आवेशप्रकारबुभुत्सायामुत्तरवाक्यप्रवृत्तिं प्रतिजानीते —
कथमित्यदिना ।
पृथिव्यै चेत्यादिवाक्यस्य व्यावर्त्यं पक्षं वृत्तानुवादपूर्वकमुत्थापयति —
एवमिति ।
अत्रेति वैदिकं पक्षं निर्धारयितुं सप्तमी ।
बहुवदनशीलत्वे हेतुः —
श्रुत्युक्तेति ।
मोक्षार्थतामृणापाकरणश्रुतिस्मृतिभ्यां वदन्तीति शेषः ।
मीमांसकपक्षं प्रकृतश्रुतिविरोधेन दूषयति —
तेषामिति ।
कथमित्याशङ्क्य श्रुतेरादिमध्यावसानालोचनया पुत्रादेः संसारफलत्वावगमान्न मुक्तिफलतेत्याह —
जायेत्यादिना ।
पुत्रादीनाञ्चेति चकारादेतावान्वै काम इति मध्यसंग्रहः ।
यदुक्तमृणापाकरणश्रुतिस्मृतिभ्यां पुत्रादेर्मुक्तिफलतेति तत्राऽऽह —
तस्मादिति ।
पुत्रादेः श्रुतं संसारफलत्वं पराम्रष्टुं तच्छब्दः । श्रुतिशब्दः स्मृतेरुपलक्षणार्थः ।
श्रुतिस्मृत्योरविरक्तविषयत्वे वाक्यशेषमनुकूलयति —
वक्ष्यति चेति ।