ब्रह्मकण्डिकामित्थं व्याख्याय ब्रह्म वा इदमित्यादिवाक्यस्यातीतेन संबन्धं वक्तुं वृत्तं कीर्तयति —
सूत्रित इति ।
शास्त्रार्थशब्दो ब्रह्मविद्याविषयः ।
तदाहुरित्यादिनोक्तमनुवदति —
तस्य चेति ।
अर्थवादस्तद्यो यो देवानामित्यदिः । संबन्धो ज्ञानस्य सर्वापत्तिफलेन साध्यसाधनत्वमधिकारिणाऽऽश्रयाश्रयित्वमैक्येन विषयविषयित्वमिति विभागः ।
अविद्यासूत्रे वृत्तं कथयति —
अविद्यायाश्चेति ।
संसारस्याधिकारः प्रवृत्तिरुत्पत्तिरिति यावत् ।
यथा पशुरित्यादिनोक्तमनुभाषते —
तत्रेति ।
अविद्याधिकारः सप्तम्यर्थः ।
तत्राविद्याकार्यं प्रपञ्चयितुमध्यायशेषप्रवृत्तिरिति मन्वानोऽविद्याविवर्तचातुर्वर्ण्यसृष्टिप्रकटनार्थं तदेतद्ब्रह्मेत्यस्मात्प्राक्तनं वाक्यमित्याकाङ्क्षापूर्वकमाह —
किं पुनरिति ।
ब्रह्म वा इदमित्यादिवाक्यमिदमा परामृश्यते ।
वर्णानेव विशिनष्टि —
यन्निमित्तेति ।
यैर्निमित्तैर्ब्राह्मण्यादिभिः संबद्धेषु कर्मस्वयमविद्वानधिकृतः पशुरिव संसरतीति पशुनिदर्शनश्रुतौ प्रसिद्धं तानि निमित्तानि दर्शयितुमुत्तरं वाक्यं प्रवृत्तमित्यर्थः ।
अथेत्यभ्यमन्थदित्यत्रानुग्राहकदेवतासर्गं प्रक्रम्याग्नेरेव सृष्टिरुक्ता नेन्द्रादीनामत्र त्वविद्यां प्रस्तुत्य तेषां सोच्यते तत्र कः श्रुतेरभिप्रायस्तत्राऽऽह —
एतस्येति ।
पूर्वमग्निसर्गानन्तरमिन्द्रादिसर्गो वाच्योऽपि नोक्तः फलाभावात् । इह त्वविदुषस्तत्कार्यवर्णाद्यभिमानिनः कर्माधिकृतिरित्येतस्यार्थस्य प्रदर्शनार्थं तदाविद्यत्वविवक्षया स व्युत्पाद्यत इत्यर्थः ।
अग्निसर्गोऽपि तर्हि तद्वदत्रैव वाच्यो विशेषाभावादित्याशङ्क्याऽऽह —
अग्नेस्त्विति ।
प्रजापतेः सृष्टिपूर्तये चेदग्निसृष्टिस्तत्रोक्ता हतेन्द्रादिसर्गोऽपि तत्रैव वाच्योऽन्यथा तदपूर्तेरित्याशङ्क्याऽऽह —
अयञ्चेति ।
तर्हि तत्रोक्तस्य कस्मादत्रोक्तिः पुनरुक्तेरित्याशङ्क्यैतस्यैवार्थस्येत्यत्रोक्तं स्मारयति —
इह त्विति ।
संगतिमुक्त्वा वाक्यमादाय व्याचष्टे —
ब्रह्मेति ।
अग्रे क्षात्रादिसर्गात्पूर्वमिति यावत् ।
वैशब्दस्यावधारणार्थत्वं वदन्वाक्यार्थोक्तिपूर्वकमेकमित्यस्यार्थमाह —
इदमिति ।
द्वितीयमेवकारं व्याचष्टे —
नाऽऽसीदिति ।
कथं तर्हि तस्य कर्मानुष्ठानसामर्थ्यसिद्धिरित्याशङ्क्य समनन्तरवाक्यं व्याचष्टे —
तत इति ।
तदेवसृष्टमाकाङ्क्षाद्वारा स्पष्टयति —
किं पुनरिति ।
एका चेत्क्षत्रजातिः सृष्टा कथं तर्हि यान्येतानीति बहूक्तिरित्याशङ्क्याऽऽह –
तद्व्यक्तिभेदेनेति ।
क्षत्रजातेरेकत्वात्कथं क्षत्राणीति बहुवचनमित्याशङ्क्य ‘जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम्’(प.सू१-२-५८) इति स्मृतिमाश्रित्याऽऽह —
जातीति ।
बहूक्तेगत्यन्तरमाह —
व्यक्तीति ।
तासां बहुत्वाज्जातेश्च तदभेदात्तत्रापि भेदमुपचर्य बहूक्तिरित्यर्थः । क्षत्राणीति बहुवचनमिति यावत् ।
तेषां विशेषतो ग्रहणं क्षत्रस्योत्तमत्वं ख्यापयितुमिति मन्वानः सन्नाह —
कानि पुनरित्यादिना ।
ननु किमिति देवेषु क्षत्त्रसृष्टिरुच्यते ब्राह्मणस्य कर्मानुष्ठानसामर्थ्यसिद्ध्यर्थं मनुष्येष्वेव तत्सृष्टिरुपदेष्टव्येत्याशङ्क्याऽऽह —
तदन्विति ।
तथाऽपि विवक्षिता सृष्टिर्मुखतो वक्तव्येत्याशङ्क्योपोद्घातोऽयमित्याह —
तदर्थ इति ।
तस्मादित्यादि व्याचष्टे —
यस्मादिति ।
क्षत्रस्य नियन्तृत्ववदुत्कर्षे हेत्वन्तरमाह —
तस्मादिति ।
ब्रह्मेति प्रसिद्धं ब्राह्मण्याख्यमिति यावत् ।
उक्तम्मेव प्रपञ्चयति —
राजसूयेति ।
आसन्द्यां मञ्चिकायाम् ।
क्षत्रे स्वकीयं यशः समर्पयतो ब्राह्मणस्य निष्कर्षमाशङ्क्याऽऽह —
सैषेति ।
तयोर्ब्राह्मणत्वस्य तुल्यत्वात्कुतोऽवान्तरभेदः क्षत्त्रमपि क्रतुकाले ब्राह्मण्यं प्राप्नोतीत्याशङ्क्याऽऽह —
तस्मादिति ।
क्षत्त्रस्य ब्रह्माभिभवे दोषश्रवणाच्च तस्य तदपेक्षया तद्गुणत्वमित्याह —
यस्त्विति ।
प्रमादादपीति वक्तुमुशब्दः । य उ एनं हिनस्तीति प्रतीकग्रहणं यस्तु पुनरित्यादिव्याख्यानमिति भेदः ।
ईयसुनस्तरबर्थस्य प्रयोगे हेतुमाह —
पूर्वमपीति ।
ब्राह्मणाभिभवे पापीयस्त्वमित्येतदुदाहरणेन बुद्धावारोपयति —
यथेति ॥११॥