वृत्तवर्तिष्यमाणयोः संगतिं वक्तुं वृत्तं कीर्तयति —
ब्रह्मेति ।
ब्रह्म ते ब्रवाणीति प्रक्रम्य व्येव त्वा ज्ञापयिष्यामीति प्रतिज्ञाय जगतो जन्मादयो यतस्तदद्वितीयं ब्रह्मेति व्याख्यातमित्यर्थः ।
जन्मादिविषयस्य जगतः स्वरूपं पृच्छति —
किमात्मकमिति ।
विप्रतिपत्तिनिरासार्थं तत्स्वरूपमाह —
पञ्चेति ।
कथं तर्हि नामरूपकर्मात्मकं जगदित्युक्तं तत्राऽऽह —
भूतानिति ।
तत्र गमकमाह —
नामरूपे इति ।
भूतानां सत्यत्वे कथं ब्रह्मणः सत्यत्ववाचोयुक्तिरित्याशङ्क्याऽऽह —
तस्येति ।
तत्सत्यमित्यवधारणाद्बाध्येषु भूतेषु सत्यत्वासिद्धिरिति शङ्कयित्वा समाधत्ते —
कथमित्यादिना ।
सच्च त्यच्च सत्यमिति व्युत्पत्त्या भूतानि सत्यशब्दवाच्यानि विवक्ष्यन्ते चेत्कथं तर्हि कार्यकारणसंघातस्य प्राणानां च सत्यत्वमुक्तं तत्राऽऽह —
मूर्तेति ।
यथोक्तभूतस्वरूपत्वात्कार्यकरणानां तदात्मकानि भूतानि सत्यानीत्यङ्गीकारात्कार्यकरणानां सत्यत्वं प्राणा अपि तदात्मकाः सत्यशब्दवाच्या भवन्तीति प्राणा वै सत्यमित्यविरुद्धमित्यर्थः ।
एवं पातनिकां कृत्वोत्तरब्राह्मणद्वयस्य विषयमाह —
तेषामिति ।
उपनिषद्व्याख्यानाय ब्राह्मणद्वयमित्युक्तिविरुद्धमेतदित्याशङ्क्याऽऽह —
सैवेति ।
कार्यकरणात्मकानां भूतानां स्वरूपनिर्धारणैवोपनिषद्व्याख्येत्यत्र हेतुमाह —
कार्येति ।
ब्राह्मणद्वयमेवमवतार्य शिशुब्राह्मणस्यावान्तरसंगतिमाह —
अत्रेत्यादिना ।
उपनिषदः काः, कियत्यो वेत्युपसंख्यातव्यमित्याकाङ्क्षायामिति शेषः ।
ब्रह्म चेदवधारयितुमिष्टं तर्हि तदेवावधार्यतां किमिति मध्ये करणस्वरूपमवधार्यते तत्राऽऽह —
पथीति ।