वाक्यान्तरमादाय व्याख्यातुं पातनिकाङ्करोति —
आत्मैवेत्यादिना ।
कर्मैव बन्धनं तत्राधिकारोऽनुष्ठानं तस्मिन्निति यावत् । विद्याधिकारस्तदुपायै श्रवणादौ प्रवृत्तिस्तत्रेत्यर्थः ।
यथोक्ताधिकारिणो देवादिभी रक्षणं प्रवृत्तिमार्गे नियमेन प्रवर्तकमिति शङ्कते —
नन्विति ।
उक्तमङ्गीकरोति —
बाढमिति ।
तर्हि प्रवर्तकान्तरं न वक्तव्यं तत्राऽऽह —
कर्माधिकारेति ।
कर्मस्वधिकारेण स्वगोचरत्वं प्राप्तानेव देवादयोऽपि रक्षन्ति न सर्वाश्रमसाधारणं ब्रह्मचारिणमतोऽस्य कर्ममार्गे प्रवृत्तौ देवादिरक्षणस्याहेतुत्वाद्ब्रह्मचारिणो निवृत्तिं त्यक्त्वा प्रवृत्तिपक्षपाते कारणं वाच्यमित्यर्थः ।
मनुष्यमात्रं कर्मण्येव बलात्प्रवर्तयन्ति तेषामचिन्त्यशक्तित्वादित्याशङ्क्याऽऽह —
अन्यथेति ।
स्वगोचरारूढानेवेत्येवकारस्य व्यावर्त्यं कीर्तयति —
न त्विति ।
विशिष्टाधिकारो गृहस्थानुष्ठेयकर्मसु गृहस्थत्वेन स्वामित्वं तेन देवगोचरतामप्राप्तमित्यर्थः ।
देवादिरक्षणस्याकारणत्वे फलितमाह —
तस्मादिति ।
प्रत्यगविद्या यथोक्ताधिकारिणो नियमेन प्रवृत्त्यनुरागे हेतुरिति शङ्कते —
नन्विति ।
तदेव स्फुटयति —
अविद्वानिति ।
तस्याः स्वरूपेण प्रवर्तकत्वं दूषयति —
साऽपीति ।
अविद्यायस्तर्हि प्रवृत्त्यन्वयव्यतिरेकौ कथमित्याशङ्क्य कारणकारणत्वेनेत्याह —
प्रवर्तकेति ।
सत्यन्यस्मिन्कारणेऽकारणमेवाविद्या प्रवृत्तेरिति चेत्तत्राऽऽह —
एवं तर्हीति ।
उत्तरवाक्यमुत्तरत्वेनावतार्य तस्मिन्विवक्षितं प्रवर्तकं संक्षिपति —
तदिहाभिधीयत इति ।
तत्रार्थतः श्रुत्यन्तरं संवादयति —
स्वाभाविक्यामिति ।
तत्रैव भगवतः सम्मतिमाह —
स्मृतौ चेति ।
’अथ केन प्रयुक्तोऽयम्’ इत्यादिप्रश्नस्योत्तरम् –
‘काम एष क्रोध एष रजोगुणसमुद्भवः’(भ. गी. ३ । ३७) इत्यादि ।
’अकामतः क्रिया काचिद्दृश्यते नेह कस्यचित् ।
यद्यद्धि कुरुते जन्तुस्तत्तत्कामस्य चेष्टितम्’ ॥
इति वाक्यमाश्रित्याऽऽह —
मानवे चेति ।
दर्शितमिति शेषः ।
उक्तेऽर्थे तृतीयाध्यायशेषमपि प्रमाणयति —
स एषोऽर्थ इति ॥१६॥