स नैव व्यभवत्स शौद्रं वर्णममृजत पूषणमियं वै पूषेयं हीदं सर्वं पुष्यति यदिदं किञ्च ॥ १३ ॥
सः परिचारकाभावात्पुनरपि नैव व्यभवत् ; स शौद्रं वर्णमसृजत — शूद्र एव शौद्रः, स्वार्थेऽणि वृद्धिः । कः पुनरसौ शौद्रो वर्णः, यः सृष्टः ? पूषणम् — पुष्यतीति पूषा । कः पुनरसौ पूषेति विशेषतस्तन्निर्दिशति — इयं पृथिवी पूषा ; स्वयमेव निर्वचनमाह — इयं हि इदं सर्वं पुष्यति यदिदं किञ्च ॥
स नैव व्यभवत्स शौद्रं वर्णममृजत पूषणमियं वै पूषेयं हीदं सर्वं पुष्यति यदिदं किञ्च ॥ १३ ॥
सः परिचारकाभावात्पुनरपि नैव व्यभवत् ; स शौद्रं वर्णमसृजत — शूद्र एव शौद्रः, स्वार्थेऽणि वृद्धिः । कः पुनरसौ शौद्रो वर्णः, यः सृष्टः ? पूषणम् — पुष्यतीति पूषा । कः पुनरसौ पूषेति विशेषतस्तन्निर्दिशति — इयं पृथिवी पूषा ; स्वयमेव निर्वचनमाह — इयं हि इदं सर्वं पुष्यति यदिदं किञ्च ॥