तौ ह सुप्तमित्यादिसुप्तपुरुषगत्युक्तिमाक्षिपति —
कथमिति ।
गार्ग्यकाश्याभिमतयोरुभयोरपि जागरिते करणेषु सन्निधानाविशेषात्तत्रैव किमिति विवेको न दर्शित इत्यर्थः ।
जागरिते करणेषु द्वयोः सन्निधानेऽपि साङ्कर्याद्दुष्करं विवेचनमिति परिहरति —
जागरितेति ।
ब्रह्मशब्दादूर्ध्वं सशब्दमध्याहृत्य योजना ।
तर्हि स्वामिभृत्यन्यायेन तयोर्विवेकोऽपि सुकरः स्यादित्याशङ्क्याऽऽह —
किन्त्विति ।
किं तद्विवेकावधारणकारणं तदाह —
यद्द्रष्टृत्वमिति ।
कथं तदनवधारितविशेषमिति तदाह —
तच्चेति ।
इहेति जागरितोक्तिः ।
यद्यपि जागरितं हित्वा सुप्ते पुरुषे विवेकार्थं तयोरुपगतिस्तत्र च भोक्तैव संबोधितः स्वनामभिस्तच्छब्दं श्रोष्यति नाचेतनस्तथापि नेष्टविवेकसिद्धिर्गार्ग्यकाश्याभीष्टात्मनोरुत्थितसंशयादिति शङ्कते —
नन्विति ।
संशयं निराकरोति —
नेत्यादिना ।
विशेषावधारणमेव विशदयति —
यो हीत्यादिना ।
स्वव्यापारस्तुमुलशब्दादिः । यथानिर्ज्ञातो यथोक्तैर्विशेषणैरुपलब्धं रूपमनतिक्रम्य वर्तमानः । प्राणस्योक्तविशेषणवतः ।
स्वापेऽवस्थानेऽपि तस्य तदा भोगाभावस्तत्र भोक्त्रन्तराभ्युपगमादित्याशङ्क्याऽऽह —
न चेति ।
तस्यैव भोक्तृत्वे फलितामाह —
तस्मादिति ।
अस्तु तस्य प्राप्तशब्दश्रवणं तत्राऽह —
न चेति ।
परिशेषसिद्धमर्थमाह —
तस्मादिति ।
प्राणस्याभोक्तृत्वं व्यतिरेकद्वारा साधयति —
भोक्तृस्वभावश्चेदिति ।
न च भुङ्क्ते तस्मादभोक्तेति शेषः ।
उक्तमर्थं दृष्टान्तेन स्पष्टयति —
न हीत्यादिना ।
उलपं बालतृणम् ।
विपक्षे दोषमाह —
न चेदिति ।
उक्तमर्थं संक्षिप्याह —
यथेत्यादिना ।
प्राणस्याभोक्तृत्वमुपसंहरति —
तस्मादिति ।
यद्यपि प्राणः स्वापे शब्दादीन्न प्रतिबुध्यते तथाऽपि भोक्तृस्वभावो भविष्यति नेत्याह —
न हीति ।
संबोधनशब्दाश्रवणमतःशब्दार्थः ।
तस्य स्वनामाग्रहणं संबन्धाग्रहणकृतं नानात्मत्वकृतमिति शङ्कते —
संबोधनार्थेति ।
शङ्कामेव विशदयति —
स्यादेतदित्यादिना ।
देवतायाः संबन्धाग्रहणमयुक्तं सर्वज्ञत्वादित्युत्तरमाह —
न देवतेति ।
तदेव प्रपञ्चयति —
यस्य हीत्यादिना ।
तयेति ग्रहणकर्तृनिर्देशः ।
अवश्यमिति सूचितामनुपपत्तिमाह —
अन्यथेति ।
आदिपदेन यागस्तुतिनमस्कारादि गृह्यते संव्यवहारोऽभिज्ञाभोगप्रसादादिः ।
संबोधननामाग्रहस्तत्कृतानात्मत्वदोषश्च त्वदिष्टात्मनोऽपि तुल्य इति शङ्कते —
व्यतिरिक्तेति ।
संगृहीतं चोद्यं विवृणोति —
यस्य चेति ।
तदा सुषुप्तिदशायां प्रतिपत्तिर्युक्तेति संबन्धः । तद्विषयत्वादित्यतिरिक्तात्मविषयत्वादिति यावत् ।
अस्त्येवातिरिक्तस्याऽऽत्मनः संबोधनशब्दश्रवणादीति चेन्नेत्याह —
न च कदाचिदिति ।
