ब्रह्मभाविपुरुषकल्पनां निराकृत्य स्वपक्षे शास्त्रस्यार्थवत्त्वमुक्तं संप्रति प्रकारान्तरेण पूर्वपक्षयति —
पुण्य इति ।
आदिशब्देन ‘योऽयं विज्ञानमयः प्राणेषु’(बृ. उ. ४ । ३ । ७) इत्याद्या श्रुतिर्गृह्यते । ‘कुरु कर्मैव तस्मात्त्वम्’ (भ. गी. ४ । १५) इत्याद्या स्मृतिः । न्यायो मिथो विरुद्धयोरेकत्वायोगः । विलक्षणत्वमन्यत्वे हेतुः ।
जीवस्य परस्मादन्यत्वेऽपि न तस्य ततोऽन्यत्वमित्याशङ्क्याऽऽह —
तद्विलक्षणश्चेति ।
परस्य तद्विलक्षणत्वं श्रुतितो दर्शयित्वा तत्रैवोपपत्तिमाह —
कणादेति ।
क्षित्यादिकमुपलद्भिमत्कर्तृकं कार्यत्वाद्घटवदित्याद्योपपत्तिः ।
तयोर्मिथो भेदे हेत्वन्तरमाह —
संसारेति ।
जीवस्य स्वगतदुःखध्वंसे दुःखं मे मा भूदित्यर्थित्वेन प्रवृत्तिर्दृष्टा नेशस्य साऽस्ति दुःखाभावादतो भेदस्तयोरित्यर्थः ।
इतश्चेश्वरस्य न प्रवृत्तिर्हेतुफलयोरभावादित्याह —
अवाकीति ।
मिथो भेदे श्रौतं लिङ्गान्तरमाह —
सोऽन्वेष्टव्य इति ।
तत्रैव लिङ्गान्तरमाह —
मुमुक्षोश्चेति ।
गतिर्देवयानाख्या तस्या मार्गविशेषोऽर्चिरादिर्देशो गन्तव्यं ब्रह्म तेषामुपदेशा”स्तेऽर्चिषमभिसंभवन्ती”त्यादयस्तथाऽपि कथं भेदसिद्धिस्तत्राऽऽह —
असतीति ।
मा भूद्गतिरित्याशङ्क्याऽऽह —
तदभावे चेति ।
कथं तर्हि गत्यादिकमुपपद्यते तत्राऽऽह —
भिन्नस्येति ।
जीवेश्वरयोर्मिथो भेदे हेत्वन्तरमाह —
कर्मेति ।
भेदे सत्युपपन्ना भवन्तीति शेषः ।
तदेव स्फुटयति —
भिन्नश्चेदिति ।
तद्भेदे प्रामाणिकेऽपि कथं ब्रह्मभाविपुरुषकल्पनेत्याशङ्क्योपसंहरति —
तस्मादिति ।
ब्रह्मभाविनो जीवस्य ब्रह्मशब्दवाच्यत्वे ब्रह्मोपदेश्याऽनर्थक्यप्रसंगान्नैवमिति दूषयति —
नेत्यादिना ।
प्रसंगमेव प्रकटयति —
संसारी चेदिति ।
विधिशेषत्वेन ब्रह्मोपदेशोऽर्थवानिति चेत्तत्र किं कर्मविधिशेषत्वेनोपास्तिविधिशेषत्वेन वा तदर्थवत्त्वमिति विकल्याऽऽद्यं दूषयति —
तद्विज्ञानस्येति ।
अविनियोगाद्विनियोजकश्रुत्याद्यभावादिति शेषः ।
कल्पान्तरमादत्ते —
संसारिण इति ।
उपदेशस्य ज्ञानार्थत्वात्तदनपेक्षत्वाच्च संपत्तेस्तस्य कथं तादर्थ्यमित्याशङ्क्याऽऽह —
अनिर्ज्ञाते हीति ।
व्यतिरेकमुक्त्वाऽन्वयमाचष्टे —
निर्ज्ञातेति ।
पदयोः सामानाधिकरण्येन जीवब्रह्मणोरभेदावगमान्न संपत्पक्षः संभवतीति समाधत्ते —
नेत्यादिना ।
कथमेकत्वे गम्यमानेऽपि संपदोऽनुपपत्तिरित्याशङ्क्याऽऽह —
अन्यस्य हीति ।
एकत्वे हेत्वन्तरमाह —
इदमिति ।
एकत्वे फलितमाह —
तस्मादिति ।
किञ्च संपत्तिपक्षे तदापत्तिः फलमन्यद्वेति विकल्प्य द्वितीयं प्रत्याह —
न चेति ।
आद्यं दूषयति —
संपत्तिश्चेदिति ।
’तं यथा यथे’त्यादिवाक्यमाश्रित्य शङ्कते —
