एवं तात्पर्यमुक्त्वा प्रतीकमादय पदानि व्याकरोति —
आत्मैवेत्यादिना ।
वर्णी द्विजत्वद्योतको ब्रह्मचारीति यावत् ।
कथं तर्हि हेत्वभावे तस्य कामित्वमपि स्यादित्याशङ्क्याऽऽह —
जायादीति ।
सशब्दं व्याकुर्वन्नुत्तरवाक्यमादयावशिष्टं व्याचष्टे —
स्वाभाविक्येति ।
कामनाप्रकारं प्रश्नपूर्वकं प्रकटयति —
कथमिति ।
कर्माधिकारहेतुत्वं तस्याः साधयति —
तयेति ।
प्रजां प्रति जायाया हेतुत्वद्योतकोऽथशब्दः । प्रजाया मानुषवित्तान्तर्भावमभ्युपेत्य द्वितीयोऽथशब्दः । तृतीयस्तु वित्तस्य कर्मानुष्ठानहेतुत्वविवक्षयेति विभागः ।
कर्मानुष्ठानफलमाह —
येनेति ।
तत्किं नित्यनैमित्तिककर्मणामेवानुष्ठानं नेत्याह —
काम्यानि चेति ।
क्रियापदमनुक्रष्टुं चशब्दः कामशब्दस्य यथाश्रुतमर्थं गृहीत्वैतावानित्यादिवाक्यस्याभिप्रायमाह —
साधनलक्षणेति ।
अस्याः साधनैषणायाः फलभूता इति संबन्धः ।
द्वयोरेषणात्वमुक्त्वा लोकैषणां परिशिनष्टि —
तदर्था हीति ।
कथं तर्हि साधनैषणोक्तिरित्याशङ्क्याऽऽह —
सैकेति ।
एतेन वाक्यशेषोऽप्यनुगुणी भवतीत्याह —
अत इति ।
साधनवत्फलमपि काममात्रं चेत्कथं तर्हि श्रुत्या साधनमात्रमभिधायैतावानवध्रियते तत्राह —
फलार्थत्वादिति ।
उक्ते साधने साध्यमार्थिकमित्यत्र दृष्टान्तमाह —
भोजन इति ।
साधनोक्तौ साध्यस्यार्थादुक्तेरेतावानिति द्वयोरनुवादेऽपि कथमेषणार्थे कामशब्दस्तत्र प्रयुज्यते, न हि तौ पर्यायौ, न च तदवाच्यत्वे तयोरनर्थकतेत्याशङ्क्य पर्यायत्वमेषणाकामशब्दयोरुपेत्याह —
ते एते इति ।
चेष्टनमेव स्पष्टयति —
कर्ममार्ग इति ।
अग्निमुग्धोऽग्निरेव होमादिद्वारेण मम श्रेयःसाधनं नाऽऽत्मज्ञानमित्यभिमानवान्धूमतान्तो धूमेन ग्लानिमापन्नो धूमता वा ममान्ते देहावसाने भवतीति मन्यमानः ‘ते धूममभसंभवन्ती’ति श्रुतेः । स्वं लोकमात्मानम् ।
वाक्यान्तरमत्थाप्य व्याचष्टे —
कथमित्यादिना ।
तस्मादेतावत्त्वमवधार्यते तेषामिति शेषः ।
उक्तमेवार्थं लोकदृष्टिमवष्टभ्य स्पष्टयति —
न हीति ।
लब्धव्यान्तराभावेऽपि कामयितव्यान्तरं स्यादित्याशङ्क्याऽऽह –
लब्धव्येति ।
एतद्व्यतिरेकेण साध्यसाधनातिरेकेणेति यावत् ।
तयोर्द्वयोरपि कामत्वविधायिश्रुतेरभिप्रायमाह —
एतदुक्तमिति ।
कामस्यानर्थत्वात्साध्यसाधनयोश्च तावन्मात्रत्वात्सर्गादौ पुमर्थताविश्वासं त्यक्त्वा स्वप्नलाभतुल्याभ्यस्त्रिसृभ्योऽप्येषणाभ्यो व्युत्थानं संन्यासात्मकं कृत्वा काङ्क्षितमोक्षहेतुं ज्ञानमुद्धिश्य श्रवणाद्यावर्तयेदित्यर्थः ।
तस्मादपीत्यादि व्याचष्टे —
यस्मादिति ।
