मीमांसकपक्षं निराकृत्य भर्तृप्रपञ्चपक्षमुत्थापयति —
केचित्त्विति ।
मनुष्यलोकजयस्ततो व्यावृत्तिर्यथेत्यपेरर्थः ।
पुत्रादिसाधनाधीनतया लोकत्रयव्यावृत्तावपि कथं मोक्षः संपद्यते न हि पुत्रादीन्येव मुक्तिसाधनानि विरक्तत्वविरोधादित्याशङ्क्याऽऽह —
तस्मादिति ।
पृथिव्यै चेत्याद्योत्तरा श्रुतिरेव मीमांसकमतवद्भर्तृप्रपञ्चमतमपि निराकरोतीति दूषयति —
तेषामिति ।
कथं सा तन्मतं निराकरोतीत्याशङ्क्य श्रुतिं विशिनष्टि —
कृतेति ।
त्र्यन्नात्मोपासितुस्तदाप्तिवचनविरुद्धं परमतमित्युक्तं तदाप्तेरेव मुक्तित्वादित्याशङ्क्याऽऽह —
न चेति ।
तथाऽपि कथं यथोक्तं फलं मोक्षो न भवति तत्राऽऽह —
मेधेति ।
त्र्यन्नात्मनो ज्ञानकर्मजन्यत्वे हेतुमाह —
पुनः पुनरिति ।
सूत्राप्तेरमुक्तित्वे हेत्वन्तरमाह —
यद्धेति ।
कार्यकरणवत्त्वश्रुतेरपि सूत्रभावो न मुक्तिरित्याह —
शरीरमिति ।
अविद्यातदुत्थद्वैतस्य त्र्यात्मकत्वेनोपसंहारात्तदात्मसूत्रभावो बन्धान्तर्भूतो न मुक्तिरिति युक्त्यन्तरमाह —
त्रयमिति ।
नन्वविरक्तस्याज्ञस्य सूत्राप्तिफलमपि कर्मादिविरक्तस्य विदुषो मुक्तिफलमिति व्यवस्थितिर्नेत्याह —
न चेदमिति ।
न हि पृथिव्यै चेत्यादिवाक्यस्यैकस्य सकृच्छ्रुतस्यानेकार्थत्वम् । भिद्यते हि तथा वाक्यमिति न्यायादित्यर्थः ।