बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स नैव व्यभवत्स विशमसृजत यान्येतानि देवजातानि गणश आख्यायन्ते वसवो रुद्रा आदित्या विश्वेदेवा मरुत इति ॥ १२ ॥
क्षत्रे सृष्टेऽपि, स नैव व्यभवत् , कर्मणे ब्रह्म तथा न व्यभवत् , वित्तोपार्जयितुरभावात् ; स विशमसृजत कर्मसाधनवित्तोपार्जनाय ; कः पुनरसौ विट् ? यान्येतानि देवजातानि — स्वार्थे निष्ठा, य एते देवजातिभेदा इत्यर्थः — गणशः गणं गणम् , आख्यायन्ते कथ्यन्ते — गणप्राया हि विशः ; प्रायेण संहता हि वित्तोपार्जने समर्थाः, न एकैकशः — वसवः अष्टसङ्ख्यो गणः, तथैकादश रुद्राः ; द्वादश आदित्याः, विश्वे देवाः त्रयोदश विश्वाया अपत्यानि — सर्वे वा देवाः, मरुतः सप्त सप्त गणाः ॥
स नैव व्यभवत्स विशमसृजत यान्येतानि देवजातानि गणश आख्यायन्ते वसवो रुद्रा आदित्या विश्वेदेवा मरुत इति ॥ १२ ॥
क्षत्रे सृष्टेऽपि, स नैव व्यभवत् , कर्मणे ब्रह्म तथा न व्यभवत् , वित्तोपार्जयितुरभावात् ; स विशमसृजत कर्मसाधनवित्तोपार्जनाय ; कः पुनरसौ विट् ? यान्येतानि देवजातानि — स्वार्थे निष्ठा, य एते देवजातिभेदा इत्यर्थः — गणशः गणं गणम् , आख्यायन्ते कथ्यन्ते — गणप्राया हि विशः ; प्रायेण संहता हि वित्तोपार्जने समर्थाः, न एकैकशः — वसवः अष्टसङ्ख्यो गणः, तथैकादश रुद्राः ; द्वादश आदित्याः, विश्वे देवाः त्रयोदश विश्वाया अपत्यानि — सर्वे वा देवाः, मरुतः सप्त सप्त गणाः ॥

कर्तृब्राह्मणस्य नियन्तुश्च क्षत्रियस्य सृष्टत्वात्किमुत्तरेणेत्याशङ्क्याऽऽह —

क्षत्र इति ।

तद्व्याचष्टे —

कर्मण इति ।

ब्रह्म ब्राह्मणोऽस्मीत्यभिमानी पुरुषः । तथा क्षत्त्रसर्गात्पूर्वमिवेति यावत् ।

कथं तर्हि लौकिकसामर्थ्यसंपादनद्वारा कर्मानुष्ठानमत आह —

स विशमिति ।

देवजातानीत्यत्र तकारो निष्ठा ।

गणं गणं कृत्वा किमित्याख्यानं विशामित्याशङ्क्याऽऽह —

गणेति ।

विशां समुदायप्रधानत्वमद्यापि प्रत्यक्षमित्याह —

प्रायेणेति ॥१२॥