बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःपञ्चमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
पिता पाङ्क्तेन कर्मणा सप्तान्नानि सृष्ट्वा त्रीण्यन्नान्यात्मार्थमकरोदित्युक्तम् ; तान्येतानि पाङ्क्तकर्मफलभूतानि व्याख्यातानि ; तत्र कथं पुनः पाङ्क्तस्य कर्मणः फलमेतानीति उच्यते — यस्मात्तेष्वपि त्रिष्वन्नेषु पाङ्क्तता अवगम्यते, वित्तकर्मणोरपि तत्र सम्भवात् ; तत्र पृथिव्यग्नी माता, दिवादित्यौ पिता, योऽयमनयोरन्तरा प्राणः स प्रजेति व्याख्यातम् । तत्र वित्तकर्मणी सम्भावयितव्ये इत्यारम्भः —
पिता पाङ्क्तेन कर्मणा सप्तान्नानि सृष्ट्वा त्रीण्यन्नान्यात्मार्थमकरोदित्युक्तम् ; तान्येतानि पाङ्क्तकर्मफलभूतानि व्याख्यातानि ; तत्र कथं पुनः पाङ्क्तस्य कर्मणः फलमेतानीति उच्यते — यस्मात्तेष्वपि त्रिष्वन्नेषु पाङ्क्तता अवगम्यते, वित्तकर्मणोरपि तत्र सम्भवात् ; तत्र पृथिव्यग्नी माता, दिवादित्यौ पिता, योऽयमनयोरन्तरा प्राणः स प्रजेति व्याख्यातम् । तत्र वित्तकर्मणी सम्भावयितव्ये इत्यारम्भः —

अन्नत्रये फलवद्ध्यानविषये व्याख्याते वक्तव्याभावात्किमुत्तरग्रन्थेनेत्याशङ्क्य वृत्तं कीर्तयति —

पितेति ।

तेषां तत्फलत्वे प्रमाणाभावमादाय शङ्कते —

तत्रेति ।

प्रकृतं व्याख्यानं सप्तम्यर्थः ।

कार्यलिङ्गकमनुमानं प्रमाणयन्नुत्तरमाह —

उच्यत इति ।

अनुमानमेव स्फुटयितुमन्नेषु पाङ्क्तत्वावगतिं दर्शयति —

यस्मादिति ।

तस्मात्तत्कारणमपि तादृशमिति शेषः ।

कथं पुनस्तस्य पाङ्क्तत्वधीरित्याशङ्ख्याऽऽह —

वित्तेति ।

आत्मा जाया प्रजेति त्रयं संग्रहीतुमपिशब्दः ।

उक्तं हेतुं व्यक्तीकुर्वन्नुक्तं स्मारयति —

तत्रेति ।

अन्नत्रयं सप्तम्यर्थः ।

तथाऽपि कथं पाङ्क्तत्वमित्याशङ्क्यानन्तरग्रन्थमवतारयति —

तत्र वित्तेति ।

सप्तमी पूर्ववत् ।