वचनादिति ।
संपत्तेरमानत्वान्न तद्बलादन्यस्यान्यत्वमित्याह – श्रुतिश्च न पूर्वसिद्धसूत्रादिभावाभिधायिनी तत्सादृश्याप्त्या तद्भावोपचारादतो ब्रह्मभावः स्वतः सिद्धो न साम्पादिक इत्याह —
विज्ञानस्येति ।
अथान्यस्यान्यभावे यथोक्तं वचनमेव शक्त्याध्यायकमित्याशङ्क्याऽह —
न चेति ।
ब्रह्मोपदेशानर्थक्यप्रसंगान्न ब्रह्मभाविपुरुषकल्पनेत्युक्त्वा तत्रैव हेत्वन्तरमाह —
स एष इति ।
ब्रह्मोपदेशस्य संपच्छेषत्वे दोषान्तरमाह —
इष्टार्थेति ।
तदेव विवृण्वन्निष्टमर्थमाचष्टे —
सैन्धवेति ।
यथोक्तं वस्तु तात्पर्यगम्यमस्यामुपनिषदीत्यत्र हेतुमाह —
काण्डद्वयेऽपीति ।
मधुकाण्डावसानगतमवधारणं दर्शयति —
इत्यनुशासनमिति ।
मुनिकाण्डान्ते व्यवस्थितमुदाहरति —
एतावदिति ।
न केवलमुपदेशस्य संपच्छेषत्वे बृहदारण्यकविरोधः किन्तु सर्वोपनिषद्विरोधोऽस्तीत्याह —
तथेति ।
इष्टमर्थमित्थमुक्त्वा तद्बाधनं निगमयति —
तत्रेति ।
ननु बृहदारण्यके ब्रह्मकण्डिकायां जीवपरयोर्भेदोऽभिप्रेत उपसंहारे त्वभेद इति व्यवस्थायां तद्विरोधः शक्यः समाधातुमित्यत आह —
तथा चेति ।
ब्रह्मभाविपुरुषकल्पनायामुपदेशानर्थक्यमिष्टार्थबाधश्चेत्युक्तमिदानीं ब्रह्मेत्यादिवाक्ये ब्रह्मशब्देन परस्याग्रहणे तद्विद्याया ब्रह्मविद्येति संज्ञानुपपत्तिं दोषान्तरमाह —
व्यपदेशानुपपत्तेश्चेति ।
अत्रोक्तब्रह्मशब्दार्थाद्वेदितुर्जीवादन्यस्तदात्मानमित्यत्राऽऽत्मशब्देन परो गृह्यते तद्विद्या च ब्रह्मविद्येति संज्ञासिद्धिरिति शङ्कते —
आत्मेतीति ।
वाक्यशेषविरोधान्नैवमित्याह —
नाहमिति ।
तदेव प्रपञ्चयति —
अन्यश्चेति ।
यथोक्तावगमे फलितमाह —
तथा च सतीति ।
अत्यन्तभेदे व्यपदेशानुपपत्तिं विशदयति —
संसारीति ।
जीवब्रह्मणोर्भेदाभेदोपगमादभेदेन ब्रह्मविद्येति व्यपदेशः सेत्स्यतीत्याशङ्क्याऽऽह —
न चेति ।
स्यातां वा ब्रह्मात्मनोर्भेदाभेदौ तथाऽपि भिन्नाभिन्नविद्यायां ब्रह्मविद्येति नियतो व्यपदेशो न स्यादित्याह —
न चेति ।
निमित्तं विषयः ।
भिन्नाभिन्नविषया विद्या ब्रह्मविषयापि भवत्येवेति व्यपदेशसिद्धिमाशङ्क्याऽऽह —
तदेति ।
उभयात्मकत्वाद्वस्तुनस्तद्विद्याऽपि तथेति विकल्पोपपत्तिमाशङ्क्याऽऽह —
न चेति ।
अस्तु तर्हि वस्तु ब्रह्म वाऽब्रह्म वा वैकल्पिकमित्याशङ्क्याऽऽह —
श्रोतुरिति ।
संशयितमपि ज्ञानं वाक्यादुत्पद्यते चेत्तावतैव पुरुषार्थः श्रोतुः सिद्ध्यतीत्याशङ्क्याऽऽह —
निश्चितञ्चेति ।
श्रोतुर्निश्चितज्ञानस्य फलवत्त्वेऽपि वक्तुः संशयितमर्थं वदतो न काचन हानिरित्याशङ्क्याऽऽह —
अत इति ।
निश्चितस्यैव ज्ञानस्य पुमर्थसाधनत्वं न संशयितस्येत्यतःशब्दार्थः ।