प्राकृतस्थितिरेषा न बुद्धिपूर्वकारिणामिदं वृत्तमित्याशङ्क्याऽऽह —
प्रजापतेश्चेति ।
तत्र हेतुत्वेन पूर्वोक्तं स्मारयति —
सोऽबिभेदित्यादिना ।
तत्रैव कार्यलिङ्गकानुमानं सूचयति —
तस्मादिति ।
स यावदित्यादिवाक्यमादाय व्याचष्टे —
स एवमिति ।
पूर्वः सशब्दो वाक्यप्रदर्शनार्थः । द्वितीयस्तु व्याख्यानमध्यपातीत्यविरोधः ।
अर्थसिद्धमर्थमाह —
पारशेष्यादिति ।
तस्य कृत्स्नतेत्येतदवतार्य व्याकरोति —
यदेत्यादिना ।
अकृत्स्नत्वाभिमानिनो विरद्धं कृत्स्नत्वमित्याह —
कथमिति ।
विरोधमन्तरेण कार्त्स्न्यार्थं विभागं दर्शयति —
अयमिति ।
विभागे प्रस्तुते मनसो यजमानत्वकल्पनायां निमित्तमाह —
तत्रेति ।
उक्तमेव व्यनक्ति —
यथेति ।
तथा मनसो यजमानत्वकल्पनावदित्यर्थः ।
वाचि जायात्वकल्पनायां निमित्तमाह —
मन इति ।
वाचो मनोऽनुवृत्तित्वं स्वरूपकथनपुरःसरं स्पोरयति —
वागितीति ।
प्राणस्य प्रजात्वकल्पनां साधयति —
ताभ्याञ्चेति ।
कथं पुनश्चक्षुर्मानुषं वित्तमित्युच्यते पशुहिरण्यादि तथेत्याशङ्क्याऽऽह —
तत्रेति ।
आत्मादित्रये सिद्धे सतीति यावत् । आदिपदेन कायचेष्टा गृह्यते ।
मानुषमिति विशेषणस्यार्थवत्त्वं समर्थयते —
तद्विविधमिति ।
संप्रति चक्षुशो मानुषवित्तत्वं प्रपञ्चयति —
गवादीति ।
तत्पदपरामृष्टमेवार्थं व्याचष्टे —
तेन संबन्धादिति ।
तत्स्थानीयं मानुषवित्तस्थानीयं तेन मानुषेण वित्तेनेत्येतत् ।
संबन्धमेव साधयति —
चक्षुषा हीति ।
तस्माच्चक्षुर्मानुषं वित्तमिति शेषः ।
आकाङ्क्षापूर्वकमुत्तरवाक्यमुपादत्ते —
किं पुनरिति ।
तद्व्याचष्टे —
देवेति ।
तत्र हेतुमाह —
कस्मादित्यादिना ।
यजमानादिनिर्वर्त्यं कर्म प्रश्नपूर्वकं विशदयति —
किं पुनरित्यादिना ।
इहेति संपत्तिपक्षोक्तिः ।
शरीरस्य कर्मत्वप्रसिद्धमिति शङ्कित्वा परिहरति —
कथं पुनरिति ।
अस्येति यजमानोक्तिः । हिशब्दार्थो यत इत्यनूद्यते ।
तस्य कृत्स्नतेत्युक्तमुपसंहरति —
तस्येति ।
उक्तरीत्या कृत्स्नत्वे सिद्धे फलितमाह —
तस्मादिति ।
अस्येति दर्शनोक्तिः । पशोः पुरुषस्य च पाङ्कत्वं तच्छब्दार्थः ।
पुरुषस्य पशुत्वाविशेषात्पृथग्ग्रहणमयुक्तमित्याशङ्क्याऽऽह —
पशुत्वेऽपीति ।
न केवलं पशुपुरुषयोरेव पाङ्कत्वं किन्तु सर्वस्येत्याह —
किं बहुनेति ।
तस्मादाध्यात्मिकस्य दर्शनस्य यज्ञत्वं पञ्चत्वयोगादविरुद्धमिति शेषः ।
संपत्तिफलं व्याकरोति —
एवमिति ।
व्याख्यातार्थवाक्यमनुवदन्ब्राह्मणमुपसंहरति —
य एवं वेदेति ।
साध्यं साधनं च पाङ्कं सूत्रात्मना ज्ञात्वा तच्चाऽऽत्मत्वेनानुसन्धानस्य तदाप्तिरेव फलं तत्क्रतुन्यायादित्यर्थः ॥१७॥