त्वदिष्टात्मनः संबोधनशब्दाप्रतिपत्तावपि भोक्तृत्वाङ्गीकारस्तच्छब्दार्थः । अभोक्तृत्वे प्राणस्येति शेषः ।
यथा हस्तः पादोऽङ्गुलिरित्यादिनामोक्तौ मैत्रो नोत्तिष्ठति सर्वदेहाभिमानित्वेन तन्मात्रानभिमानित्वादेवं काश्येष्टात्मनः सर्वकार्यकरणाभिमानित्वादङ्गुलिस्थानीयप्राणमात्रे तदभावात्तन्नामाग्रहणं न त्वचेतनत्वादिति परिहरति —
न तद्वत इति ।
तदेव स्फुटयति —
यस्येति ।
प्राणमात्रे प्राणादिकरणवतोऽभिमानाभावे फलितमाह —
तस्मादिति ।
चन्द्रस्यापि प्राणैकदेशत्वात्तन्नामभिः संबोधने कृत्स्नाभिमानी स नोत्तिष्ठति ।
अत्राप्यङ्गुल्यादिदृष्टान्तोपपतत्तेरित्याशङ्क्याऽऽह —
न त्विति ।
गोत्ववत्तस्य सर्ववस्तुषु समाप्तेरहमिति सर्वत्राभिमानसंभवाच्चन्द्रनामोक्तावपि नाप्रतिपत्तिर्युक्तेत्यर्थः ।
प्राणवच्चिदात्मनोऽपि पूर्णतया सर्वात्माभिमानसिद्धेर्बोधाबोधौ तुल्यावित्याशङ्क्याऽऽह —
देवतेति ।
विशिष्टस्यात्मनो देवतायामात्मतत्त्वाभिमानाभावादितरस्य च कूटस्थज्ञप्तिमात्रत्वेन तदयोगान्न तुल्यतेत्यर्थः ।
प्रकारान्तरेण प्राणस्याभोक्तृत्वं वारयन्नाशङ्कते —
स्वनामेति ।
अयुक्तं प्राणेतरस्य भोक्तृत्वमिति शेषः ।
तदेव विवृणोति —
सुषुप्तस्येति ।
विशेषं दर्शयन्नुत्तरमाह —
नाऽऽत्मेति ।
काश्याभीष्टात्मनः सुप्तत्वविशेषप्रयुक्तं फलमाह —
सुषुप्तत्वादिति ।
प्राणस्यापि संहृतकरणत्वात्स्वनामग्रहणमित्याशङ्क्य तस्यासुप्तत्वकृतं कार्यं कथयति —
न त्विति ।
न हि करणस्वामिनि व्याप्रियमाणे करणोपरमः संभवति तस्य चानुपरतकरणस्य स्वनामाग्रहणमयुक्तमित्यर्थः ।
प्राणनामत्वेनाप्रसिद्धनामभिः संबोधनात्तदनुत्थानं नानात्मत्वादिति शङ्कते —
अप्रसिद्धेति ।
तदेव स्पष्टयति —
सन्ति हीति ।
प्रसिद्धमनूद्याप्रसिद्धं विधेयमिति लौकिको न्यायः ।
अप्रसिद्धसंज्ञाभिः संबोधनस्यायुक्तत्वे फलितमाह —
तस्मादिति ।
चन्द्रदेवताऽस्मिन्देहे कर्त्री भोक्त्री चाऽऽत्मेति गार्ग्याभिप्रायनिषेधे देवतानामग्रहस्य तात्पर्यात्तद्ग्रहोऽर्थवानिति परिहरति —
न देवतेति ।
तदेव प्रपञ्चयति —
केवलेति ।
प्राणादिनामभिः संबोधनेऽपि तन्निराकरणं कर्तुं शक्यमित्याशङ्क्याऽऽह —
न हीति ।
लौकिकनाम्नो देवताविषयत्वाभावादित्यर्थः ।
प्राणस्याभोक्तृत्वेऽपीन्द्रियाणां भोक्तृत्वमिति केचित्तान्प्रत्याह —
प्राणेति ।
प्राणकरणचन्द्रदेवतानामभोक्तृत्वेऽपि देवतान्तरमत्र भोक्तृ स्यादित्याशङ्क्याऽऽह —
देवतान्तरभावाच्चेति ।
भोक्तृत्वाशङ्कानुपपत्तिरिति पूर्वेण संबन्धः ।
तत्रोपक्रमविरोधं शङ्कते —
नन्विति ।
दर्शितत्वाद्देवतान्तराभावो नास्तीति शेषः ।
