अथो अयं वा आत्मा । अत्र अविद्वान्वर्णाश्रमाद्यभिमानो धर्मेण नियम्यमानो देवादिकर्मकर्तव्यतया पशुवत्परतन्त्र इत्युक्तम् । कानि पुनस्तानि कर्माणि, यत्कर्तव्यतया पशुवत्परतन्त्रो भवति ; के वा ते देवादयः, येषां कर्मभिः पशुवदुपकरोति — इति तदुभयं प्रपञ्चयति —
अथो अयं वा आत्मा । अत्र अविद्वान्वर्णाश्रमाद्यभिमानो धर्मेण नियम्यमानो देवादिकर्मकर्तव्यतया पशुवत्परतन्त्र इत्युक्तम् । कानि पुनस्तानि कर्माणि, यत्कर्तव्यतया पशुवत्परतन्त्रो भवति ; के वा ते देवादयः, येषां कर्मभिः पशुवदुपकरोति — इति तदुभयं प्रपञ्चयति —