उत्तरवाक्यव्यावर्त्यं पूर्वपक्षमाह —
ब्रह्मणेति ।
अत्पुनरचेतनमकिञ्चित्करमित्याशङ्क्याऽऽह —
तच्चेति ।
सर्वैरेव वणैः स्वस्य कर्तव्यतया तान्प्रति नियन्तृ भूत्वेति योजना ।
तस्य पुमर्थोपायत्वप्रसिद्धिमादाय फलितमाह —
तस्मादिति ।
अविदितोऽपीति च्छेदः ।
देवतागुणवत्कर्म मुक्तिहेतुरिति पक्षं प्रतिक्षेप्तुमुत्तरं वाक्यमुत्थापयति —
अत आहेति ।
झानादेव मुक्तिर्न कर्मणेत्यागमप्रसिद्धमिति निपातयोरर्थः ।
तत्र निमित्तमुपादानञ्चेति द्वयं संक्षिपति —
अविद्येति ।
निमित्तं निवृणोति —
अग्न्यधीनेति ।
आत्माख्यस्य लोकस्य सत्त्वे हेतुमाह —
आत्मत्वेनेति ।
अहं ब्रह्मास्मीत्यदृष्ट्वेति संबन्धः । यः परमात्मानमविदित्वेव म्रियते तमेनं परमात्मा न पालयतीति योजना ।
परमात्मनः स्वरूपत्वादविदितस्यापि पालयितृत्वं स्यादित्याशङ्क्याऽऽह —
स यद्यपीति ।
लोकशब्दादुपरिष्टात्तथाऽपीति द्रष्टव्यम् । अविदित इत्यस्य व्याख्यानमविद्ययेत्यादि ।
परमात्माख्यो लोको नाज्ञातो भुनक्तीत्यत्र कर्मफलभूतं लोकं वैधर्म्यदृष्टान्ततया दर्शयति —
अस्व इवेति ।
अज्ञातस्यापालयितृत्वे साधर्म्यदृष्टान्तमाह —
संक्येति ।
यथा लौकिको दशमो दशमोऽस्मीत्यज्ञातो न शोकादिनिवर्तनेनाऽऽत्मानं भुनक्ति तथा परमात्माऽपीत्यर्थः ।
तत्रैव श्रुत्युक्तं दृष्टान्तद्वयं व्याचष्टे —
यथा चेत्यादिना ।
अविद्यादीत्यादिशब्देन तदुत्थं सर्वं संगृह्यते ।
यदिहेत्यादिवाक्यापोह्यं चोद्यमुत्थापयति —
नन्विति ।
नन्वनिष्टफलनिमित्तस्यापि कर्मणः फलप्राप्तिध्रौव्यात्कथं कर्मणा मोक्षः सेत्स्यति तत्राऽऽह —
इष्टेति ।
बाहुल्यमश्वमेधादिकर्मणो महत्तरत्वं तद्धि दुरितमभिभूय मोक्षमेव संपादयिष्यतीत्यर्थः ।
यत्कृतकं तदनित्यमिति न्यायमाश्रित्य परिहरति —
तन्नेत्यादिना ।
सप्तम्यर्थः संसारः इहेतिनिपातार्थं सूचयति —
अद्भुतवदिति ।
अनेवंवित्त्वं व्याकरोति —
स्वं लोकमिति ।
यथोक्तो विधिरन्वयव्यतिरेकादिः पुण्यकर्मच्छिद्रेषु दुरितप्रसक्तिं निवारयति —
नैरन्तर्येणेति ।
तथा पुण्यं संचिन्वतोऽभिप्रायमाह —
अनेनेति ।
प्रक्रान्तयच्छब्दापेक्षितं कथयति —
तत्कर्मेति ।
प्रागुक्तन्यायद्योती हेति निपातः ।
कारणरूपेण कार्यस्य द्रुवत्वमाशङ्क्याऽऽह —
तत्कारणयोरिति ।
मुक्तेरनित्यत्वदोषसमाधिस्तर्हि केन प्रकारेण स्यादित्याशङ्क्याऽऽह —
अत इति ।
आत्मशब्दार्थमाह —
स्वं लोकमिति ।
तदेव स्फुटयति —
आत्मानमितीति ।
आत्मशब्दस्य प्रकृतस्वलोकविषयत्वे हेत्वन्तरमाह —
इह चेति ।
प्रयोगे तु पुनरुक्तिभयादर्थान्तरविषयत्वमपि स्यादित्यर्थः ।
विद्याफलमाकाङ्क्षाद्वारा निक्षिपति —
स य इति ।
कर्मफलस्य क्षयित्वमुक्त्वा कर्मणोऽक्षयत्वं वदतो व्याहतिमाशङ्क्याऽऽह —
कर्मेति ।
वाक्यस्य विवक्षितमर्थं वैधर्म्यदृष्टान्तेन व्याचष्टे —
यथेति ।
अविदुष इति च्छेदः ।
कर्मक्षयेऽपि वा विदुषो दुःखाभावे दृष्टान्तमाह —
मिथिलायामिति ।