स्वतन्त्रो देवतान्तरभेदो नास्तीति समाधत्ते —
न तस्येति ।
प्राणे देवताभेदस्यैक्ये युक्तिमाह —
अरनाभीति ।
न देवतान्तरस्य भोक्तृत्वं गार्ग्यस्य स्वपक्षविरोधादिति शेषः ।
सर्वश्रुतिष्वित्युक्तं ताः संक्षेपतो दर्शयति —
एष इति ।
कति देवा याज्ञवल्क्येत्यादिना संक्षेपविस्ताराभ्यां सर्वेषां देवनां प्राणात्मन्येवैकत्वमुपपाद्यते । अतो न देवताभेदोऽस्तीत्याह —
सर्वदेवानामिति ।
प्राणात् पृथग्भूतस्य देवस्याऽऽत्मातिरेके सत्यसत्त्वापत्तेश्च प्राणान्तर्भावः सर्वदेवताभेदस्येति वक्तुं चशब्दः ।
करणानामभोक्तृत्वे हेत्वन्तरमाह —
तथेति ।
देवताभेदेष्विवेति यावत् । अनाशङ्का भोक्तृत्वस्येति शेषः ।
तत्रोदाहरणान्तरमाह —
देहभेदेष्विवेति ।
न हि हस्तादिषु प्रत्येकं भोक्तृत्वं शङ्क्यते । तथा श्रोत्रलेत्रादिष्वपि न भोक्तृत्वाशङ्का युक्ता । तेषु स्मृतिरूपज्ञानस्येच्छाया योऽहं रूपमद्राक्षं स शब्दं श्रृणोमीत्यादिप्रतिसन्धानस्य चायोगादित्यर्थः ।
अनुपपत्तिमेव स्फुटयति —
न हीति ।
क्षणिकविज्ञानस्य निराश्रयस्य भोक्तृत्वाशङ्काऽपि प्रतिसन्धानासंभवादेव प्रत्युक्तेत्याह —
विज्ञानेति ।
प्राणादीनामनात्मत्वमुक्त्वा स्थूलदेहस्य तद्वक्तुं पूर्वपक्षयति —
नन्विति ।
संघातो भूतचतुष्टयसमाहारः स्थूलो देह इति यावत् । गौरोऽहं पश्यामीत्यादिप्रत्यक्षेण तस्याऽऽत्मत्वदृष्टेरिति भावः ।
प्रमाणाभावादतिरिक्तकल्पना न युक्तेत्याह —
किं व्यतिरिक्तेति ।
संघातस्याऽऽत्मत्वं दूषयति —
नाऽऽपेषण इति ।
विशेषदर्शनं व्यतिरेकद्वारा विशदयति —
यदि हीति ।
प्राणेन सहितं स्थूलशरीरमेव संघातस्तन्मात्रो यदि भोक्ता स्यादिति योजना ।
त्वत्पक्षेऽपि कथं पेषणापेषणयोरुत्थाने विशेषः स्यादित्याशङ्क्याऽऽह —
संघातेति ।
तस्य संघातेन संबन्धविशेषाः स्वकर्मारभ्यत्वात्मीयत्वस्वप्राणपरिपाल्यत्वादयस्तेषामनेकत्वात्पेषणापेषणयोरिन्द्रियोद्भवाभिभवकृतवेदनायाः स्फुटत्वास्फुटत्वात्मको विशेषो युक्तः सुखदुःखमोहानामुत्तममध्यमाधमकर्मफलानां कर्मोद्भवाभिभवकृतविशेषसंभवाच्च यथोक्तो विशेषः संभवतीत्यर्थः ।
परपक्षेऽपि तथैव विशेषः स्यादित्याशङ्क्याऽऽह —
नत्विति ।
न हि तत्र स्वकर्मारभ्यत्वादयः संबन्धविशेषाः कर्मफलभेदो वा युज्यते । संघातवादिनाऽतीन्द्रियकर्मानङ्गीकारात् । अतः संघातमात्रे भोक्तरि प्रतिबोधे विशेषासिद्धिरित्यर्थः ।
शब्दस्पर्शादीनां पटुत्वमतिपटुत्वं मान्द्यमतिमान्द्यमित्येवमादिना कृतो विशेषो बोधे दृश्यते सोऽपि संघातवादे न सिध्यतीत्याह —
तथेति ।
अयुक्त इति यावत् । चकारो विशेषानुकर्षणार्थः ।
मा तर्हि प्रतिबोधे विशेषो भूदित्याशङ्क्याऽऽह —
