तृतीयेऽध्याये सूत्रितविद्याविद्ययोरविद्या प्रपञ्चिता, संप्रति विद्यां प्रपञ्चयितुं चतुर्थमध्यायमारभमाणो वृत्तं कीर्तयति —
आत्मेति ।
किमित्यर्थान्तरेषु सत्स्वात्मतत्त्वमेवानुसन्धातव्यं तत्राऽऽह —
तदन्वेषणे चेति ।
तस्यैवान्वेष्टव्यत्वे परप्रेमास्पदत्वेन परमानन्दत्वं हेत्वन्तरमाह —
तदेवेति ।
आत्मतत्त्वज्ञानस्य सर्वापत्तिफलत्वाच्च तदेवान्वेष्टव्यमित्याह —
आत्मानमिति ।
उक्तया परिपाट्या सिद्धमर्थं संगृह्णाति —
आत्मतत्त्वमिति ।
उक्तमर्थान्तरमनुवदति —
यस्त्विति ।
सोऽविद्याविषय इति संबन्धः ।
कथं भेददृष्टिविषयस्याविद्याविषयत्वं तत्राऽऽह —
अन्योऽसाविति ।
यो भेददृष्टिपरः स न वेदेत्यविद्या तद्दृष्टिमूलं सूत्रिता तेन तद्विषयो भेददृष्टिविषय इत्यर्थः ।
कथं यथोक्तौ विद्याविद्याविषयावसंकीर्णाववसातुं शक्येते तत्राऽऽह —
एकधेति ।
सप्तान्नब्राह्मणे वृत्तमर्थं कथयति —
तत्र चेति ।
विद्याविद्याविषययोरिति यावत् । आदिपदं साध्यसाधनावान्तरभेदसंग्रहार्थम् । यथोक्तो भेद एव विशेषः । तस्मिन्विनियोगो व्यवस्थापनं तेनेत्यर्थः ।
उपसंहारब्राह्मणान्ते वृत्तमनुभाषते —
स चेति ।
अथवोक्तौ विद्याविद्याविषयौ कथमसंकीर्णौ मन्तव्यावित्याशङ्क्याह —
एकधेति ।
तत्रोत्तरग्रन्थस्य विषयपरिशेषार्थं पुरुषविधब्राह्मणशेषमारभ्योक्तं दर्शयति —
तत्र चेति ।
तर्हि समाप्तत्वादविद्याविषयस्य कथमविदुषो गार्ग्यस्य प्रवृत्तिरित्याशङ्क्य तदर्थमवान्तरविभागमनुवदति —
स चेति ।
तावेव प्रकारौ दर्शयन्नादौ सूक्ष्मं शरीरमुपन्यस्यति —
अन्तरिति ।
तस्य बाह्यकरणद्वारा स्थूलेषु विषयेषु प्रकाशकत्वममृतत्वं च व्युत्पादितम् ।
द्वितीयं प्रकारमाचक्षाणः स्थूलं शरीरं दर्शयति —
बाह्यश्चेति ।
तस्य कयापि विधया सूक्ष्मदेहं प्रत्यप्रकाशकत्वादप्रकाशकत्वम् आगमापायित्वेनावहेयत्वं सूचयति —
उपजनेति ।
यथा गृहस्य तृणादि बहिरङ्गं तथा सूक्ष्मस्य देहस्य स्थूलो देहस्तथाऽपि तृणादि विना गृहस्य व्यवहारयोग्यत्ववत्तस्यापि स्थूलदेहं विना न तद्योग्यत्वमिति मत्वाऽऽह —
तृणेति ।
तस्य पूर्वप्रकरणान्ते नामरूपे सत्यमित्यत्र प्रस्तुतत्वमस्तीत्याह —
सत्येति ।
सर्वथा बाधवैधुर्यं सत्यत्वमिति शङ्कां निरस्तुं विशिनष्टि —
मर्त्य इति ।
तस्य कार्यं दर्शयति —
तेनेति ।
वृत्तमनूद्याजातशत्रुब्राह्मणमवतारयति —
स एवेति ।
आदित्यचन्द्रादयो बाह्याधारभेदाः । अनेकधात्वमतिष्ठामूर्धेत्यादिवक्ष्यमाणगुणवशाद्द्रष्टव्यम् ।
कथं तर्हि तस्यैकत्वं तत्राऽऽह —
प्राण इति ।
प्राणस्य नानात्वमेकत्वं चोक्तं तत्रैकत्वं विवृणोति —
तस्यैवेति ।
