सामर्थ्याच्चेद्विद्याफलप्राप्तौ तेषां विघ्नकरणं तर्हि कर्मफलप्राप्तावपि स्यादित्यतिप्रसंगं शङ्कते —
नन्विति ।
भवतु तेषां सर्वत्र विघ्नाचरणमित्यत आह —
हन्तेति ।
अविस्रम्भो विश्वासाभावः ।
सामर्थ्याद्विघ्नकर्तृत्वेऽतिप्रसक्त्यन्तरमाह —
तथेति ।
अतिप्रसंगान्तरमाह —
तथा कालेति ।
विघ्नकरणे प्रभुत्वमिति पूर्वेण संबन्धः ।
ईश्वरादीनां यथोक्तकार्यकरत्वे प्रमाणमाह —
एषां हीति ।
“एष ह्येव साधु कर्म कारयति” । “कर्म हैव तदूचतुरि”(बृ. उ. ३ । २ । १३) त्यादिवाक्यं शास्त्रशब्दार्थः ।
देवादीनां विघ्नकर्तृत्ववदीश्वरादीनामपि तत्संभवाद्वेदार्थानुष्ठाने विश्वासाभावात्तदप्रमाण्यं प्राप्तमिति फलितमाह —
अतोऽपीति ।
किमिदमवैदिकस्य चोद्यं किं वा वैदिकस्येति विकल्प्याऽऽद्यं दूषयति —
नेत्यादिना ।
दध्याद्युत्पिपादयिषया दुग्धाद्यादानदर्शनात्प्राणिनां सुखदुःखादितारतम्यदृष्टेः स्वभाववादे च नियतनिमित्तादानवैचित्र्यदर्शनयोरनुपपत्तेस्तदयोगात्कर्मफलं जगदेष्टव्यमित्यर्थः ।
द्वितीयं प्रत्याह —
सुखेति ।
’कर्म हैव’ इत्याद्या श्रुतिः । ‘कर्मणा बद्ध्यते जन्तुः’ इत्याद्या स्मृतिः । जगद्वैचित्र्यानुपपत्तिश्च न्यायः ।
कथमेतावता देवादीनां कर्मफले विघ्नकर्तृत्वाभावस्तत्राऽऽह —
कर्मणामिति ।
कथं हेतुसिद्धिरित्याशङ्क्य कर्मणः स्वोत्पत्तौ देवाद्यपेक्षां व्यतिरेकमुखेन दर्शयति —
कर्म हीति ।
स्वफलेऽपि तस्य तत्सापेक्षत्वमस्तीत्याह —
लब्धेति ।
निष्पन्नमिति कर्म पूर्वोक्तं कारकमनपेक्ष्य स्वफलदाने शक्तं न भवतीत्यर्थः ।
कर्मणः स्वोत्पत्तौ स्वफले च कारकसापेक्षत्वे हेतुमाह —
क्रियाया हीति ।
कारकादीनामनेकेषां निमित्तानामुपादानेन स्वभावो निष्पद्यते यस्याः सा तथोक्ता तस्या भावः कारकाद्यनेकनिमित्तोपादानस्वाभाव्यं तस्मादुभयत्र परतन्त्रं कर्मेत्यर्थः ।
देवादीनां कर्मापेक्षितकारकत्वे फलितमाह —
तस्मादिति ।
इतोऽपि कर्मफले नाविस्रम्भोऽस्तीत्याह —
कर्मणामिति ।
एषां देवादीनां क्वचिद्विघ्नलक्षणे कार्ये कर्मणां वशवर्तित्वम् एष्टव्यं प्राणिकर्मापेक्षामन्तरेण विघ्नकरणेऽतिप्रसंगादतोन्यत्रापि सर्वत्र तेषां तदपेक्षा वाच्येत्यर्थः ।
तत्र तेषां कर्मवशवर्तित्वे हेत्वन्तरमाह —
स्वसामर्थ्यस्येति ।
विघ्नलक्षणं हि कार्यं दुःखमुत्पादयति । न च दुःखमृते पापादुपपद्यते। दुःखविषये पापसामर्थ्यस्य शात्राधिगतस्याप्रत्याख्येयत्वात्तस्मात्प्राणिनामदृष्टवशादेव देवादयो विघ्नकरणमित्यर्थः ।
देवादीनां कर्मपारतन्त्र्ये कर्म तत्परतन्त्रं न स्यात्प्रधानगुणभाववैपरीत्यायोगादित्याशङ्क्याऽऽह —
कर्मेति ।
इतश्च नामीषां नियतो गुणप्रधानभावोऽस्तीत्याह —
दुर्विज्ञेयश्चेति ।
इतिशब्दो हेत्वर्थः । यथो गुणप्रधानकृतो मतिविभ्रमो लोकस्योपलभ्यते तस्मादसौ दुर्विज्ञेयो न नियतोऽस्तीति योजना ।
मतिविभ्रमे वादविप्रतिपत्तिं हेतुमाह —
कर्मैवेत्यादिना ।
कथं तर्हि निश्चयस्तत्राऽऽह —
तत्रेति ।
वेदवादानुदाहरति —
पुण्यो वा इति ।
आदिपदेन ‘धर्मरज्ज्वा व्रजेदूर्ध्वम्’ इत्यादयः स्मृतिवादा गृह्यन्ते ।
सूर्योदयदाहसेचनादौ कालज्वलनसलिलादेः प्राधान्यप्रसिद्धेर्न कर्मैव प्रधानमित्याशङ्क्याह —
यद्यपीति ।
अनैकान्तिकत्वमप्रधानत्वम् ।
तत्र हेतुमाह —
शास्त्रेति ।
श्रुतिस्मृतिलक्षणं शास्त्रमुदाहृतम् । जगद्वैचित्र्यानुपपत्तिर्न्यायः ।