अस्ति चेति ।
विशेषदर्शनफलमाह —
तस्मादिति ।
आदिशब्देन गुणादि गृह्यते अन्यः संघातादिति शेषः ।
देहादेरनात्मत्वमुक्त्वा प्राणस्यानात्मत्वे हेत्वन्तरमाह —
संहतत्वाच्चेति ।
हेतुं साधयति —
गृहस्येति ।
यथा नेमिरराश्च मिथः संहन्यन्ते तथैव प्राणस्य संहतिरित्याह —
अरनेमिवच्चेति ।
किञ्च प्राणे नाभिस्थानीये सर्वं समर्पितमिति श्रूयते तद्युक्तं तस्य संहतत्वमित्याह —
नाभीति ।
संहतत्वफलमाह —
तस्मादिति ।
प्राणस्य गृहादिवत्पारार्थ्येऽपि संहतशेषित्वमेषितव्यं गृहादेस्तथा दर्शनादित्याशङ्क्याऽऽह —
स्तम्भेति ।
स्वात्मना स्तम्भादीनां जन्म चोपचयश्चापचयश्च विनाशश्च नाम चाऽऽकृतिश्च कार्यं चेत्येते धर्मास्तन्निरपेक्षतया लब्धा सत्ता स्फुरणं च येन स च तेषु स्तम्भादिषु विषयेषु द्रष्टा च श्रोता च मन्ता च विज्ञाता च तदर्थत्वं तेषां तत्संघातस्य च दृष्ट्वा प्राणादीनामपि तथात्वं भवितुमर्हतीति मन्यामह इति संबन्धः । प्राणादिः स्वातिरिक्तद्रष्टृशेषः संहतत्वाद्गृहादिवदित्यनुमानात्सत्तायां तत्प्रतीतौ च प्राणादिविक्रियानपेक्षतया सिद्धो द्रष्टा निर्विकारो युक्तस्तस्य विकारवत्त्वे हेत्वभावादिति भावः ।
प्राणदेवतापारार्थ्यानुमानं व्याप्त्यन्तरविरुद्धमिति शङ्कते —
देवतेति ।
प्राणदेवतायाश्चेतनत्वमेव कथमभ्युपगतं तत्राऽऽह —
प्राणस्येति ।
तथाऽपि प्रकृतेऽनुमाने कथं व्याप्त्यन्तरविरोधस्तत्राऽऽह —
चेतनावत्त्वे चेति ।
यो येन समः स तच्छेषो न भवति । यथा दीपो दीपान्तरेण तुल्यो न तच्छेष इति व्याप्तिविरोधः स्यादित्यर्थः ।
नायं विरोधः समाधातव्यः शेषशेषिभावस्यात्राप्रतिपाद्यत्वादिति परिहरति —
न निरुपाधिकस्येति ।
तदेव स्फुटयति —
क्रियेत्यादिना ।
उपनिषदारम्भो निरुपाधिकं स्वरूपं ज्ञापयितुमित्यत्र गमकमाह —
ब्रह्मेति ।
द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं चेत्यादिदर्शनादस्यामुपनिषदि सोपाधिकमपि ब्रह्म विवक्षितमित्याशङ्क्याऽऽह —
न चेति ।
द्वित्ववादस्य कल्पितविषयवत्त्वान्नेति नेतीति निर्विशेषवस्तुसमर्पणादतोऽन्यदार्तमिति चोक्तेरत्र निरुपाधिकमेव ब्रह्म प्रतिपाद्यमिति भावः ।
शेषशेषिभावस्याप्रतिपाद्यत्वे फलितमाह —
तस्मादिति ।
किमर्थं तर्हि शेषशेषिभावस्तत्र तत्रोक्तस्तत्राऽऽह —
विशेषवतो हीति ।
सोपाधिकस्य शेषशेषिभावो विवक्षितस्तत्र च स्वामिभृत्यन्यायेन विशेषसंभवादसिद्धं समत्वमित्यर्थः ।
न विपरीतस्य निरुपाधिकस्य शेषशेषित्वमस्तीत्यत्र हेतुमाह —
निरुपाख्यो हीति ।
शेषशेषित्वाद्यशेषविशेषशून्य इत्यर्थः ।
पाणिपेषवाक्यविचारार्थं संक्षिप्योपसंहरति —
आदित्यादिति ॥१५॥