प्राणस्यैव स्वभावभूतोऽनात्मलक्षणः पिण्डः समष्टिरूपो हिरण्यगर्भादिशब्दैरुपाधिविषयैस्तत्र तत्र श्रुतिस्मृत्योरुच्यते । स च “अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ”(मु.उ. २-१-४) इत्यादिश्रुतेः सूर्यादिभिः प्रविभक्तैः करणैरुपेतो भवतीत्यर्थः ।
यद्ब्रह्म समस्तं व्यस्तं च तदिदं हिरण्यगर्भमात्रमेव न तस्मादधिकमस्तीति हिरण्यगर्भं स्तौति —
एकञ्चेति ।
एकत्वं विशदीकृत्य प्राणस्य नानात्वं विशदयति —
प्रत्येकञ्चेति ।
गोत्वादिसामान्यतुल्यत्वं व्यावर्तयति —
चेतनावदिति ।
केवलभोक्तृत्वपक्षं वारयति —
कर्त्रिति ।
वक्ता पूर्वपक्षवादीति यावत् । तस्मादमुख्याद्ब्रह्मणो विपरीतं मुख्यं ब्रह्म तस्मिन्नात्मदृष्टी राजा श्रोता सिद्धान्तवादीत्यर्थः ।
किमिति वक्तृश्रोतृरूपाख्यायिका प्रणीयते तत्राऽऽह —
एवं हीति ।
एवंशब्दार्थमेव स्फुटयति —
पूर्वपक्षेति ।
अतो भवितव्यमाख्यायिकयेति शेषः ।
आख्यायिकानङ्गीकारे दोषमाह —
विपर्यये हीति ।
यथा तर्कशास्त्रेण समर्प्यमाणोऽर्थो ज्ञातुं न शक्यत औत्प्रेक्षिकतर्काणां निरङ्कुशत्वात्तथा केवलमर्थोऽनुगम्यते प्रश्नप्रतिवचनभावरहितैर्यैर्वाक्यैस्तैः समर्प्यमाणोऽपि दुर्विज्ञेयोऽर्थः स्याद्यद्याख्यायिका नानुश्रीयते तेन सा सुखप्रतिपत्त्यर्थमनुसर्तव्येत्यर्थः ।
कुतो दुर्विज्ञेयत्वं तत्राऽऽह —
अत्यन्तेति ।
यथोक्तस्य वस्तुनो दुर्विज्ञेयत्वे श्रुतिस्मृतिसंवादं दर्शयति —
तथा चेति ।
सुसंस्कृता परिशुद्धा देवबुद्धिः सात्त्विकी बुद्धिः । सामान्यमात्रबुद्धिस्तामसी राजसी च बुद्धिः । अतिगह्वरत्वमत्यन्तगम्भीरत्वम् । संरम्भस्तात्पर्यम् ।
ब्रह्मणो दुर्विज्ञेयत्वे फलितमाह —
तस्मादिति ।
आख्यायिकायाः सुखप्रतिपत्त्यर्थत्वमुक्त्वाऽर्थान्तरमाह —
आचारेति ।
उत्तमादधमेन प्रणिपातोपसदनादिद्वारा विद्या ग्राह्या । अधमात्तूत्तमेन तद्व्यतिरेकेण श्रद्धादिमात्रेण सा लभ्येत्याचारप्रकारज्ञापनार्थश्चायमारम्भ इत्यर्थः ।
आख्यायिकाया यथोक्तेऽर्थेऽन्वितत्वं कथयति —
एवमिति ।
वक्तृश्रोत्रोर्मध्ये यथोक्ताचारवता श्रोत्रा विद्या लब्धव्या । वक्त्रा च तादृशेन सोपदेष्टव्येत्येषोऽर्थोऽस्यामाख्यायिकायामनुगतो गम्यते । तस्मादाचारविशेषं दर्शयितुमेषाऽऽख्यायिका युक्तेत्यर्थः । आगमानुसारिगुरुसंप्रदायादेव तत्त्वधीर्लभ्यते ।
यस्तु केवलस्तर्कस्तद्वशान्नैषा बुद्धिः सिद्ध्यति । तथा च केवलतर्कप्रयुक्ता तत्त्वबुद्धिरिति संभावनानिषाधार्थाऽख्यायिकेति पक्षान्तरमाह —
केवलेति ।
केवलेन तर्केण तत्त्वबुद्धिर्न सिद्ध्यतीत्यत्र श्रुतिस्मृती दर्शयति —
नैषेति ।
मतिं दद्यादिति शेषः ।
प्रकारान्तरेणाऽऽख्यायिकामवतार्य तत्राऽऽख्यायिकानुगुण्यं दर्शयति —
तथा हीति ।
श्रद्धा ब्रह्मज्ञाने परमं साधनमित्यत्र भगवतोऽपि सम्मतिमाह —
श्रद्धावानिति ।