः पशवो मनुष्यं भुञ्ज्युरेवमेकैकः पुरुषो देवान्भुनक्त्येकस्मिन्नेव पशावादीयमानेऽप्रियं भवति किमु बहुषु तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः ॥ १० ॥
ब्रह्मण्यविद्यानुपपत्तिरिति चेत् , न, ब्रह्मणि विद्याविधानात् । न हि शुक्तिकायां रजताध्यारोपणेऽसति शुक्तिकात्वं ज्ञाप्यते - चक्षुर्गोचरापन्नायाम् — ‘इयं शुक्तिका न रजतम्’ इति । तथा ‘सदेवेदं सर्वम्’ (छा. उ. ६ । ८ । ७) ‘ब्रह्मैवेदं सर्वम्’ ‘आत्मैवेदं सर्वम्’ (छा. उ. ७ । २५ । २)‘नेदं द्वैतमस्त्यब्रह्म’ ( ? ) इति ब्रह्मण्येकत्वविज्ञानं न विधातव्यम् , ब्रह्मण्यविद्याध्यारोपणायामसत्याम् । न ब्रूमः — शुक्तिकायामिव ब्रह्मण्यतद्धर्माध्यारोपणा नास्तीति ; किं तर्हि न ब्रह्म स्वात्मन्यतद्धर्माध्यारोपनिमित्तम् अविद्याकर्तृ चेति - भवत्येवं नाविद्याकर्तृ भ्रान्तं च ब्रह्म । किन्तु नैव अब्रह्म अविद्यकर्ता चेतनो भ्रान्तोऽन्य इष्यते — ‘नान्योऽतोऽस्ति विज्ञाता’ (बृ. उ. ३ । ७ । २३) ‘नान्यदतोऽस्ति विज्ञातृ’ (बृ. उ. ३ । ८ । ११) ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) ‘आत्मानमेवावेत् अहं ब्रह्मास्मि’ (बृ. उ. १ । ४ । १०) ‘अन्योऽसावन्योऽहमस्मीति, न स वेद’ (बृ. उ. १ । ४ । १०) इत्यादिश्रुतिभ्यः ; स्मृतिभ्यश्च — ‘समं सर्वेषु भूतेषु’ (भ. गी. १३ । २७) ‘अहमात्मा गुडाकेश’ (भ. गी. १० । २०) ‘शुनि चैव श्वपाके च’ (भ. गी. ५ । १८) ; ‘यस्तु सर्वाणि भूतानि’ (ई. उ. ६) ‘यस्मिन्सर्वाणि भूतानि’ (ई. उ. ७) इति च मन्त्रवर्णात् । नन्वेवं शास्त्रोपदेशानर्थक्यमिति ; बाढमेवम् , अवगते अस्त्वेवानर्थक्यम् । अवगमानर्थक्यमपीति चेत् , न, अनवगमनिवृत्तेर्दृष्टत्वात् । तन्निवृत्तेरप्यनुपपत्तिरेकत्व इति चेत् , न, दृष्टविरोधात् ; दृश्यते ह्येकत्वविज्ञानादेवानवगमनिवृत्तिः ; दृश्यमानमप्यनुपपन्नमिति ब्रुवतो दृष्टविरोधः स्यात् ; न च दृष्टविरोधः केनचिदप्यभ्युपगम्यते ; न च दृष्टेऽनुपपन्नं नाम, दृष्टत्वादेव । दर्शनानुपपत्तिरिति चेत् , तत्राप्येषैव युक्तिः ॥